ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [27]  Yantena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
atirekacīvaraṃ     dasāhaṃ     atikkāmentassa     nissaggiyaṃ     pācittiyaṃ
kattha   paññattanti   .   vesāliyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhū
atirekacīvaraṃ  [1]-  dhāresuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti  ekā
anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    dvīhi   samuṭṭhānehi
@Footnote: 1 Po. dasāhātikkantaṃ.
Samuṭṭhāti   siyā   kāyato   ca   vācato   ca   samuṭṭhāti  na  cittato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [28]   Ekarattaṃ   ticīvarena   vippavasantassa  nissaggiyaṃ  pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Sambahule   bhikkhū   ārabbha   .   kismiṃ  vatthusminti  .  sambahulā  bhikkhū
bhikkhūnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena    janapadacārikaṃ
pakkamiṃsu   tasmiṃ   vatthusmiṃ   .  ekā  paññatti  ekā  anuppaññatti .
Channaṃ      āpattisamuṭṭhānānaṃ      dvīhi     samuṭṭhānehi     samuṭṭhāti
siyā    kāyato   ca   vācato   ca   samuṭṭhāti   na   cittato   siyā
kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [29]  Akālacīvaraṃ  paṭiggahetvā  māsaṃ  atikkāmentassa  nissaggiyaṃ
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   sambahule   bhikkhū   ārabbha   .  kismiṃ  vatthusminti .
Sambahulā   bhikkhū   akālacīvaraṃ   paṭiggahetvā   māsaṃ  atikkāmesuṃ  tasmiṃ
vatthusmiṃ  .  ekā  paññatti  [1]-  .  channaṃ  āpattisamuṭṭhānānaṃ  dvīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato   ca   vācato   ca  samuṭṭhāti
na cittato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
     [30]  Aññātikāya  bhikkhuniyā  purāṇacīvaraṃ  dhovāpentassa nissaggiyaṃ
pācittiyaṃ     kattha    paññattanti    .    sāvatthiyā    paññattaṃ   .
Kaṃ  ārabbhāti  .  āyasmantaṃ  udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
@Footnote: 1 Ma. Yu. ekā anupaññatti.
Āyasmā    udāyi    aññātikāya   bhikkhuniyā   purāṇacīvaraṃ   dhovāpesi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.
     [31]   Aññātikāya   bhikkhuniyā   hatthato   cīvaraṃ  paṭiggaṇhantassa
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   rājagahe   paññattaṃ .
Kaṃ  ārabbhāti  .  āyasmantaṃ  udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi   aññātikāya   bhikkhuniyā   hatthato  cīvaraṃ  paṭiggahesi
tasmiṃ    vatthusmiṃ    .    ekā   paññatti   ekā   anuppaññatti  .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [32]  Aññātakaṃ  gahapatiṃ  vā  gahapatāniṃ  vā  cīvaraṃ viññāpentassa
nissaggiyaṃ   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā  paññattaṃ .
Kaṃ   ārabbhāti   .   āyasmantaṃ  upanandaṃ  sakyaputtaṃ  ārabbha  .  kismiṃ
vatthusminti   .   āyasmā   upanando  sakyaputto  aññātakaṃ  seṭṭhiputtaṃ
cīvaraṃ     viññāpesi     tasmiṃ     vatthusmiṃ    .    ekā    paññatti
ekā   anuppaññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  chahi  samuṭṭhānehi
samuṭṭhāti .pe.
     [33]   Aññātakaṃ   gahapatiṃ   vā   gahapatāniṃ  vā  taduttariṃ  cīvaraṃ
viññāpentassa     nissaggiyaṃ     pācittiyaṃ    kattha    paññattanti   .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha.
Kismiṃ   vatthusminti   .   chabbaggiyā   bhikkhū   na   mattaṃ  jānitvā  bahuṃ
Cīvaraṃ   viññāpesuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .  channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
     [34]  Pubbe  appavāritena  1-  aññātakaṃ  gahapatikaṃ  upasaṅkamitvā
cīvare   vikappaṃ  āpajjantassa  nissaggiyaṃ  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ  upanandaṃ sakyaputtaṃ
ārabbha  .  kismiṃ  vatthusminti  .  āyasmā  upanando  sakyaputto pubbe
appavārito   aññātakaṃ   gahapatikaṃ  upasaṅkamitvā  cīvare  vikappaṃ  āpajji
tasmiṃ   vatthusmiṃ   .  ekā  paññatti  .  channaṃ  āpattisamuṭṭhānānaṃ  chahi
samuṭṭhānehi samuṭṭhāti .pe.
     [35]  Pubbe  appavāritena  2-  aññātake gahapatike upasaṅkamitvā
cīvare   vikappaṃ  āpajjantassa  nissaggiyaṃ  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ  upanandaṃ sakyaputtaṃ
ārabbha  .  kismiṃ  vatthusminti  .  āyasmā  upanando  sakyaputto pubbe
appavārito  aññātake  gahapatike  upasaṅkamitvā  cīvare  vikappaṃ  āpajji
tasmiṃ   vatthusmiṃ   .  ekā  paññatti  .  channaṃ  āpattisamuṭṭhānānaṃ  chahi
samuṭṭhānehi samuṭṭhāti .pe.
     [36]   Atirekatikkhattuṃ   codanāya   atirekachakkhattuṃ  ṭhānena  cīvaraṃ
abhinipphādentassa    nissaggiyaṃ    pācittiyaṃ    kattha    paññattanti   .
@Footnote: 1 Po. appavāritaṃ. Ma. appavāritassa .  2 Po. appavārite. Ma. appavāritassa.
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   āyasmantaṃ   upanandaṃ
sakyaputtaṃ   ārabbha   .   kismiṃ   vatthusminti   .   āyasmā  upanando
sakyaputto    upāsakena    ajjuṇho   bhante   āgamehīti   vuccamāno
nāgamesi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti . Channaṃ āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti .pe.
                 Kaṭhinavaggo paṭhamo.
                   Tassuddānaṃ
     [37] Atirekekarattañca            akālaporāṇadhovanaṃ
         paṭiggahaṇapañcamañceva       viññatti ca taduttari
         dve appavāritā ceva            tikkhattuṃ codanāya cāti.
                      ---------



             The Pali Tipitaka in Roman Character Volume 8 page 18-22. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=27&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=27&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=27&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=27&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=27              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :