ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [650]   Tena  kho  pana  samayena  ajito  nāma  bhikkhu  dasavasso
saṅghassa   pātimokkhuddesako   hoti   .   athakho   saṅgho  āyasmantaṃpi
ajitaṃ   sammannati   therānaṃ   bhikkhūnaṃ  āsanapaññāpakaṃ  .  athakho  therānaṃ
bhikkhūnaṃ  etadahosi  kattha  nu  kho  mayaṃ  imaṃ  adhikaraṇaṃ  vūpasameyyāmāti.
Athakho   therānaṃ   bhikkhūnaṃ   etadahosi  ayaṃ  kho  vālikārāmo  ramaṇīyo
appasaddo   appanigghoso   yannūna   mayaṃ   vālikārāme   imaṃ  adhikaraṇaṃ
vūpasameyyāmāti   .   athakho   therā   bhikkhū   vālikārāmaṃ  agamaṃsu  taṃ
adhikaraṇaṃ vinicchinitukāmā.
     [651]   Athakho   āyasmā  revato  saṅghaṃ  ñāpesi  suṇātu  me
bhante   saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ  āyasmantaṃ  sabbakāmiṃ
vinayaṃ   puccheyyanti   .   āyasmā   sabbakāmī   saṅghaṃ  ñāpesi  suṇātu
me    āvuso    saṅgho   yadi   saṅghassa   pattakallaṃ   ahaṃ   revatena
vinayaṃ puṭṭho vissajjeyyanti.
     [652]  Athakho  āyasmā  revato  āyasmantaṃ sabbakāmiṃ etadavoca
kappati  bhante  siṅgiloṇakappoti  .  ko  so  āvuso siṅgiloṇakappoti.
Kappati    bhante    siṅginā    loṇaṃ   pariharituṃ   yattha   aloṇikaṃ   1-
@Footnote: 1 Ma. Yu. aloṇakaṃ.
Bhavissati    tattha   paribhuñjissāmīti   .   nāvuso   kappatīti   .   kattha
paṭikkhittanti   .   sāvatthiyā   suttavibhaṅgeti   .   kiṃ   āpajjatīti .
Sannidhikārakabhojane    pācittiyanti   .   suṇātu   me   bhante   saṅgho
idaṃ   paṭhamaṃ   vatthuṃ   1-   saṅghena  vinicchitaṃ  .  itipīdaṃ  vatthuṃ  uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi.
     [653]   Kappati   bhante   dvaṅgulakappoti  .  ko  so  āvuso
dvaṅgulakappoti   .   kappati   bhante   dvaṅgulāya   chāyāya  vītivattāya
vikāle  bhojanaṃ  bhuñjitunti  .  nāvuso  kappatīti  .  kattha paṭikkhittanti.
Rājagahe  suttavibhaṅgeti  .  kiṃ  āpajjatīti. Vikālabhojane pācittiyanti.
Suṇātu  me  bhante  saṅgho  idaṃ  dutiyaṃ  vatthuṃ  saṅghena  vinicchitaṃ. Itipīdaṃ
vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ   .   idaṃ   dutiyaṃ   salākaṃ
nikkhipāmi.
     [654]   Kappati   bhante  gāmantarakappoti  .  ko  so  āvuso
gāmantarakappoti   .   kappati   bhante   idāni   gāmantaraṃ   gamissāmīti
bhuttāvinā    pavāritena   anatirittaṃ   bhojanaṃ   bhuñjitunti   .   nāvuso
kappatīti   .   kattha   paṭikkhittanti   .   sāvatthiyā   suttavibhaṅgeti .
Kiṃ   āpajjatīti   .   anatirittabhojane   pācittiyanti   .   suṇātu  me
bhante   saṅgho   idaṃ   tatiyaṃ   vatthuṃ   saṅghena   vinicchitaṃ   .   itipīdaṃ
vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ   .   idaṃ   tatiyaṃ   salākaṃ
nikkhipāmi.
@Footnote: 1 Ma. vatthu.
     [655]   Kappati   bhante   āvāsakappoti  .  ko  so  āvuso
āvāsakappoti   .   kappati   bhante   sambahulā   āvāsā  samānasīmā
nānūposathaṃ  1-  kātunti  .  nāvuso  kappatīti  .  kattha  paṭikkhittanti.
Rājagahe    uposathasaṃyutteti   .   kiṃ   āpajjatīti   .   vinayātisāre
dukkaṭanti   .   suṇātu  me  bhante  saṅgho  idaṃ  catutthaṃ  vatthuṃ  saṅghena
vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ catutthaṃ salākaṃ nikkhipāmi.
     [656]   Kappati   bhante   anumatikappoti   .  ko  so  āvuso
anumatikappoti   .   kappeti   bhante   vaggena   saṅghena   kammaṃ  kātuṃ
āgate   bhikkhū   anumānessāmāti  2-  .  nāvuso  kappatīti  .  kattha
paṭikkhittanti   .   campeyyake   vinayavatthusminti   .  kiṃ  āpajjatīti .
Vinayātisāre   dukkaṭanti   .   suṇātu  me  bhante  saṅgho  idaṃ  pañcamaṃ
vatthuṃ    saṅghena    vinicchitaṃ    .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi.
     [657]   Kappati   bhante   āciṇṇakappoti  .  ko  so  āvuso
āciṇṇakappoti    .    kappati    bhante    idaṃ    me    upajjhāyena
ajjhāciṇṇaṃ   idaṃ   me   ācariyena   ajjhāciṇṇanti   ajjhācaritunti  .
Āciṇṇakappo    kho    āvuso    ekacco    kappati   ekacco   na
kappatīti   .   suṇātu   me   bhante  saṅgho  idaṃ  chaṭṭhaṃ  vatthuṃ  saṅghena
@Footnote: 1 Ma. nānuposathaṃ. 2 Ma. anumatiṃ ānessāma.
Vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi.
     [658]   Kappati   bhante   amathitakappoti   .  ko  so  āvuso
amathitakappoti   .   kappati   bhante   yaṃ   taṃ   khīraṃ   khīrabhāvaṃ   vijahitaṃ
asampattaṃ   dadhibhāvaṃ   bhuttāvinā   pavāritena   anatirittaṃ   pātunti  .
Nāvuso  kappatīti  .  kattha  paṭikkhittanti  .  sāvatthiyā  suttavibhaṅgeti.
Kiṃ   āpajjatīti   .   anatirittabhojane   pācittiyanti   .   suṇātu  me
bhante   saṅgho   idaṃ  sattamaṃ  vatthuṃ  saṅghena  vinicchitaṃ  .  itipīdaṃ  vatthuṃ
uddhammaṃ    ubbinayaṃ    apagatasatthusāsanaṃ    .    idaṃ    sattamaṃ   salākaṃ
nikkhipāmi.
     [659]   Kappati   bhante  jalogiṃ  pātunti  .  kā  sā  āvuso
jalogīti   .   kappati   bhante  yā  sā  surā  asutā  1-  asampattā
majjabhāvaṃ  sā  pātunti  .  nāvuso  kappatīti  .  kattha  paṭikkhittanti .
Kosambiyā   suttavibhaṅgeti   .   kiṃ   āpajjatīti   .   surāmerayapāne
pācittiyanti  .  suṇātu  me  bhante  saṅgho  idaṃ  aṭṭhamaṃ  vatthuṃ  saṅghena
vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ   apagatasatthusāsanaṃ .
Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi.
     [660]  Kappati  bhante  adasakaṃ  nisīdananti  .  nāvuso  kappatīti.
Kattha   paṭikkhittanti  .  sāvatthiyā  suttavibhaṅgeti  .  kiṃ  āpajjatīti .
Chedanake   pācittiyanti   .   suṇātu   me   bhante  saṅgho  idaṃ  navamaṃ
@Footnote: 1 Ma. āsutā.
Vatthuṃ    saṅghena    vinicchitaṃ    .   itipidaṃ   vatthuṃ   uddhammaṃ   ubbinayaṃ
apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi.
     [661]   Kappati  bhante  jātarūparajatanti  .  nāvuso  kappatīti .
Kattha   paṭikkhittanti   .  rājagahe  suttavibhaṅgeti  .  kiṃ  āpajjatīti .
Jātarūparajatappaṭiggahaṇe   pācittiyanti   .   suṇātu   me  bhante  saṅgho
idaṃ   dasamaṃ   vatthuṃ   saṅghena   vinicchitaṃ   .   itipīdaṃ   vatthuṃ   uddhammaṃ
ubbinayaṃ apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.
     [662]  Suṇātu  me  bhante  saṅgho  imāni  dasa  vatthūni  saṅghena
vinicchitāni    .    itipīmāni    dasa   vatthūni   uddhammāni   ubbinayāni
apagatasatthusāsanānīti.
     [663]   Nīhatametaṃ   āvuso   adhikaraṇaṃ  santaṃ  vūpasantaṃ  suvūpasantaṃ
apica   maṃ   tvaṃ  āvuso  saṅghamajjhepi  imāni  dasa  vatthūni  puccheyyāsi
tesaṃ   bhikkhūnaṃ   saññattiyāti   .  athakho  āyasmā  revato  āyasmantaṃ
sabbakāmiṃ    saṅghamajjhepi    imāni   dasa   vatthūni   pucchi   .   puṭṭho
puṭṭho āyasmā sabbakāmī vissajjesi.
     Imāya   kho   pana   vinayasaṅgītiyā   satta   bhikkhusatāni   anūnāni
anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti sattasatikāti vuccatīti.
                       Sattasatikakkhandhakaṃ niṭṭhitaṃ dvādasamaṃ.
                        Imamhi khandhake vatthū pañcavīsati.
                                        ------------



             The Pali Tipitaka in Roman Character Volume 7 page 418-422. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=650&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=650&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=650&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=650&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=650              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :