ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                     Vinayapiṭake  parivāro
                       --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                Mahāvibhaṅge  soḷasa  mahāvārā
     [1]   Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
paṭhamaṃ  pārājikaṃ  kattha   paññattaṃ  .  kaṃ  ārabbha  .  kismiṃ  vatthusmiṃ .
Atthi    tattha    paññatti    anuppaññatti    anuppannapaññatti    sabbattha
paññatti      padesapaññatti       sādhāraṇapaññatti     asādhāraṇapaññatti
ekatopaññatti    ubhatopaññatti    .    pañcannaṃ     pātimokkhuddesānaṃ
katthogadhaṃ kattha pariyāpannaṃ  katamena uddesena uddesaṃ āgacchati.
     {1.1}  Catunnaṃ  vipattīnaṃ  katamā  vipatti. Sattannaṃ āpattikkhandhānaṃ
katamo   āpattikkhandho  .  channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi
samuṭṭhāti   .   catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ  samathānaṃ
katīhi  samathehi  sammati  .  ko  tattha  vinayo  ko tattha abhivinayo kiṃ tattha
pātimokkhaṃ   kiṃ   tattha  adhipātimokkhaṃ    kā  vipatti   kā sampatti  kā
paṭipatti  .  kati  atthavase  paṭicca  bhagavatā  paṭhamaṃ  pārājikaṃ  paññattaṃ.
Ke sikkhanti. Ke sikkhitasikkhā. Kattha ṭhitaṃ. Ke dhārenti. Kassa vacanaṃ.
Kenābhaṭanti.
     [2]  Yantena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
Paṭhamaṃ   pārājikaṃ   kattha   paññattanti   .   vesāliyā  paññattaṃ  .  kaṃ
ārabbhāti   .   sudinnaṃ   kalandaputtaṃ  ārabbha  .  kismiṃ  vatthusminti .
Sudinno   kalandaputto   purāṇadutiyikāya   methunaṃ   dhammaṃ  paṭisevi   tasmiṃ
vatthusmiṃ   .   atthi   tattha  paññatti  anuppaññatti  anuppannapaññattīti .
Ekā    paññatti    dve    anuppaññattiyo    anuppannapaññatti   tasmiṃ
natthi   .   sabbattha   paññatti  padesapaññattīti  .  sabbattha  paññatti .
Sādhāraṇapaññatti     asādhāraṇapaññattīti     .    sādhāraṇapaññatti   .
Ekatopaññatti    ubhatopaññattīti    .    ubhatopaññatti    .   pañcannaṃ
pātimokkhuddesānaṃ    katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ
nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti.
     {2.1}  Dutiyena  uddesena  uddesaṃ  āgacchati . Catunnaṃ vipattīnaṃ
katamā   vipattīti   .   sīlavipatti   .  sattannaṃ  āpattikkhandhānaṃ  katamo
āpattikkhandhoti   .  pārājikāpattikkhandho  .  channaṃ  āpattisamuṭṭhānānaṃ
katīhi  samuṭṭhānehi  samuṭṭhātīti  .  ekena samuṭṭhānena samuṭṭhāti  kāyato
ca  cittato ca samuṭṭhāti  na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti.
Āpattādhikaraṇaṃ   .  sattannaṃ  samathānaṃ  katīhi  samathehi  sammatīti  .  dvīhi
samathehi   sammati   sammukhāvinayena   ca   paṭiññātakaraṇena   ca   .  ko
tattha   vinayo    ko   tattha   abhivinayoti  .  paññatti  vinayo   vibhatti
abhivinayo.
     {2.2}  Kiṃ  tattha  pātimokkhaṃ  kiṃ  tattha adhipātimokkhanti. Paññatti
pātimokkhaṃ  vibhatti  adhipātimokkhaṃ  .  kā  vipattīti  .  asaṃvaro vipatti.
Kā   sampattīti  .  saṃvaro  sampatti  .  kā  paṭipattīti  .  na  evarūpaṃ
karissāmīti   yāvajīvaṃ   āpāṇakoṭikaṃ   samādāya  sikkhati  sikkhāpadesu .
Kati   atthavase   paṭicca   bhagavatā   paṭhamaṃ   pārājikaṃ   paññattanti  .
Dasa    atthavase    paṭicca    bhagavatā    paṭhamaṃ    pārājikaṃ    paññattaṃ
saṅghasuṭṭhutāya      saṅghaphāsutāya     dummaṅkūnaṃ    puggalānaṃ    niggahāya
pesalānaṃ   bhikkhūnaṃ   phāsuvihārāya    diṭṭhadhammikānaṃ   āsavānaṃ   saṃvarāya
samparāyikānaṃ   āsavānaṃ   paṭighātāya    appasannānaṃ   [1]-  pasādāya
pasannānaṃ   [1]-   bhiyyobhāvāya    saddhammaṭṭhitiyā   vinayānuggahāya .
Ke   sikkhantīti  .  sekkhā  ca  puthujjanakalyāṇakā  ca  sikkhanti  .  ke
sikkhitasikkhāti    .   arahanto   sikkhitasikkhā   .   kattha   ṭhitanti  .
Sikkhākāmesu  ṭhitaṃ  .  ke  dhārentīti  .  yesaṃ  vattati te dhārenti.
Kassa   vacananti   .   bhagavato   vacanaṃ   arahato   sammāsambuddhassa  .
Kenābhaṭanti. Paramparābhaṭaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 1-3. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9420              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9420              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :