ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [559]   Tena   kho   pana   samayena   aññatarā   bhikkhunī  kālaṃ
karontī   evamāha   mamaccayena   mayhaṃ  parikkhāro  saṅghassa  hotūti .
Tattha   bhikkhū   ca   bhikkhuniyo   ca   vivadanti   amhākaṃ   hoti  amhākaṃ
hotīti    .   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   bhikkhunī   ce
@Footnote: 1 Ma. sabbamañjiṭhikāni. 2 Yu. phaṇadasāni. 3 Ma. u. tirīṭakaṃ.
Bhikkhave   kālaṃ   karontī   evaṃ  vadeyya  mamaccayena  mayhaṃ  parikkhāro
saṅghassa  hotūti  anissaro  tattha  bhikkhusaṅgho  bhikkhunīsaṅghassevetaṃ  1- .
Sikkhamānā   ce   bhikkhave   .pe.   sāmaṇerī   ce   bhikkhave   kālaṃ
karontī    evaṃ    vadeyya   mamaccayena   mayhaṃ   parikkhāro   saṅghassa
hotūti     anissaro    tattha    bhikkhusaṅgho    bhikkhunīsaṅghassevetaṃ   .
Bhikkhu   ce   bhikkhave   kālaṃ   karonto   evaṃ   vadeyya   mamaccayena
mayhaṃ    parikkhāro   saṅghassa   hotūti   anissaro   tattha   bhikkhunīsaṅgho
bhikkhusaṅghassevetaṃ   .   sāmaṇero   ce   bhikkhave   .pe.   upāsako
ce    bhikkhave    .pe.   upāsikā   ce   bhikkhave   .pe.   añño
ce   bhikkhave   koci   kālaṃ   karonto   evaṃ   vadeyya   mamaccayena
mayhaṃ    parikkhāro   saṅghassa   hotūti   anissaro   tattha   bhikkhunīsaṅgho
bhikkhusaṅghassevetanti.
     [560]  Tena  kho  pana  samayena  aññatarā  itthī  2- purāṇamallī
bhikkhunīsu   pabbajitā   hoti   .  sā  rathikāya  dubbalakaṃ  bhikkhuṃ  passitvā
aṃsakūṭena   pahāraṃ   datvā   pavaṭṭesi   .   bhikkhū   ujjhāyanti  khīyanti
vipācenti   kathaṃ   hi   nāma   bhikkhunī   bhikkhussa   pahāraṃ   dassatīti .
Bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  bhikkhuniyā bhikkhussa pahāro
dātabbo    yā   dadeyya   āpatti   dukkaṭassa   anujānāmi   bhikkhave
@Footnote: 1 Yu. bhikkhunīsaṅghasseva taṃ. 2 Ma. Yu. Rā. ayaṃ pāṭho natthi.
Bhikkhuniyā bhikkhuṃ passitvā dūrato va okkamitvā maggaṃ dātunti.
     [561]   Tena   kho  pana  samayena  aññatarā  itthī  pavutthapatikā
jārena   gabbhinī   hoti  .  sā  gabbhaṃ  pātetvā  kulupakiṃ  1-  bhikkhuniṃ
etadavoca   handayye   imaṃ   gabbhaṃ   pattena  nīharāti  .  athakho  sā
bhikkhunī    taṃ   gabbhaṃ   patte   pakkhipitvā   saṅghāṭiyā   paṭicchādetvā
agamāsi   .   tena   kho   pana   samayena   aññatarena   piṇḍacārikena
bhikkhunā   samādānaṃ   kataṃ  hoti  yaṃ  yvāhaṃ  2-  paṭhamaṃ  bhikkhaṃ  labhissāmi
na taṃ 3- adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti.
     {561.1}   Athakho   so  bhikkhu  taṃ  bhikkhuniṃ  passitvā  etadavoca
handa   bhagini   bhikkhaṃ   paṭiggaṇhāti   .  alaṃ  ayyāti  .  dutiyampi  kho
so   bhikkhu   taṃ  bhikkhuniṃ  etadavoca  handa  bhagini  bhikkhaṃ  paṭiggaṇhāti .
Alaṃ  ayyāti  .  tatiyampi  kho  so  bhikkhu  taṃ  bhikkhuniṃ  etadavoca  handa
bhagini   bhikkhaṃ   paṭiggaṇhāti   .   alaṃ   ayyāti   .  mayā  kho  bhagini
samādānaṃ   kataṃ   yaṃ   yvāhaṃ   paṭhamaṃ   bhikkhaṃ  labhissāmi  na  taṃ  adatvā
bhikkhussa   vā   bhikkhuniyā   vā   paribhuñjissāmīti   handa   bhagini   bhikkhaṃ
paṭiggaṇhāti.
     {561.2}   Athakho   sā   bhikkhunī   tena  bhikkhunā  nippīḷiyamānā
nīharitvā   pattaṃ   dassesi  passa  ayya  patte  gabbhaṃ  mā  4-  kassaci
ārocesīti   .   athakho   so   bhikkhu  ujjhāyati  khīyati  vipāceti  kathaṃ
@Footnote: 1 Ma. Yu. kulūpikaṃ. 2 Ma. Yu. Rā. yāhaṃ. 3 Ma. Yu. taṃsaddo natthi 4 Ma. mā ca.
Hi   nāma   bhikkhunī   pattena   gabbhaṃ  nīharissatīti  .  athakho  so  bhikkhu
bhikkhūnaṃ   etamatthaṃ   ārocesi   .   ye  te  bhikkhū  appicchā  .pe.
Te   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  bhikkhunī  pattena
gabbhaṃ  nīharissatīti  .  bhagavato  etamatthaṃ  ārocesuṃ  .pe.  na  bhikkhave
bhikkhuniyā    pattena    gabbho   nīharitabbo   yā   nīhareyya   āpatti
dukkaṭassa   anujānāmi   bhikkhave   bhikkhuniyā   bhikkhuṃ  passitvā  nīharitvā
pattaṃ dassetunti.
     [562]   Tena   kho   pana  samayena  chabbaggiyā  bhikkhuniyo  bhikkhuṃ
passitvā   parivattetvā   pattamūlaṃ  dassenti  .  te  bhikkhū  ujjhāyanti
khīyanti    vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhuniyo   bhikkhuṃ
passitvā    parivattetvā   pattamūlaṃ   dassessantīti   .   athakho   te
bhagavato   etamatthaṃ   ārocesuṃ   .pe.   na  bhikkhave  bhikkhuniyā  bhikkhuṃ
passitvā   parivattetvā   pattamūlaṃ   dassetabbaṃ  yā  dasseyya  āpatti
dukkaṭassa     anujānāmi     bhikkhave    bhikkhuniyā    bhikkhuṃ    passitvā
ukkujjitvā    pattaṃ   dassetuṃ   yañca   patte   āmisaṃ   hoti   tena
ca bhikkhu nimantetabboti.
     [563]  Tena  kho  pana samayena sāvatthiyā 1- rathikāya purisabyañjanaṃ
chaḍḍitaṃ   hoti   .   taṃ   bhikkhuniyo   sakkaccaṃ  upanijjhāyiṃsu  .  manussā
ukkuṭṭhimakaṃsu  .  tā  bhikkhuniyo  maṅkū  ahesuṃ  .  athakho  tā  bhikkhuniyo
upassayaṃ  gantvā  bhikkhunīnaṃ  etamatthaṃ  ārocesuṃ  .  yā  tā  bhikkhuniyo
@Footnote: 1 Ma. Yu. sāvatthiyaṃ.
Appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
bhikkhuniyo     purisabyañjanaṃ     upanijjhāyissantīti    .    athakho    tā
bhikkhuniyo   bhikkhūnaṃ   etamatthaṃ   ārocesuṃ   .pe.   bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave   bhikkhuniyā   purisabyañjanaṃ  upanijjhāyitabbaṃ
yā upanijjhāyeyya āpatti dukkaṭassāti.
     [564]  Tena  kho  pana  samayena  manussā  bhikkhūnaṃ āmisaṃ denti.
Bhikkhū   bhikkhunīnaṃ   denti   .   manussā   ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhaddantā   attano   paribhogatthāya   dinnaṃ   aññesaṃ
dassanti  na  mayampi  jānāma  1-  dānaṃ  dātunti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave   attano   paribhogatthāya  dinnaṃ  aññesaṃ
dātabbaṃ yo dadeyya āpatti dukkaṭassāti.
     [565]  Tena  kho  pana  samayena  bhikkhūnaṃ  āmisaṃ  ussannaṃ hoti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave saṅghassa dātunti.
Bāḷhataraṃ   ussannaṃ   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi bhikkhave puggalikaṃpi dātunti.
     [566]  Tena  kho  pana  samayena  bhikkhūnaṃ  sannidhikataṃ āmisaṃ ussannaṃ
hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  bhikkhūnaṃ
sannidhiṃ bhikkhunīhi bhikkhūhi 2- paṭiggahāpetvā paribhuñjitunti.
     [567]  Tena  kho  pana  samayena  manussā bhikkhunīnaṃ āmisaṃ denti.
@Footnote: 1 Ma. mayampi na jānāma. Yu. mayamha na jānāma. 2 Ma. bhikkhūhīti pāṭho natthi.
Bhikkhuniyo   bhikkhūnaṃ   denti   .  manussā  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhuniyo   attano   paribhogatthāya   dinnaṃ   aññesaṃ
dassanti   na   mayampi   jānāma   dānaṃ  dātunti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave   bhikkhuniyā  attano  paribhogatthāya  dinnaṃ
aññesaṃ dātabbaṃ yā dadeyya āpatti dukkaṭassāti.
     [568]  Tena  kho  pana  samayena  bhikkhunīnaṃ  āmisaṃ ussannaṃ hoti.
Bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave saṅghassa dātunti.
Bāḷhataraṃ   ussannaṃ   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi bhikkhave puggalikaṃpi dātunti.
     [569]  Tena  kho  pana  samayena  bhikkhunīnaṃ sannidhikataṃ āmisaṃ ussannaṃ
hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave bhikkhunīnaṃ
sannidhiṃ bhikkhūhi bhikkhunīhi paṭiggahāpetvā paribhuñjitunti.



             The Pali Tipitaka in Roman Character Volume 7 page 347-352. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=559&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=559&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=559&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=559&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=559              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :