ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                           Dutiyagāthāsaṅgaṇikaṃ
     [1242] Kati āpattiyo kāyikā            kati vācasikā katā
                chādentassa kati āpattiyo      kati saṃsaggapaccayā.
                Cha āpattiyo kāyikā              cha vācasikā katā
                chādentassa tisso āpattiyo  pañca saṃsaggapaccayā.
     [1243] Aruṇugge kati āpattiyo          kati yāvatatiyakā
                katettha aṭṭhavatthukā               katīhi sabbasaṅgaho.
                Aruṇugge tisso āpattiyo      dve yāvatatiyakā
                ekettha aṭṭhavatthukā              ekena sabbasaṅgaho.
     [1244] Vinayassa kati mūlāni                 yāni buddhena paññattā
                vinayagarukā kati vuttā              duṭṭhullachādanā kati.
                Vinayassa dve mūlāni                yāni buddhena paññattā
                vinayagarukā dve vuttā             dve duṭṭhullachādanā.
     [1245] Gāmantare kati āpattiyo        kati nadīpārapaccayā
                katimaṃsesu thullaccayaṃ                katimaṃsesu dukkaṭaṃ.
                Gāmantare catasso āpattiyo  catasso nadīpārapaccayā
                ekamaṃse thullaccayaṃ                  navamaṃsesu dukkaṭaṃ.
     [1246] Kati vācasikā rattiṃ                  kati vācasikā divā
                dadamānassa kati āpattiyo      paṭiggaṇhantassa kittakā.
                Dve vācasikā rattiṃ                 dve vācasikā divā
                dadamānassa tisso āpattiyo  cattāro ca paṭiggahe.
     [1247] Kati desanāgāminiyo               kati sappaṭikammā katā
                katettha appaṭikammā vuttā    buddhenādiccabandhunā.
                Pañca desanāgāminiyo            cha sappaṭikammā katā
                ekettha appaṭikammā vuttā   buddhenādiccabandhunā.
     [1248] Vinayagarukā kati vuttā              kāyavācasikāni ca
                kati vikāle dhaññarasā 1-        kati ñatticatutthena sammati.
                Vinayagarukā dve vuttā             kāyavācasikāni ca
                eko vikāle dhaññaraso           ekā ñatticatutthena sammati.
     [1249] Pārājikā kāyikā kati            kati saṃvāsakabhūmiyo 2-
                katīnañca ratticchedo              paññattā dvaṅgulā kati.
                Pārājikā kāyikā dve           dve saṃvāsakabhūmiyo 2-
                dvinnañca ratticchedo            paññattā dvaṅgulā duve.
     [1250] Katattānaṃ vadhitvāna                 katīhi saṅgho bhijjati
                katettha paṭhamāpattikā            ñattiyā karaṇā kati.
                Dve attānaṃ vadhitvāna            dvīhi saṅgho bhijjati
                dvettha paṭhamāpattikā            ñattiyā karaṇā duve.
     [1251] Pāṇātipāte kati āpattiyo   vācā pārājikā kati
@Footnote: 1 Ma. Yu. dhaññaraso .  2 Yu. saṃvāsabhūmiyo.
                Obhāsanā kati vuttā                sañcarittena vā kati.
                Pāṇātipāte tisso āpattiyo  vācā pārājikā tayo
                obhāsanā tayo vuttā               sañcarittena vā tayo.
     [1252] Kati puggalā na upasampādetabbā   katī kammāna saṅgahā
                nāsitakā kati vuttā                  katīnaṃ ekavācikā.
                Tayo puggalā na upasampādetabbā  tayo kammāna saṅgahā
                nāsitakā tayo vuttā                tiṇṇannaṃ ekavācikā.
     [1253] Adinnādāne kati āpattiyo     kati methunapaccayā
                chindantassa kati āpattiyo        kati chaḍḍitapaccayā.
                Adinnādāne tisso āpattiyo  catasso methunapaccayā
                chindantassa tisso āpattiyo     pañca chaḍḍitapaccayā.
     [1254] Bhikkhunovādakavaggasmiṃ               pācittiyena dukkaṭā
                katettha navakā vuttā                katīnaṃ cīvarena ca.
                Bhikkhunovādakavaggasmiṃ               pācittiyena dukkaṭā katā
                caturettha navakā vuttā               dvinnaṃ cīvarena ca.
     [1255] Bhikkhunīnañca akkhātā              pāṭidesaniyā kati
                bhuñjantāmakadhaññena              pācittiyena dukkaṭā kati.
                Bhikkhunīnañca akkhātā              aṭṭha pāṭidesaniyā katā
                bhuñjantāmakadhaññena              pācittiyena dukkaṭā katā.
     [1256] Gacchantassa kati āpattiyo        ṭhitassa vāpi kittakā
                Nisinnassa kati āpattiyo          nipannassāpi kittakā 1-.
                Gacchantassa catasso āpattiyo   ṭhitassa vāpi tattakā 2-
                nisinnassa catasso āpattiyo     nipannassāpi tattakā 2-
     [1257] Kati pācittiyāni sabbāni nānāvatthukāni
                   apubbaṃ acarimaṃ āpajjeyya ekato.
                   Pañca pācittiyāni sabbāni nānāvatthukāni
                   apubbaṃ acarimaṃ āpajjeyya ekato.
     [1258] Kati pācittiyāni sabbāni nānāvatthukāni
                   apubbaṃ acarimaṃ āpajjeyya ekato.
                   Nava pācittiyāni sabbāni nānāvatthukāni
                   apubbaṃ acarimaṃ āpajjeyya ekato.
     [1259] Kati pācittiyāni sabbāni nānāvatthukāni
                   kativācāya deseyya vuttā ādiccabandhunā.
                   Pañca pācittiyāni sabbāni nānāvatthukāni
                   ekavācāya deseyya vuttā ādiccabandhunā.
     [1260] Kati pācittiyāni sabbāni nānāvatthukāni
                   kativācāya deseyya vuttā ādiccabandhunā.
                   Nava pācittiyāni sabbāni nānāvatthukāni
                   ekavācāya deseyya vuttā ādiccabandhunā.
@Footnote: 1-2 Yu. kittikā tattikā.
     [1261] Kati pācittiyāni sabbāni        nānāvatthukāni
               kiñca 1- kittetvā deseyya     vuttā ādiccabandhunā.
               Pañca pācittiyāni sabbāni      nānāvatthukāni
               vatthuṃ kittetvā deseyya           vuttā ādiccabandhunā.
     [1262] Kati pācittiyāni sabbāni        nānāvatthukāni
               kiñca kittetvā deseyya          vuttā ādiccabandhunā.
               Nava pācittiyāni sabbāni         nānāvatthukāni
               vatthuṃ kittetvā deseyya           vuttā ādiccabandhunā.
     [1263] Yāvatatiyake kati āpattiyo      kati vohārapaccayā
               khādantassa kati āpattiyo       kati bhojanapaccayā.
               Yāvatatiyake tisso āpattiyo    cha vohārapaccayā.
               Khādantassa tisso āpattiyo    pañca bhojanapaccayā.
     [1264] Sabbā yāvatatiyakā                kati ṭhānāni gacchanti
               katīnañceva āpatti                 katīnaṃ adhikaraṇena ca.
               Sabbā yāvatatiyakā                 pañca ṭhānāni gacchanti
               pañcannañceva āpatti           pañcannaṃ adhikaraṇena ca.
     [1265] Katīnaṃ vinicchayo hoti                katīnaṃ vūpasamena ca
               katīnañceva anāpatti              katīhi ṭhānehi sobhati.
               Pañcannaṃ vinicchayo hoti           pañcannaṃ vūpasamena ca
               pañcannañceva anāpatti         tīhi ṭhānehi sobhati.
@Footnote: 1 Yu. kiñci.
     [1266] Kati kāyikā rattiṃ                 kati kāyikā divā
         nijjhantassa 1- kati āpatti        kati piṇḍapātapaccayā.
         Dve kāyikā rattiṃ                       dve kāyikā divā
         nijjhantassa 1- ekā āpatti     ekā piṇḍapātapaccayā.
     [1267] Katānisaṃse sampassaṃ             paresaṃ saddhāya desaye 2-
         ukkhittakā kati vuttā                 kati sammāpavattanā 3-
         aṭṭhānisaṃse sampassaṃ                  paresaṃ saddhāya desaye 2-
         ukkhittakā tayo vuttā                tecattāḷīsa sammāvattanā.
     [1268] Katiṭhāne musāvādo             kati paramanti vuccati
         kati pāṭidesanīyā                      katīnaṃ desanāya ca.
         Pañcaṭhāne musāvādo                cuddasa paramanti vuccati
         dvādasa pāṭidesanīyā                catunnaṃ desanāya ca.
     [1269] Kataṅgiko musāvādo             kati uposathaṅgāni
         kati dūteyyaṅgāni                       kati titthiyavattanā.
         Aṭṭhaṅgiko musāvādo                  aṭṭha uposathaṅgāni
         aṭṭha dūteyyaṅgāni                     aṭṭha titthiyavattanā.
     [1270] Kativācikā upasampadā         katīnaṃ paccuṭṭhātabbaṃ
         katīnaṃ āsanaṃ dātabbaṃ                  bhikkhunovādako katīhi.
         Aṭṭhavācikā upasampadā             aṭṭhannaṃ paccuṭṭhātabbaṃ
@Footnote: 1 Ma. nijjhāyantassa .  2 deseyya .  3 Ma. Yu. sammāvattanā.
         Aṭṭhannaṃ āsanaṃ dātabbaṃ             bhikkhunovādako aṭṭhahi.
     [1271] Katīnaṃ chejjaṃ hoti                 katīnaṃ thullaccayaṃ
         katīnañceva anāpatti                 sabbesaṃ ekavatthukā.
         Ekassa chejjaṃ hoti                     catunnaṃ thullaccayaṃ
         catunnañceva anāpatti               sabbesaṃ ekavatthukā.
     [1272] Kati āghātavatthūni               katīhi saṅgho bhijjati
         katettha paṭhamāpattikā                ñattiyā karaṇā kati.
         Nava āghātavatthūni                      navahi saṅgho bhijjati
         navettha paṭhamāpattikā                ñattiyā karaṇā nava.
     [1273] Kati puggalā nābhivādetabbā    añjalisāmicena ca
         katīnaṃ dukkaṭaṃ hoti                      kati cīvaradhāraṇā.
         Dasa puggalā nābhivādetabbā      añjalisāmicena ca
         dasannaṃ dukkaṭaṃ hoti                    dasa cīvaradhāraṇā.
     [1274] Katīnaṃ vassaṃ vutthānaṃ              dātabbaṃ idha cīvaraṃ
         katīnaṃ sante dātabbaṃ                  katīnañceva na dātabbaṃ.
         Pañcannaṃ vassaṃ vutthānaṃ               dātabbaṃ idha cīvaraṃ
         sattannaṃ sante dātabbaṃ              soḷasannaṃ na dātabbaṃ.
     [1275] Katisataṃ rattisataṃ                    āpattiṃ 1- chādayitvāna
         kati rattiyo vasitvāna                   mucceyya pārivāsiko.
         Dasasataṃ rattisataṃ                          āpattiṃ 1- chādayitvāna
@Footnote: 1 Ma. Yu. āpattiyo.
         Dasa rattiyo vasitvāna                  mucceyya pārivāsiko.
     [1276] Kati kammadosā vuttā           buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  sabbe 1- adhammikā kati.
         Dvādasa kammadosā vuttā            buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  sabbe 1- adhammikā katā.
     [1277] Kati kammasampattiyo vuttā    buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  sabbe va dhammikā kati.
         Catasso kammasampattiyo vuttā     buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  sabbe va dhammikā katā.
     [1278] Kati kammāni vuttāni            buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  dhammikā adhammikā kati.
         Cha kammāni vuttāni                      buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                   ekettha dhammikā katā
         pañca adhammikā vuttā                 buddhenādiccabandhunā.
     [1279] Kati kammāni vuttāni            buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  dhammikā adhammikā kati.
         Cattāri kammāni vuttāni             buddhenādiccabandhunā
         campāyaṃ vinayavatthusmiṃ                  ekettha dhammikā katā
         tayo adhammikā vuttā                  buddhenādiccabandhunā.
     [1280] Yaṃ desitaṃ 2- anantajinena tādinā
@Footnote: 1 Ma. Yu. sabbeva .  2 Yu. desitā.
               Āpattikkhandhāni vivekadassinā
               katettha sammati vinā samathehi
               pucchāmi taṃ brūhi vibhaṅgakovida.
               Yaṃ desitaṃ 1- anantajinena tādinā
               āpattikkhandhāni vivekadassinā
               ekettha sammati vinā samathehi
               etante akkhāmi vibhaṅgakovida.
     [1281] Kati āpāyikā vuttā            buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni 2- suṇoma te.
                Chaūnadiyaḍḍhasatā vuttā        buddhenādiccabandhunā
                āpāyikā nerayikā              kappaṭṭhā saṅghabhedakā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1282] Kati nāpāyikā vuttā            buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Aṭṭhārasa nāpāyikā vuttā   buddhenādiccabandhunā.
                Vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1283] Kati aṭṭhakā vuttā                buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Aṭṭhārasaṭṭhakā vuttā           buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
@Footnote: 1 Yu. desitā .  2 Ma. vinayāni. sabbattha īdisameva.
     [1284] Kati kammāni vuttāni             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Soḷasa kammāni vuttāni         buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1285] Kati kammadosā vuttā            buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Dvādasa kammadosā vuttā     buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1286] Kati kammasampattiyo vuttā     buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Catasso kammasampattiyo vuttā      buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1287] Kati kammāni vuttāni             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Cha kammāni vuttāni               buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1288] Kati kammāni vuttāni             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Cattāri kammāni vuttāni       buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1289] Kati pārājikā vuttā             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Aṭṭha pārājikā vuttā           buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1290] Kati saṅghādisesā vuttā         buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Tevīsa saṅghādisesā vuttā      buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1291] Kati aniyatā vuttā                buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Dve aniyatā vuttā               buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1292] Kati nissaggiyā vuttā           buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Dvecattāḷīsa nissaggiyā vuttā      buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1293] Kati pācittiyā vuttā             buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Aṭṭhāsītisataṃ pācittiyā vuttā      buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1294] Kati pāṭidesanīyā vuttā        buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Dvādasa pāṭidesanīyā vuttā  buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
     [1295] Kati sekhiyā vuttā                 buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇoma te.
                Pañcasattati sekhiyā vuttā     buddhenādiccabandhunā
                vinayaṃ paṭijānantassa              visayāni suṇohi me.
                Yāva supucchitaṃ tayā                tāva 1- suvissajjitaṃ mayā
                pucchāvissajjanāya vā           natthi kiñci asuttakanti.
                             Dutiyagāthāsaṅgaṇikaṃ niṭṭhitaṃ.
                                       -------------
@Footnote: 1 Ma. Yu. yāva.



             The Pali Tipitaka in Roman Character Volume 8 page 516-527. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1242&items=54              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1242&items=54&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1242&items=54              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1242&items=54              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1242              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11863              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11863              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :