ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                      Sedamocanagāthā
     [1296] Asaṃvāso bhikkhūhi 1- bhikkhunīhi ca
                      sambhogo ekacco tahiṃ na labbhati
                      avippavāsena anāpatti
                      pañhā mesā kusalehi cintitā.
     [1297] Avissajjitaṃ 2- avebhaṅgiyaṃ  pañca vuttā mahesinā
                      vissajjantassa paribhuñjantassa anāpatti
                      pañhā mesā kusalehi cintitā.
     [1298] Dasa puggale na vadāmi ekādasa vivajjiya
                      vuḍḍhaṃ vandantassa āpatti
                      pañhā mesā kusalehi cintitā.
     [1299] Na ukkhittako na ca pana pārivāsiko
                      na saṅghabhinno na ca pana pakkhasaṅkanto
                      samānasaṃvāsakabhūmiyā ṭhito
                      kathaṃ nu sikkhāya asādhāraṇo siyā
                      pañhā mesā kusalehi cintitā.
     [1300] Upeti dhammaṃ paripucchamāno
                      kusalaṃ atthupasañhitaṃ
@Footnote: 1 Ma. Yu. bhikkhūhi ca .  2 Ma. Yu. avissajiyaṃ.
                      Na jīvati na mato na nibbuto.
                      Taṃ puggalaṃ katamaṃ vadanti buddhā
                      pañhā mesā kusalehi cintitā.
     [1301] Ubbhakkhake na vadāmi          adhonābhiṃ 1- vivajjiya
                methunadhammapaccayā            kathaṃ pārājiko siyā
                      pañhā mesā kusalehi cintitā.
     [1302] Bhikkhu saññācikāya kuṭiṃ karoti
                      adesitavatthukaṃ pamāṇātikantaṃ
                      sārambhaṃ aparikkamanaṃ anāpatti
                      pañhā mesā kusalehi cintitā.
     [1303] Bhikkhu saññācikāya kuṭiṃ karoti
                      desitavatthukaṃ pamāṇikaṃ
                      anārambhaṃ saparikkamanaṃ āpatti
                      pañhā mesā kusalehi cintitā.
     [1304] Na kāyikaṃ kiñci payogamācare
                      na cāpi vācāya pare bhaṇeyya
                      āpajjeyya garukaṃ chejjavatthuṃ
                      pañhā mesā kusalehi cintitā.
     [1305] Na kāyikaṃ vācasikañca kiñci
                      manasāpi santo na kareyya pāpaṃ
@Footnote: 1 Yu. adhonābhi.
                      So nāsito kinti sunāsito bhave
                      pañhā mesā kusalehi cintitā.
     [1306] Anālapanto manujena kenaci
                      vācā giraṃ no ca pare bhaṇeyya
                      āpajjeyya vācasikaṃ na kāyikaṃ
                      pañhā mesā kusalehi cintitā.
     [1307] Sikkhāpadā buddhavarena vaṇṇitā
                      saṅghādisesā caturo bhaveyyuṃ
                      āpajjeyya ekappayogena sabbe
                      pañhā mesā kusalehi cintitā.
     [1308] Ubho ekato upasampannā
                      ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya
                      siyā āpattiyo nānā
                      pañhā mesā kusalehi cintitā.
     [1309] Caturo janā saṃvidhāya          garubhaṇḍaṃ avaharuṃ 1-
                      tayo pārājikā eko na pārājiko
                      pañhā mesā kusalehi cintitā.
     [1310] Itthī ca abbhantare siyā    bhikkhu ca bahiddhā siyā
                chiddaṃ tasmiṃ ghare natthi       methunadhammapaccayā
                               kathaṃ pārājiko siyā
@Footnote: 1 Ma. Yu. avāharuṃ.
               Pañhā mesā kusalehi cintitā.
     [1311] Telaṃ madhuṃ phāṇitañcāpi sappiṃ
                      sāmaṃ gahetvāna nikkhipeyya
                      avītivatte sattāhe
                      sati paccaye paribhuñjantassa āpatti
                      pañhā mesā kusalehi cintitā.
     [1312] Nissaggiyena āpatti          suddhakena pācittiyaṃ
                      āpajjantassa ekato
                      pañhā mesā kusalehi cintitā.
     [1313] Bhikkhū siyā vīsatiyā samāgatā
                      kammaṃ kareyyuṃ samaggasaññino
                      bhikkhu siyā dvādasayojane ṭhito
                      kammañca taṃ kuppeyya vaggapaccayā
                      pañhā mesā kusalehi cintitā.
     [1314] Padavītihāramattena            vācāya bhaṇitena ca
                      sabbāni garukāni sappaṭikammāni
                      catusaṭṭhi āpattiyo āpajjeyya ekato
                      pañhā mesā kusalehi cintitā.
     [1315] Nivattho antaravāsakena        diguṇaṃ saṅghāṭiṃ pāruto
                      sabbāni tāni nissaggiyāni honti.
                      Pañhā mesā kusalehi cintitā.
     [1316] Na cāpi ñatti na ca pana kammavācā
                      na cehibhikkhūti jino avoca
                      saraṇagamanampi na tassa atthi
                      upasampadā cassa akuppā
                      pañhā mesā kusalehi cintitā.
     [1317] Itthiṃ hane na mātaraṃ          purisañca na pitaraṃ hane
                haneyya anariyaṃ mando       tena cānantaraṃ phuse
                      pañhā mesā kusalehi cintitā.
     [1318] Itthiṃ hane ca mātaraṃ           purisañca pitaraṃ hane
                mātaraṃ pitaraṃ hantvā         na tenānantaraṃ phuse
                      pañhā mesā kusalehi cintitā.
     [1319] Acodayitvā asārayitvā
                      asammukhībhūtassa kareyya kammaṃ
                      katañca kammaṃ sukataṃ bhaveyya
                      kārako ca saṅgho anāpattiko siyā
                      pañhā mesā kusalehi cintitā.
     [1320] Codayitvā sārayitvā
                      sammukhībhūtassa kareyya kammaṃ
                      katañca kammaṃ akataṃ bhaveyya
                      Kārako ca saṅgho sāpattiko siyā
                      pañhā mesā kusalehi cintitā.
     [1321] Chindantassa āpatti            chindantassa anāpatti
         chādentassa āpatti                  chādentassa anāpatti
                      pañhā mesā kusalehi cintitā.
     [1322] Saccaṃ bhaṇanto garukaṃ              musā ca lahu bhāsato
         musā bhaṇanto garukaṃ                    saccañca lahu bhāsato
               pañhā mesā kusalehi cintitā.
     [1323] Adhiṭṭhitaṃ rajanāya rattaṃ
                      kappakataṃpi santaṃ
                      paribhuñjantassa āpatti
                      pañhā mesā kusalehi cintitā.
     [1324] Atthaṅgate suriye            bhikkhu maṃsāni khādati
                      na ummattako na ca pana khittacitto
                      na cāpi so vedanaṭṭo 1- bhaveyya
                      na cassa hoti āpatti
                      so ca dhammo sugatena desito
                      pañhā mesā kusalehi cintitā.
     [1325] Na rattacitto na ca pana theyyacitto
                      na cāpi so paraṃ maraṇāya cetayi
@Footnote: 1 Ma. vedanāṭṭo.
                      Salākaṃ dentassa hoti chejjaṃ
                      paṭiggaṇhantassa thullaccayaṃ
                      pañhā mesā kusalehi cintitā.
     [1326] Na cāpi āraññakaṃ sāsaṅkasammataṃ
                      na cāpi saṅghena sammati dinnā
                      na cassa kaṭhinaṃ atthataṃ tattheva cīvaraṃ
                      nikkhipitvā gaccheyya aḍḍhayojanaṃ
                      tasseva 1- aruṇaṃ uggacchantassa anāpatti
                      pañhā mesā kusalehi cintitā.
     [1327] Kāyikāni na vācasikāni
                      sabbāni nānāvatthukāni
                      apubbaṃ acarimaṃ āpajjeyya ekato
                      pañhā mesā kusalehi cintitā.
     [1328] Vācasikāni na kāyikāni
                      sabbāni nānāvatthukāni
                      apubbaṃ acarimaṃ āpajjeyya ekato
                      pañhā mesā kusalehi cintitā.
     [1329] Tissitthiyo methunaṃ taṃ na seve
                      tayo purise tayo ca 2- anariyapaṇḍake
                      na cācare methunaṃ byañjanasmiṃ
@Footnote: 1 Ma. tattheva .  2 Ma. casaddo natthi.
                      Chejjaṃ siyā methunadhammapaccayā
                      pañhā mesā kusalehi cintitā.
     [1330] Mātaraṃ cīvaraṃ yāce                  no ca saṅghassa 1- pariṇataṃ
               kenassa hoti āpatti             anāpatti ca ñātake
                         pañhā mesā kusalehi cintitā.
     [1331] Kuddho ārādhako hoti            kuddho hoti garahiyo
                atha ko nāma so dhammo          yena kuddho pasaṃsiyo
                           pañhā mesā kusalehi cintitā.
     [1332] Tuṭṭho ārādhako hoti           tuṭṭho hoti garahiyo
                atha ko nāma so dhammo          yena tuṭṭho garahiyo
                           pañhā mesā kusalehi cintitā.
     [1333] Saṅghādisesaṃ thullaccayaṃ
                     pācittiyaṃ pāṭidesanīyaṃ
                     dukkaṭaṃ āpajjeyya ekato
                     pañhā mesā kusalehi cintitā.
     [1334] Ubho paripuṇṇavīsativassā ubhinnaṃ
                     ekupajjhāyo ekācariyo ekā kammavācā
                     eko upasampanno eko anupasampanno
                     pañhā mesā kusalehi cintitā.
     [1335] Akappakataṃ napi rajanāya rattaṃ
@Footnote: 1 Ma. saṅghe.
                     Tena nivattho yena kāmaṃ vajeyya
                     na cassa hoti āpatti
                     so ca dhammo sugatena desito
                     pañhā mesā kusalehi cintitā.
     [1336] Na deti nappaṭiggaṇhāti
                     paṭiggaho tena na vijjati
                     āpajjati garukaṃ na lahukaṃ
                     tañca paribhogapaccayā
                     pañhā mesā kusalehi cintitā.
     [1337] Na deti nappaṭiggaṇhāti
                     paṭiggaho tena na vijjati
                     āpajjati lahukaṃ na garukaṃ
                     tañca paribhogapaccayā
                     pañhā mesā kusalehi cintitā.
     [1338] Āpajjati garukaṃ sāvasesaṃ
                     chādeti anādariyaṃ paṭicca
                     na bhikkhunī no ca phuseyya vajjaṃ
                     pañhā mesā kusalehi cintitā.
                     Sedamocanagāthā 1- niṭṭhitā.
@Footnote: 1 Yu. sedamocakagāthā.
                                      Tassuddānaṃ
     [1339] Asaṃvāso avissajji            dasa ca anukkhittako
                upeti dhammaṃ ubbhakkhaṃ 1-     tato saññācikā ca dve
                na kāyikañca garukaṃ             na kāyikaṃ sunāsitaṃ 2-
                anālapanto sikkhā ca        ubho ca caturo janā
                itthī telañca nissaggi       bhikkhū ca padavītiyo
                nivattho ca na ca ñatti          na mātaraṃ pitaraṃ hane
                acodayitvā codayitvā       chindantaṃ saccameva ca
                adhiṭṭhitañcatthaṅgate          na rattaṃ na cāraññakaṃ
                kāyikā vācasikā ca 3-      tissitthī cāpi mātaraṃ
                kuddho ārādhako tuṭṭho       saṅghādisesakā 4- ubho
                akappakataṃ na deti              na detāpajjate 5- garuṃ
                sedamocanikā gāthā          pañhā viññūvibhāvitāti.
                                             --------------
@Footnote: 1 Ma. Yu. ubbhakkhakaṃ .  2 Yu. na vācasikaṃ .  3 Yu. kāyikavācasikā.
@4 Ma. Yu. saṅghādisesā ca .  5 Yu. na detāpajjati.



             The Pali Tipitaka in Roman Character Volume 8 page 528-537. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1296&items=44              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1296&items=44&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1296&items=44              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1296&items=44              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1296              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12170              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :