ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [60]  Yantena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
sampajānamusāvāde       pācittiyaṃ      kattha      paññattanti     .
Sāvatthiyā    paññattaṃ    .   kaṃ   ārabbhāti   .   hatthakaṃ   sakyaputtaṃ
@Footnote: 1 tesaṃ tesaṃ vaggānaṃ avasāne uddānāni yuropiyamarammapotthakes na dissanti.
@2 ito paraṃ tesaṃ tesaṃ vaggānaṃ uddānaṃ dassitaṃ taṃ pana visadisaṃ hoti. icchantena
@tattha oloketabbaṃ.
Ārabbha   .   kismiṃ   vatthusminti   .   hatthako   sakyaputto  titthiyehi
saddhiṃ    sallapanto    avajānitvā    paṭijāni    paṭijānitvā   avajāni
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi    samuṭṭhānehi    samuṭṭhāti    siyā   kāyato   ca   cittato   ca
samuṭṭhāti   na   vācato   siyā   vācato   ca   cittato  ca  samuṭṭhāti
na    kāyato    siyā    kāyato    ca   vācato   ca   cittato   ca
samuṭṭhāti .pe.
     [61]   Omasavāde   pācittiyaṃ   kattha  paññattanti  .  sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ
vatthusminti   .   chabbaggiyā   bhikkhū   pesalehi  bhikkhūhi  saddhiṃ  bhaṇḍantā
pesale   bhikkhū   omasiṃsu   tasmiṃ   vatthusmiṃ   .   ekā   paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.
     [62]   Bhikkhupesuññe   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  chabbaggiye  bhikkhū  ārabbha  .  kismiṃ
vatthusminti   .   chabbaggiyā   bhikkhū   bhikkhūnaṃ  bhaṇḍanajātānaṃ  kalahajātānaṃ
vivādāpannānaṃ     pesuññaṃ     upasaṃhariṃsu     tasmiṃ     vatthusmiṃ    .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti .pe.
     [63]   Anupasampannaṃ   padaso   dhammaṃ  vācentassa  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  chabbaggiye
Bhikkhū   ārabbha   .   kismiṃ  vatthusminti  .  chabbaggiyā  bhikkhū  upāsake
padaso   dhammaṃ   vācesuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .
Channaṃ    āpattisamuṭṭhānānaṃ    dvīhi    samuṭṭhānehi    samuṭṭhāti   siyā
vācato   samuṭṭhāti   na   kāyato   na   cittato   siyā   vācato  ca
cittato ca samuṭṭhāti na kāyato .pe.
     [64]  Anupasampannena  uttaridvirattatirattaṃ  saha  seyyaṃ  kappentassa
pācittiyaṃ    kattha    paññattanti    .    āḷaviyā   paññattaṃ   .   kaṃ
ārabbhāti   .   sambahule   bhikkhū   ārabbha   .  kismiṃ  vatthusminti .
Sambahulā    bhikkhū    anupasampannena    saha    seyyaṃ   kappesuṃ   tasmiṃ
vatthusmiṃ    .    ekā    paññatti   ekā   anuppaññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    dvīhi    samuṭṭhānehi   samuṭṭhāti   siyā   kāyato
samuṭṭhāti   na   vācato   na   cittato   siyā   kāyato   ca  cittato
ca samuṭṭhāti na vācato .pe.
     [65]   Mātugāmena   saha   seyyaṃ   kappentassa  pācittiyaṃ  kattha
paññattanti   .   sāvatthiyā  paññattaṃ  .  kaṃ  ārabbhāti  .  āyasmantaṃ
anuruddhaṃ   ārabbha   .   kismiṃ   vatthusminti   .   āyasmā   anuruddho
mātugāmena  saha  seyyaṃ  kappesi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti.
Channaṃ      āpattisamuṭṭhānānaṃ      dvīhi     samuṭṭhānehi     samuṭṭhāti
(eḷakalomake) .pe.
     [66]    Mātugāmassa    uttarichappañcavācāhi   dhammaṃ   desentassa
Pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   āyasmantaṃ   udāyiṃ  ārabbha  .  kismiṃ  vatthusminti .
Āyasmā   udāyi   mātugāmassa   dhammaṃ   desesi   tasmiṃ   vatthusmiṃ .
Ekā   paññatti   dve   anuppaññattiyo   .  channaṃ  āpattisamuṭṭhānānaṃ
dvīhi samuṭṭhānehi samuṭṭhāti (padaso dhamme) .pe.
     [67]    Anupasampannassa    uttarimanussadhammaṃ   bhūtaṃ   ārocentassa
pācittiyaṃ    kattha    paññattanti    .   vesāliyā   paññattaṃ   .   kaṃ
ārabbhāti   .  vaggumudātīriye  bhikkhū  ārabbha  .  kismiṃ  vatthusminti .
Vaggumudātīriyā     bhikkhū     gihīnaṃ    aññamaññassa    uttarimanussadhammassa
vaṇṇaṃ    bhāsiṃsu    tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ    tīhi    samuṭṭhānehi    samuṭṭhāti   siyā   kāyato
samuṭṭhāti    na    vācato   na   cittato   siyā   vācato   samuṭṭhāti
na   kāyato   na   cittato   siyā  kāyato  ca  vācato  ca  samuṭṭhāti
na cittato .pe.
     [68]   Bhikkhussa   duṭṭhullaṃ  āpattiṃ  anupasampannassa  ārocentassa
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   chabbaggiye   bhikkhū   ārabbha  .  kismiṃ  vatthusminti .
Chabbaggiyā    bhikkhū    bhikkhussa    duṭṭhullaṃ    āpattiṃ    anupasampannassa
ārocesuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti. Channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti (adinnādānasamuṭṭhāne) .pe.
     [69]    Paṭhaviṃ    khanantassa    pācittiyaṃ   kattha   paññattanti  .
Āḷaviyā   paññattaṃ  .  kaṃ  ārabbhāti  .  āḷavike  bhikkhū  ārabbha .
Kismiṃ    vatthusminti    .    āḷavikā    bhikkhū    paṭhaviṃ   khaniṃsu   tasmiṃ
vatthusmiṃ   .   ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi
samuṭṭhānehi samuṭṭhāti .pe.
                Musāvādavaggo paṭhamo.
                    Tassuddānaṃ
     [70] Musāomasapesuññaṃ       padaso dve nipajjanā
         desanārocanā ceva            duṭṭhullaṃ paṭhavīkhaneti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 8 page 29-33. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=60&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=60&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=60&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=60&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=60              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :