ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [361]   Tena   kho   pana   samayena   bhagavā  mahatiyā  parisāya
parivuto   dhammaṃ   desento  nisinno  hoti  sarājikāya  1-  .  athakho
devadatto   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  yena  bhagavā
tenañjaliṃ    paṇāmetvā    bhagavantaṃ    etadavoca   jiṇṇodāni   bhante
bhagavā   vuḍḍho   mahallako   addhagato   vayoanuppatto  apposukkodāni
bhante    bhagavā    diṭṭhadhammasukhavihāramanuyutto   viharatu   mama   bhikkhusaṅghaṃ
nissajjatu   ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti  .  alaṃ  devadatta  mā  te
rucci   bhikkhusaṅghaṃ   pariharitunti   .   dutiyampi  kho  .pe.  tatiyampi  kho
devadatto   bhagavantaṃ   etadavoca   jiṇṇodāni   bhante   bhagavā  vuḍḍho
mahallako   addhagato   vayoanuppatto   apposukkodāni   bhante  bhagavā
diṭṭhadhammasukhavihāramanuyutto     viharatu     mama     bhikkhusaṅghaṃ    nissajjatu
ahaṃ     bhikkhusaṅghaṃ     pariharissāmīti     .     sārīputtamoggallānānaṃpi
@Footnote: 1 Ma. Yu. parisāya.
Kho   ahaṃ   devadatta  bhikkhusaṅghaṃ  na  nissajjeyyaṃ  kiṃ  pana  tuyhaṃ  chavassa
kheḷāsakassāti   1-   .   athakho   devadatto  sarājikāyapi  maṃ  bhagavā
parisāya    kheḷāsakavādena    2-    apasādeti   sārīputtamoggallāne
va   ukkaṃsatīti   kupito   anattamano   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ
katvā   pakkāmi   .   ayañca   carahi  3-  devadattassa  bhagavati  paṭhamo
āghāto ahosi.
     [362]   Athakho   bhagavā   bhikkhū   āmantesi   tenahi   bhikkhave
saṅgho    devadattassa    rājagahe    pakāsanīyakammaṃ    karotu    pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto   va   tena  daṭṭhabboti .
Evañca   pana   bhikkhave   kātabbaṃ   .   byattena   bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {362.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    devadattassa    rājagahe    pakāsanīyakammaṃ    kareyya   pubbe
devadattassa     aññā    pakati    ahosi    idāni    aññā    pakati
yaṃ   devadatto   kareyya   kāyena   vācāya   na   tena  buddho  vā
dhammo  vā  saṅgho  vā  daṭṭhabbo  devadatto  va  tena  daṭṭhabboti .
Esā ñatti.
     {362.2}   Suṇātu   me   bhante   saṅgho   saṅgho  devadattassa
@Footnote: 1 Yu. kheḷāpakassāti. 2 Yu. kheḷāpakavādena. 3 Yu. tarahi.
Rājagahe    pakāsanīyakammaṃ    karoti    pubbe    devadattassa    aññā
pakati    ahosi    idāni    aññā   pakati   yaṃ   devadatto   kareyya
kāyena   vācāya   na   tena   buddho   vā  dhammo  vā  saṅgho  vā
daṭṭhabbo    devadatto    va    tena   daṭṭhabboti   .   yassāyasmato
khamati    devadattassa    rājagahe    pakāsanīyakammassa    karaṇaṃ    pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā    saṅgho    vā   daṭṭhabbo   devadatto   va   tena   daṭṭhabboti
so tuṇhassa yassa nakkhamati so bhāseyya.
     {362.3}   Kataṃ   saṅghena   devadattassa  rājagahe  pakāsanīyakammaṃ
pubbe   devadattassa   aññā   pakati   ahosi   idāni   aññā   pakati
yaṃ  devadatto  kareyya  kāyena  vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto  va  tena  daṭṭhabboti  khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [363]   Athakho  bhagavā  āyasmantaṃ  sārīputtaṃ  āmantesi  tenahi
tvaṃ   sārīputta   devadattaṃ   rājagahe   pakāsehīti   .   pubbe  mayā
bhante   devadattassa   rājagahe   vaṇṇo  bhāsito  mahiddhiko  godhiputto
mahānubhāvo    godhiputtoti    kathāhaṃ    bhante    devadattaṃ   rājagahe
pakāsemīti   .   nanu  tayā  sārīputta  bhūtoyeva  devadattassa  rājagahe
vaṇṇo   bhāsito   mahiddhiko   godhiputto   mahānubhāvo  godhiputtoti .
Evaṃ   bhanteti   .  evameva  kho  tvaṃ  sārīputta  bhūtaññeva  devadattaṃ
rājagahe   pakāsehīti   .   evaṃ   bhanteti  kho  āyasmā  sāriputto
bhagavato paccassosi.
     [364]  Athakho  bhagavā  bhikkhū  āmantesi  tenahi  bhikkhave  saṅgho
sāriputtaṃ   sammannatu  devadattaṃ  rājagahe  pakāsetuṃ  pubbe  devadattassa
aññā   pakati   ahosi   idāni   aññā  pakati  yaṃ  devadatto  kareyya
kāyena  vācāya  na  tena  buddho  vā  dhammo  vā saṅgho vā daṭṭhabbo
devadatto  va  tena  daṭṭhabboti  .  evañca pana bhikkhave sammannitabbo.
Paṭhamaṃ  sārīputto  yācitabbo  .  yācitvā  byattena  bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {364.1}   suṇātu   me  bhante  saṅgho  yadi  saṅghassa  pattakallaṃ
saṅgho    āyasmantaṃ    sārīputtaṃ    sammanneyya   devadattaṃ   rājagahe
pakāsetuṃ    pubbe    devadattassa    aññā    pakati   ahosi   idāni
aññā   pakati   yaṃ   devadatto   kareyya   kāyena  vācāya  na  tena
buddho   vā   dhammo  vā  saṅgho  vā  daṭṭhabbo  devadatto  va  tena
daṭṭhabboti. Esā ñatti.
     {364.2}   Suṇātu   me   bhante   saṅgho   saṅgho   āyasmantaṃ
sārīputtaṃ     sammannati    devadattaṃ    rājagahe    pakāsetuṃ    pubbe
devadattassa     aññā    pakati    ahosi    idāni    aññā    pakati
yaṃ    devadatto    kareyya    kāyena   vācāya   na   tena   buddho
vā   dhammo   vā   saṅgho   vā   daṭṭhabbo   devadatto   va   tena
daṭṭhabboti    .    yassāyasmato    khamati    āyasmato    sārīputtassa
Sammati   devadattaṃ   rājagahe   pakāsetuṃ   pubbe   devadattassa  aññā
pakati    ahosi    idāni    aññā   pakati   yaṃ   devadatto   kareyya
kāyena   vācāya   na   tena   buddho   vā  dhammo  vā  saṅgho  vā
daṭṭhabbo   devadatto   va   tena   daṭṭhabboti   so   tuṇhassa   yassa
nakkhamati so bhāseyya.
     {364.3}     Sammato     saṅghena     āyasmā     sārīputto
devadattaṃ   rājagahe   pakāsetuṃ   pubbe   devadattassa   aññā   pakati
ahosi    idāni   aññā   pakati   yaṃ   devadatto   kareyya   kāyena
vācāya   na   tena   buddho   vā  dhammo  vā  saṅgho  vā  daṭṭhabbo
devadatto   va   tena   daṭṭhabboti   khamati   saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     [365]    Sammato   cāyasmā   sārīputto   sambahulehi   bhikkhūhi
saddhiṃ    rājagahaṃ   pavisitvā   devadattaṃ   rājagahe   pakāsesi   pubbe
devadattassa    aññā    pakati    ahosi   idāni   aññā   pakati   yaṃ
devadatto   kareyya   kāyena   vācāya  na  tena  buddho  vā  dhammo
vā   saṅgho   vā   daṭṭhabbo   devadatto   va  tena   daṭṭhabboti .
Tattha   ye   te   manussā   assaddhā   appasannā   dubbuddhino   te
evamāhaṃsu    ussuyyakā    ime    samaṇā   sakyaputtiyā   devadattassa
lābhasakkāraṃ   ussuyyantīti   .  ye  pana  te  manussā  saddhā  pasannā
paṇḍitā    subuddhimanto    te    evamāhaṃsu   na   kho   idaṃ   orakaṃ
bhavissati yathā bhagavā devadattaṃ rājagahe pakāsāpetīti.



             The Pali Tipitaka in Roman Character Volume 7 page 172-176. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=361&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=361&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=361&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=361&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=361              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :