ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [393]   Tena   kho  pana  samayena  devadatto  mahatiyā  parisāya
parivuto   dhammaṃ  desento  nisinno  hoti  .  addasā  kho  devadatto
sārīputtamoggallāne    dūrato    va    āgacchante    disvāna   bhikkhū
āmantesi   passatha   bhikkhave   yāva   svākkhāto  mayā  dhammo  yepi
te    samaṇassa   gotamassa   aggasāvakā   sārīputtamoggallānā   tepi
mama  santike  āgacchanti  mama  dhammaṃ rocentāti. Evaṃ vutte kokāliko
devadattaṃ  etadavoca  mā  āvuso  devadatta  sārīputtamoggallānehi 2-
@Footnote: 1 Ma. Yu. bhagavato avidūre rodamāno ṭhito hotīti.
@2 Ma. Yu. sārīputtamoggallāne.
Vissāsi     pāpicchā     sārīputtamoggallānā    pāpikānaṃ    icchānaṃ
vasaṃ  gatāti  .  alaṃ  āvuso  svāgataṃ  tesaṃ yato me dhammaṃ rocentīti.
Athakho    devadatto   āyasmantaṃ   sārīputtaṃ   upaḍḍhāsanena   nimantesi
ehāvuso   sārīputta  idha  nisīdāhīti  .  alaṃ  āvusoti  kho  āyasmā
sārīputto   aññataraṃ   āsanaṃ  gahetvā  ekamantaṃ  nisīdi  .  āyasmāpi
kho   mahāmoggallāno   aññataraṃ  āsanaṃ  gahetvā  ekamantaṃ  nisīdi .
Athakho   devadatto  bahudeva  rattiṃ  bhikkhū  dhammiyā  kathāya  sandassetvā
samādapetvā    samuttejetvā    sampahaṃsetvā   āyasmantaṃ   sārīputtaṃ
ajjhesi   vigatathīnamiddho   kho   āvuso  sārīputte  bhikkhusaṅgho  paṭibhātu
taṃ  āvuso  sārīputta  bhikkhūnaṃ  dhammī  kathā  piṭṭhi  me  āgilāyati  tamahaṃ
āyamissāmīti   .  evamāvusoti  kho  āyasmā  sārīputto  devadattassa
paccassosi   .   athakho   devadatto   catugguṇaṃ   saṅghāṭiṃ  paññāpetvā
dakkhiṇena  passena  seyyaṃ  kappesi  .  tassa  kilantassa  1- muṭṭhassatissa
asampajānassa muhuttakeneva niddaṃ 2- okkami.
     [394]  Athakho  āyasmā sārīputto ādesanāpāṭihāriyānusāsaniyā
bhikkhū   dhammiyā  kathāya  ovadi  anusāsi  .  āyasmā  mahāmoggallāno
iddhipāṭihāriyānusāsaniyā   bhikkhū   dhammiyā   kathāya  ovadi  anusāsi .
Athakho     tesaṃ    bhikkhūnaṃ    āyasmatā    sārīputtena    ādesanā-
pāṭihāriyānusāsaniyā      āyasmatā      ca      mahāmoggallānena
@Footnote: 1 Ma. kilamantassa. 2 Ma. Yu. niddā.
Iddhipāṭihāriyānusāsaniyā   ovadiyamānānaṃ  anusāsiyamānānaṃ  virajaṃ  vītamalaṃ
dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti .
Athakho   āyasmā   sārīputto  bhikkhū  āmantesi  gacchāma  mayaṃ  āvuso
bhagavato  santike  yo  tassa  bhagavato  dhammaṃ roceti 1- so āgacchatūti.
Athakho    sārīputtamoggallānā    tāni    pañca   bhikkhusatāni   ādāya
yena   veḷuvanaṃ   tenupasaṅkamiṃsu   .   atha   kho   kokāliko  devadattaṃ
uṭṭhāpesi   uṭṭhehi   āvuso   devadatta  nītā  te  bhikkhū  sārīputta-
moggallānehi  nanu  tvaṃ  āvuso  devadatta  mayā  vutto  mā āvuso
devadatta    sārīputtamoggallānehi    vissāsi    pāpicchā   sārīputta-
moggallānā   pāpikānaṃ  icchānaṃ  vasaṃ  gatāti  .  athakho  devadattassa
tattheva uṇhaṃ lohitaṃ mukhato uggañchi.
     [395]  Athakho  sārīputtamoggallānā  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinno   kho   āyasmā  sārīputto  bhagavantaṃ  etadavoca  sādhu  bhante
bhedakānuvattakā   bhikkhū   puna   upasampajjeyyunti   .   alaṃ   sārīputta
mā   te   rucci   bhedakānuvattakānaṃ   bhikkhūnaṃ   puna  upasampadā  tenahi
tvaṃ   sārīputta   bhedakānuvattake   bhikkhū   thullaccayaṃ   desāpehi   kathaṃ
pana   te   sārīputta   devadatto  paṭipajjīti  .  yatheva  bhante  bhagavā
bahudeva   rattiṃ   bhikkhū   dhammiyā   kathāya   sandassetvā  samādapetvā
samuttejetvā      sampahaṃsetvā     maṃ     ajjhesi     vigatathīnamiddho
@Footnote: 1 Ma. rocesi.
Kho   sārīputta   bhikkhusaṅgho   paṭibhātu   taṃ   sārīputta   bhikkhūnaṃ   dhammī
kathā   piṭṭhi   me   āgilāyati   tamahaṃ   āyamissāmīti   evameva  kho
bhante devadatto paṭipajjīti.
     [396]   Athakho   bhagavā   bhikkhū   āmantesi   bhūtapubbaṃ  bhikkhave
araññāyatane   mahāsarasī   taṃ   nāgā   upanissāya   vihariṃsu   .   te
ca  1-  taṃ  sarasiṃ  ogāhetvā  soṇḍāya  bhiṃsamuḷālaṃ  2- abbūhitvā 3-
suvikkhālitaṃ  vikkhāletvā  akaddamaṃ  saṅkhāditvā  ajjhoharanti  .  tesaṃ taṃ
vaṇṇāya  ceva  hoti  balāya  ca  .  na  ca tatonidānaṃ maraṇaṃ vā nigacchanti
maraṇamattaṃ   vā   dukkhaṃ   .   tesaṃyeva  kho  pana  bhikkhave  mahānāgānaṃ
anusikkhamānā  taruṇā  nāgā  4-  bhiṅkacchāpā  te taṃ sarasiṃ ogāhetvā
soṇḍāya    bhiṃsamuḷālaṃ    abbūhitvā    na    suvikkhālitaṃ   vikkhāletvā
sakaddamaṃ   saṅkhāditvā   ajjhoharanti   .   tesaṃ   taṃ   neva   vaṇṇāya
hoti   na   balāya   .  tatonidānaṃ  ca  maraṇaṃ  vā  nigacchanti  maraṇamattaṃ
vā   dukkhaṃ   evameva   kho   bhikkhave   devadatto  mamānukubbaṃ  kapaṇo
marissatīti.
     [397] Mahāvarāhassa mahiṃ vikubbato
                bhiṃsaṃ ghasānassa 5- nadīsu jaggato
@Footnote: 1 Ma. Yu. casaddo natthi 2 Ma. Yu. bhisamuḷālaṃ. 3 Ma. abbahitvā. Yu. abbāhitvā.
@4 Ma. Yu. ayaṃ pāṭho natthi. 5 Yu. ghasamānassa.
                Bhiṅkova paṅkaṃ abhibhakkhayitvā
                mamānukubbaṃ kapaṇo marissatīti.
     [398]   Aṭṭhahi   bhikkhave   aṅgehi  samannāgato  bhikkhu  dūteyyaṃ
gantumarahati  .  katamehi  aṭṭhahi  .  idha  bhikkhave  bhikkhu  sotā  ca hoti
sāvetā  ca  uggahetā  ca  dhāretā  ca  viññātā  ca  viññāpetā ca
kusalo   ca   sahitāsahitassa   no  ca  kalahakārako  imehi  kho  bhikkhave
aṭṭhahaṅgehi samannāgato bhikkhu dūteyyaṃ gantumarahati.
     [399]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgato  sārīputto dūteyyaṃ
gantumarahati   .   katamehi   aṭṭhahi  .  idha  bhikkhave  sārīputto  sotā
ca   hoti   sāvetā   ca   uggahetā   ca   dhāretā   ca  viññātā
ca   viññāpetā   ca   kusalo   ca  sahitāsahitassa  no  ca  kalahakārako
imehi   kho   bhikkhave   aṭṭhahaṅgehi   samannāgato  sārīputto  dūteyyaṃ
gantumarahatīti.
     [400] Yo ve na byādhati 1- patvā    parisaṃ uggavādiniṃ
           na ca hāpeti vacanaṃ                       na ca chādeti sāsanaṃ
           asandiddho ca akkhāti                 pucchito na ca kuppati 2-
           save tādisako bhikkhū                    dūteyyaṃ gantumarahatīti.
     [401]   Aṭṭhahi   bhikkhave  asaddhammehi  abhibhūto  pariyādinnacitto
devadatto   āpāyiko   nerayiko   kappaṭṭho   atekiccho  .  katamehi
@Footnote: 1 Ma. byadhati. Yu. vyādhati. 2 Ma. Yu. pucchito ca na kuppati.
Aṭṭhahi   .   lābhena   bhikkhave   abhibhūto   pariyādinnacitto  devadatto
āpāyiko    nerayiko    kappaṭṭho    atekiccho   alābhena   bhikkhave
.pe.   yasena   bhikkhave   .pe.  ayasena  bhikkhave  .pe.  sakkārena
bhikkhave   .pe.   asakkārena   bhikkhave   .pe.  pāpicchatāya  bhikkhave
.pe.   pāpamittatāya   bhikkhave   abhibhūto   pariyādinnacitto  devadatto
āpāyiko   nerayiko   kappaṭṭho   atekiccho   imehi   kho   bhikkhave
aṭṭhahi   asaddhammehi   abhibhūto   pariyādinnacitto  devadatto  āpāyiko
nerayiko kappaṭṭho atekiccho.
     {401.1}  Sādhu  bhikkhave  bhikkhu  uppannaṃ  lābhaṃ  abhibhuyya  abhibhuyya
vihareyya  uppannaṃ  alābhaṃ  .pe.  uppannaṃ  yasaṃ  uppannaṃ  ayasaṃ  uppannaṃ
sakkāraṃ    uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   .pe.   uppannaṃ
pāpamittataṃ  abhibhuyya  abhibhuyya  vihareyya  kañca  1-  bhikkhave bhikkhu atthavasaṃ
paṭicca  uppannaṃ  lābhaṃ  abhibhuyya  abhibhuyya  vihareyya  uppannaṃ alābhaṃ .pe.
Uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ   uppannaṃ   sakkāraṃ  uppannaṃ  asakkāraṃ
uppannaṃ   pāpicchataṃ   .pe.   uppannaṃ   pāpamittataṃ   abhibhuyya   abhibhuyya
vihareyya   yaṃ   hissa   bhikkhave   uppannaṃ   lābhaṃ   anabhibhuyya   viharato
uppajjeyyuṃ    āsavā    vighātapariḷāhā    uppannaṃ    lābhaṃ   abhibhuyya
abhibhuyya   viharato   evaṃsa   te   āsavā   vighātapariḷāhā  na  honti
yaṃ   hissa   bhikkhave   uppannaṃ   alābhaṃ   .pe.  uppannaṃ  yasaṃ  uppannaṃ
ayasaṃ    uppannaṃ    sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ
@Footnote: 1 Ma. kathañca. yu kiñca.
.pe.    Uppannaṃ    pāpamittataṃ    anabhibhuyya    viharato    uppajjeyyuṃ
āsavā    vighātapariḷāhā    .pe.    uppannaṃ    pāpamittataṃ   abhibhuyya
abhibhuyya    viharato    evaṃsa    te    āsavā    vighātapariḷāhā   na
honti   imaṃ   1-   kho   bhikkhave   bhikkhu   atthavasaṃ   paṭicca  uppannaṃ
lābhaṃ    abhibhuyya    abhibhuyya    vihareyya    uppannaṃ    alābhaṃ   .pe.
Uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ   uppannaṃ   sakkāraṃ  uppannaṃ  asakkāraṃ
uppannaṃ   pāpicchataṃ   .pe.   uppannaṃ   pāpamittataṃ   abhibhuyya   abhibhuyya
vihareyya   .   tasmātiha   bhikkhave   uppannaṃ   lābhaṃ  abhibhuyya  abhibhuyya
viharissāma   .   uppannaṃ   alābhaṃ  .pe.  uppannaṃ  yasaṃ  uppannaṃ  ayasaṃ
uppannaṃ    sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   .pe.
Uppannaṃ    pāpamittataṃ    abhibhuyya    abhibhuyya    viharissāmāti   evañhi
vo bhikkhave sikkhitabbanti.
     [402]   Tīhi   bhikkhave   asaddhammehi   abhibhūto  pariyādinnacitto
devadatto   āpāyiko   nerayiko   kappaṭṭho   atekiccho  .  katamehi
tīhi    .    pāpicchatā    pāpamittatā   oramattakena   visesādhigamena
antarā   vosānaṃ   āpādi   imehi   kho   bhikkhave  tīhi  asaddhammehi
abhibhūto     pariyādinnacitto     devadatto     āpāyiko    nerayiko
kappaṭṭhoti 2-.
     [403] Mā jātu koci lokasmiṃ      pāpiccho upapajjatha 3-
@Footnote: 1 Ma. idaṃ kho. 2 Ma. Yu. kappaṭṭho atekicchoti. 3 Ma. Yu. udapajjatha.
           Tadimināpi jānātha                pāpicchānaṃ yathā gati.
           Paṇḍitoti samaññāto          bhāvitattoti sammato
           jalaṃ va yasasā aṭṭhā               devadattoti me sutaṃ.
           So pamādaṃ anuciṇṇo            āsajja naṃ tathāgataṃ
           avīcinirayaṃ patto                    catudvāraṃ bhayānakaṃ.
           Aduṭṭhassa hi yo dubbhe 1-      pāpakammaṃ akubbato
           tameva pāpaṃ phusati                  duṭṭhacittaṃ anādaraṃ.
           Samuddaṃ visakumbhena                yo maññeyya padūsituṃ
           na so tena padūseyya              bhesmā 2- hi udadhī mahā
           evameva tathāgataṃ                   yo vādenūpahiṃsati
           samagataṃ 3- santacittaṃ             vādo tamhi na rūhati.
           Tādisaṃ mittaṃ kubbetha             tañca seveyya 4- paṇḍito
           yassa maggānugo bhikkhu           khayaṃ dukkhassa pāpuṇeti.



             The Pali Tipitaka in Roman Character Volume 7 page 197-204. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=393&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=393&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=393&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=393&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=393              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :