ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1233]  .pe.  Anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā   kheḷaṃ   vā   karontassa  dukkaṭaṃ  katīhi  samuṭṭhānehi  samuṭṭhāti .
Anādariyaṃ   paṭicca   udake   uccāraṃ   vā   passāvaṃ   vā  kheḷaṃ  vā
karontassa    dukkaṭaṃ   ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca
cittato ca samuṭṭhāti na vācato.
                     Sekhiyā niṭṭhitā.
     [1234]  Cattāro  pārājikā  katīhi  samuṭṭhānehi  samuṭṭhahanti .
Cattāro   pārājikā   tīhi   samuṭṭhānehi   samuṭṭhahanti   siyā  kāyato
ca   cittato   ca   samuṭṭhahanti  na  vācato  siyā  vācato  ca  cittato
ca   samuṭṭhahanti   na   kāyato  siyā  kāyato  ca  vācato  ca  cittato
ca samuṭṭhahanti.
     [1235]  Terasa  saṅghādisesā  katīhi  samuṭṭhānehi  samuṭṭhahanti .
Terasa   saṅghādisesā   chahi   samuṭṭhānehi   samuṭṭhahanti   siyā  kāyato
samuṭṭhahanti   na   vācato   na   cittato   siyā   vācato   samuṭṭhahanti
na   kāyato   na   cittato  siyā  kāyato  ca  vācato  ca  samuṭṭhahanti
na    cittato    siyā    kāyato    ca    cittato    ca   samuṭṭhahanti
na   vācato   siyā   vācato  ca  cittato  ca  samuṭṭhahanti  na  kāyato
Siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.
     [1236]   Dve   aniyatā   katīhi   samuṭṭhānehi   samuṭṭhahanti .
Dve   aniyatā   tīhi   samuṭṭhānehi   samuṭṭhahanti   siyā   kāyato   ca
cittato   ca   samuṭṭhahanti   na   vācato   siyā   vācato  ca  cittato
ca   samuṭṭhahanti   na   kāyato  siyā  kāyato  ca  vācato  ca  cittato
ca samuṭṭhahanti.
     [1237]  Tiṃsa  nissaggiyā pācittiyā katīhi samuṭṭhānehi samuṭṭhahanti.
Tiṃsa  nissaggiyā  pācittiyā  chahi  samuṭṭhānehi  samuṭṭhahanti  siyā  kāyato
samuṭṭhahanti  na  vācato  na  cittato  siyā  vācato samuṭṭhahanti na kāyato
na  cittato  siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato
ca  cittato  ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti
na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti.
     [1238]  Dvenavuti  pācittiyā  katīhi  samuṭṭhānehi  samuṭṭhahanti .
Dvenavuti   pācittiyā   chahi   samuṭṭhānehi   samuṭṭhahanti   siyā  kāyato
samuṭṭhahanti   na   vācato   na   cittato   siyā   vācato   samuṭṭhahanti
na  kāyato  na  cittato  siyā  kāyato  ca  vācato  ca  samuṭṭhahanti  na
cittato   siyā  kāyato  ca  cittato  ca  samuṭṭhahanti  na  vācato  siyā
vācato     ca     cittato     ca     samuṭṭhahanti     na     kāyato
Siyā  kāyato ca vācato ca cittato ca samuṭṭhahanti.
     [1239]  Cattāro  pāṭisedanīyā  katīhi  samuṭṭhānehi samuṭṭhahanti.
Cattāro      pāṭidesanīyā      catūhi     samuṭṭhānehi     samuṭṭhahanti
siyā   kāyato   samuṭṭhahanti   na   vācato  na  cittato  siyā  kāyato
ca   vācato   ca   samuṭṭhahanti  na  cittato  siyā  kāyato  ca  cittato
ca  samuṭṭhahanti  na  vācato  siyā  kāyato  ca  vācato  ca  cittato  ca
samuṭṭhahanti.
     [1240]   Pañcasattati  sekhiyā  katīhi  samuṭṭhānehi  samuṭṭhahanti .
Pañcasattati   sekhiyā   tīhi   samuṭṭhānehi   samuṭṭhahanti   siyā   kāyato
ca   cittato   ca   samuṭṭhahanti  na  vācato  siyā  vācato  ca  cittato
ca   samuṭṭhahanti   na   kāyato  siyā  kāyato  ca  vācato  ca  cittato
ca samuṭṭhahantīti 1-.
                                 Samuṭṭhānaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 513-515. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1233&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1233&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1233&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1233&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1233              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11838              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11838              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :