ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [349]     Athakho     devadattassa    rahogatassa    paṭisallīnassa
evañcetaso  parivitakko  udapādi  kaṃ  5-  nu  kho  ahaṃ pasādeyyaṃ yasmiṃ
@Footnote: 1 Yu. rakkhito. 2 Yu. ayaṃ pāṭho natthi. 3 Yu. itisaddo natthi.
@4 Ma. Yu. sukhiṃ. 5 Yu. kiṃ.
Me  pasanne  bahu  lābhasakkāro  uppajjeyyāti  .  athakho  devadattassa
etadahosi   ayaṃ   kho   ajātasattu   kumāro   taruṇo   ceva   āyatiṃ
bhaddo    ca    yannūnāhaṃ    ajātasattuṃ    kumāraṃ    pasādeyyaṃ   tasmiṃ
me   pasanne   bahu  lābhasakkāro  uppajjissatīti  .  athakho  devadatto
senāsanaṃ    saṃsāmetvā    pattacīvaramādāya    yena    rājagahaṃ   tena
pakkāmi     anupubbena    yena    rājagahaṃ    tadavasari    .    athakho
devadatto    sakavaṇṇaṃ    paṭisaṃharitvā   kumārakavaṇṇaṃ   abhinimmitvā   1-
ahimekhalikāya ajātasattussa kumārassa uccaṅke 2- pāturahosi.
     {349.1}   Athakho   ajātasattu  kumāro  bhīto  ahosi  ubbiggo
ussaṅkī  utrasto  .  athakho  devadatto  ajātasattuṃ  kumāraṃ  etadavoca
bhāyasi   maṃ   tvaṃ   kumārāti  .  āma  bhāyāmi  kosi  tvanti  .  ahaṃ
devadattoti  .  sace  kho  tvaṃ  bhante  ayyo devadatto iṅgha sakeneva
vaṇṇena pātubhavassūti.
     {349.2}    Athakho    devadatto    kumārakavaṇṇaṃ    paṭisaṃharitvā
saṅghāṭipattacīvaradharo    ajātasattussa   kumārassa   purato   aṭṭhāsi  .
Athakho   ajātasattu   kumāro   devadattassa   iminā   iddhipāṭihāriyena
abhippasanno   pañcahi   rathasatehi   sāyaṃ   pātaṃ   upaṭṭhānaṃ   gacchati .
Pañca     ca     thālipākasatāni     bhattābhihāro     abhihariyyati   .
Athakho        devadattassa        lābhasakkārasilokena       abhibhūtassa
pariyādinnacittassa    evarūpaṃ    icchāgataṃ    uppajji    ahaṃ   bhikkhusaṅghaṃ
@Footnote: 1 Ma. Yu. abhinimminitvā. 2 Ma. Yu. ucchaṅge. Rā. uccaṅge.
Pariharissāmīti    saha   cittuppādā   va   devadatto   tassā   iddhiyā
parihāyi.



             The Pali Tipitaka in Roman Character Volume 7 page 163-165. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=349&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=349&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=349&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=349&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=349              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :