ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [590]   Tena   kho   pana   samayena  bhikkhuniyo  bhikkhūnaṃ  uposathaṃ
ṭhapenti   pavāraṇaṃ   ṭhapenti  savacanīyaṃ  karonti  anuvādaṃ  paṭṭhapenti  1-
okāsaṃ   kārenti   codenti   sārenti   .pe.   bhagavato  etamatthaṃ
ārocesuṃ    .pe.    na    bhikkhave   bhikkhuniyā   bhikkhussa   uposatho
ṭhapetabbo    ṭhapitopi    aṭṭhapito    ṭhapentiyā    āpatti   dukkaṭassa
na   pavāraṇā   ṭhapetabbā   ṭhapitāpi   aṭṭhapitā   ṭhapentiyā   āpatti
dukkaṭassa    na    savacanīyaṃ    kātabbaṃ    katampi    akataṃ    karontiyā
āpatti     dukkaṭassa    na    anuvādo    paṭṭhapetabbo    paṭṭhapitopi
appaṭṭhapito   paṭṭhapentiyā   2-   āpatti   dukkaṭassa   na   okāso
kāretabbo    kāritopi   akārito   kārentiyā   āpatti   dukkaṭassa
na     codetabbo    coditopi    acodito    codentiyā    āpatti
@Footnote: 1 Yu. ṭhapenti. 2 Yu. ṭhapetabbo ṭhapitopi aṭhapito ṭhapentiyā.
Dukkaṭassa    na    sāretabbo    sāritopi    assārito   sārentiyā
āpatti dukkaṭassāti.
     [591]   Tena   kho   pana   samayena   bhikkhū   bhikkhunīnaṃ  uposathaṃ
ṭhapenti   pavāraṇaṃ   ṭhapenti   savacanīyaṃ   karonti   anuvādaṃ   paṭṭhapenti
okāsaṃ  kārenti  codenti  sārenti . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi   bhikkhave   bhikkhunā   bhikkhuniyā   uposathaṃ   ṭhapetuṃ   ṭhapitopi
suṭṭhapito     ṭhapentassa     anāpatti    pavāraṇaṃ    ṭhapetuṃ    ṭhapitāpi
suṭṭhapitā    ṭhapentassa    anāpatti    savacanīyaṃ    kātuṃ   kataṃpi   sukataṃ
karontassa    anāpatti   anuvādaṃ   paṭṭhapetuṃ   paṭṭhapitopi   suppaṭṭhapito
paṭṭhapentassa    anāpatti    okāsaṃ    kāretuṃ   kāritopi   sukārito
kārentassa    anāpatti   codetuṃ   coditāpi   sucoditā   codentassa
anāpatti sāretuṃ sāritāpi sussāritā sārentassa anāpattīti.



             The Pali Tipitaka in Roman Character Volume 7 page 363-364. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=590&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=590&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=590&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=590&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=590              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :