ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [553]  Tena  kho  pana  samayena  bhikkhuniyo  dīghāni  kāyabandhanāni
dhārenti   teheva  phāsuke  1-  namenti  2-  .  manussā  ujjhāyanti
khīyanti  vipācenti  .pe.  seyyathāpi  gihikāmabhoginiyoti  3- . Bhagavato
@Footnote: 1 Yu. pāske. 2 Ma. phāsukā nāmenti. 3 Ma. gihinī kāmabhoginiyoti.
Etamatthaṃ   ārocesuṃ   .   na   bhikkhave   bhikkhuniyā   dīghaṃ  kāyabandhanaṃ
dhāretabbaṃ   yā   dhāreyya   āpatti   dukkaṭassa   anujānāmi  bhikkhave
bhikkhuniyā   ekapariyāyakataṃ   1-   kāyabandhanaṃ   na   ca   tena  phāsukā
nametabbā 2- yā nameyya āpatti dukkaṭassāti.
     [554]  Tena kho pana samayena bhikkhuniyo vilivena paṭṭena phāsuke 3-
namenti   4-   cammapaṭṭena   phāsuke   namenti   dussapaṭṭena  phāsuke
namenti   dussaveṇiyā   phāsuke  namenti  dussavaṭṭiyā  phāsuke  namenti
coḷapaṭṭena  phāsuke  namenti  coḷaveṇiyā  phāsuke  namenti coḷavaṭṭiyā
phāsuke   namenti   suttaveṇiyā  phāsuke  namenti  suttavaṭṭiyā  phāsuke
namenti   .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi
gihikāmabhoginiyoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave
bhikkhuniyā   vilivena   paṭṭena   phāsukā   nametabbā   na   cammapaṭṭena
phāsukā    nametabbā    na    dussapaṭṭena   phāsukā   nametabbā   na
dussaveṇiyā     phāsukā    nametabbā    na    dussavaṭṭiyā    phāsukā
nametabbā   na   coḷapaṭṭena   phāsukā   nametabbā   na   coḷaveṇiyā
phāsukā  nametabbā  na  coḷavaṭṭiyā  phāsukā  nametabbā  na suttaveṇiyā
phāsukā   nametabbā  na  suttavaṭṭiyā  phāsukā  nametabbā  yā  nameyya
āpatti dukkaṭassāti.
     [555]   Tena   kho   pana  samayena  bhikkhuniyo  aṭṭhillena  jaghanaṃ
@Footnote: 1 Ma. Yu. ekapariyākataṃ. 2 Ma. nāmetabbā. 3 Ma. phāsukā. 4 Ma. nāmenti.
Ghaṃsāpenti    gohanukena    jaghanaṃ   koṭṭāpenti   hatthaṃ   koṭṭāpenti
hatthakocchaṃ     koṭṭāpenti     pādaṃ     koṭṭāpenti     pādakocchaṃ
koṭṭāpenti    ūruṃ    koṭṭāpenti    mukhaṃ    koṭṭāpenti   dantamaṃsaṃ
koṭṭāpenti   .   manussā   ujjhāyanti   khīyanti   vipācenti   .pe.
Seyyathāpi   gihikāmabhoginiyoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na
bhikkhave   bhikkhuniyā  aṭṭhillena  jaghanaṃ  ghaṃsāpetabbaṃ  na  gohanukena  jaghanaṃ
koṭṭāpetabbaṃ    na    hattho    koṭṭāpetabbo    na    hatthakoccho
koṭṭāpetabbo    na    pādo    koṭṭāpetabbo    na   pādakoccho
koṭṭāpetabbo   na   ūru   koṭṭāpetabbo   na   mukhaṃ  koṭṭāpetabbaṃ
na dantamaṃsaṃ koṭṭāpetabbaṃ yā koṭṭāpeyya āpatti dukkaṭassāti.
     [556]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhuniyo  mukhaṃ
ālimpanti    mukhaṃ    ummaddenti   mukhaṃ   cuṇṇenti   manosilikāya   mukhaṃ
lañcenti    aṅgarāgaṃ    karonti   mukharāgaṃ   karonti   aṅgarāgamukharāgaṃ
karonti   .  manussā  ujjhāyanti  khīyanti  vipācenti  .pe.  seyyathāpi
gihikāmabhoginiyoti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave
bhikkhuniyā    mukhaṃ    ālimpitabbaṃ    na   mukhaṃ   ummaddetabbaṃ   na   mukhaṃ
cuṇṇetabbaṃ    na    manosilikāya    mukhaṃ    lañcetabbaṃ   na   aṅgarāgo
kātabbo   na   mukharāgo   kātabbo   na   aṅgarāgamukharāgo  kātabbo
yā kareyya āpatti dukkaṭassāti.
     [557]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhuniyo  avaṅgaṃ
karonti  visesakaṃ  karonti  olokanakena  olokenti  sāloke  tiṭṭhanti
sanaccaṃ   1-   kārāpenti  vesiṃ  vuṭṭhāpenti  pānāgāraṃ  ṭhapenti  sūnaṃ
ṭhapenti   āpaṇaṃ   pasārenti   vaḍḍhiṃ   payojenti   vaṇijjaṃ   payojenti
dāsaṃ    upaṭṭhāpenti    dāsiṃ   upaṭṭhāpenti   kammakaraṃ   upaṭṭhāpenti
kammakariṃ   upaṭṭhāpenti   tiracchānagataṃ   upaṭṭhāpenti   haritakapattikaṃ  2-
pakiṇanti   namatakaṃ   dhārenti  .  manussā  ujjhāyanti  khīyanti  vipācenti
.pe.  seyyathāpi  gihikāmabhoginiyoti  .  bhagavato  etamatthaṃ ārocesuṃ.
Na  bhikkhave  bhikkhuniyā  avaṅgaṃ  kātabbaṃ na visesakaṃ kātabbaṃ na olokanakena
oloketabbaṃ  na  sāloke  ṭhātabbaṃ  3-  na  sanaccaṃ 1- kārāpetabbaṃ na
vesī  vuṭṭhāpetabbā  na  pānāgāraṃ  ṭhapetabbaṃ  na  sūnaṃ  ṭhapetabbaṃ 4- na
āpaṇo  pasāretabbo  na  vaḍḍhi  payojetabbā  na  vaṇijjā payojetabbā
na   dāso   upaṭṭhāpetabbo   na  dāsī  upaṭṭhāpetabbā  na  kammakaro
upaṭṭhāpetabbo    na    kammakarī   upaṭṭhāpetabbā   na   tiracchānagato
upaṭṭhāpetabbo    na    haritakapattikaṃ    2-    pakiṇitabbaṃ   na   namatakaṃ
dhāretabbaṃ yā dhāreyya āpatti dukkaṭassāti.
     [558]  Tena  kho  pana  samayena  chabbaggiyā bhikkhuniyo sabbanīlakāni
@Footnote: 1 Ma. naccaṃ. 2 Ma. harītakapattikaṃ. Yu. harītakapaṇṇikaṃ. 3 Ma. Yu. tiṭṭhātabbaṃ.
@4 Ma. Yu. sūnā ṭhapetabbā.
Cīvarāni   dhārenti   sabbapītakāni   cīvarāni   dhārenti   sabbalohitakāni
cīvarāni    dhārenti    sabbamañjeṭṭhakāni    1-    cīvarāni   dhārenti
sabbakaṇhāni     cīvarāni    dhārenti    sabbamahāraṅgarattāni    cīvarāni
dhārenti    sabbamahānāmarattāni    cīvarāni    dhārenti   acchinnadasāni
cīvarāni   dhārenti   dīghadasāni   cīvarāni  dhārenti  pupphadasāni  cīvarāni
dhārenti  phaladasāni  2-  cīvarāni  dhārenti  kañcukaṃ  dhārenti  tirīṭaṃ 3-
dhārenti.
     {558.1}  Manussā  ujjhāyanti  khīyanti vipācenti .pe. Seyyathāpi
gihikāmabhoginiyoti  .  bhagavato  etamatthaṃ ārocesuṃ. Na bhikkhave bhikkhuniyā
sabbanīlakāni  cīvarāni  dhāretabbāni  na  sabbapītakāni cīvarāni dhāretabbāni
na    sabbalohitakāni    cīvarāni   dhāretabbāni   na   sabbamañjeṭṭhakāni
cīvarāni   dhāretabbāni   na   sabbakaṇhāni   cīvarāni   dhāretabbāni  na
sabbamahāraṅgarattāni   cīvarāni   dhāretabbāni   na   sabbamahānāmarattāni
cīvarāni    dhāretabbāni    na   acchinnadasāni   cīvarāni   dhāretabbāni
na    dīghadasāni    cīvarāni    dhāretabbāni   na   pupphadasāni   cīvarāni
dhāretabbāni  na  phaladasāni  cīvarāni  dhāretabbāni  na  kañcukaṃ dhāretabbaṃ
na tirīṭaṃ dhāretabbaṃ yā dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 343-347. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=553&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=553&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=553&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=553&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=553              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :