ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [437]  Yo  vaccakuṭiṃ  gacchati  tena  1-  bahiṭṭhitena  ukkāsitabbaṃ
anto   nisinnenapi   ukkāsitabbaṃ   cīvaravaṃse   vā   cīvararajjuyā   vā
cīvaraṃ   nikkhipitvā   sādhukaṃ  ataramānena  vaccakuṭī  pavisitabbā  nātisahasā
pavisitabbā    na    ubbhujitvā    pavisitabbā    vaccapādukāya    ṭhitena
ubbhujitabbaṃ    na    nitthunantena    vacco    kātabbo   na   dantakaṭṭhaṃ
khādantena    vacco   kātabbo   na   bahiddhā   vaccadoṇikāya   vacco
kātabbo    na    bahiddhā    passāvadoṇikāya    passāvo    kātabbo
na    passāvadoṇikāya    kheḷo    kātabbo    na   pharusena   kaṭṭhena
avalekhitabbaṃ      na      avalekhanakaṭṭhaṃ      vaccakūpamhi     pātetabbaṃ
vaccapādukāya     ṭhitena     paṭicchādetabbaṃ    nātisahasā    nikkhamitabbaṃ
na    ubbhujitvā    nikkhamitabbaṃ    ācamanapādukāya   ṭhitena   ubbhujitabbaṃ
na    capucapukārakena   2-   ācametabbaṃ   na   ācamanasarāvake   udakaṃ
sesetabbaṃ ācamanapādukāya ṭhitena paṭicchādetabbaṃ
     {437.1}  sace vaccakuṭī ūhatā hoti dhovitabbā sace avalekhanapiṭharo
pūro   hoti   avalekhanakaṭṭhaṃ  chaḍḍetabbaṃ  sace  vaccakuṭī  uklāpā  hoti
vaccakuṭī    sammajjitabbā    sace   paribhaṇḍaṃ   uklāpaṃ   hoti   paribhaṇḍaṃ
sammajjitabbaṃ   sace   pariveṇaṃ   uklāpaṃ   hoti   pariveṇaṃ   sammajjitabbaṃ
sace     koṭṭhako     uklāpo    hoti    koṭṭhako    sammajjitabbo
sace    ācamanakumbhiyā    udakaṃ    na    hoti   ācamanakumbhiyā   udakaṃ
@Footnote: 1 Yu. tenātisaddo natthi. 2 Ma. Yu. capucapukārakaṃ.
Āsiñcitabbaṃ
     {437.2}   idaṃ  kho  bhikkhave  bhikkhūnaṃ  vaccakuṭīvattaṃ  yathā  bhikkhūhi
vaccakuṭiyā sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 244-245. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=437&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=437&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=437&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=437&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=437              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :