ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                    Sāmaññaphalasuttaṃ dutiyaṃ
     [91]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa
komārabhaccassa    ambavane   mahatā   bhikkhusaṃghena   saddhiṃ   aḍḍhateḷasehi
bhikkhusatehi   .   tena   kho  pana  samayena  rājā  māgadho  ajātasattu
vedehiputto    tadahuposathe    paṇṇarase    komudiyā    cātummāsiniyā
puṇṇāya    puṇṇamāya    rattiyā   rājāmaccaparivuto   uparipāsādavaragato
nisinno   hoti   .   athakho  rājā  māgadho  ajātasattu  vedehiputto
udānaṃ   udānesi   ramaṇīyā   vata   bho   dosinā  ratti  abhirūpā  vata
bho   dosinā   ratti   dassanīyā   vata  bho  dosinā  ratti  pāsādikā
vata   bho   dosinā   ratti  lakkhaññā  vata  bho  dosinā  ratti  kaṃ  nu
khvajja   samaṇaṃ   vā   brāhmaṇaṃ   vā   payirupāseyyāma   1-   yanno
payirupāsato cittaṃ pasīdeyyāti.
     {91.1}   Evaṃ   vutte  aññataro  rājāmacco  rājānaṃ  māgadhaṃ
ajātasattuṃ   vedehiputtaṃ   etadavoca   ayaṃ  deva  pūraṇo  kassapo  saṃghī
ceva   gaṇī   ca   gaṇācariyo  ca  ñāto  yasassī  titthakaro  sādhusammato
bahujanassa    rattaññū    cirapabbajito    addhagato    vayoanuppatto   taṃ
devo   pūraṇaṃ   kassapaṃ   payirupāsatu  appevanāma  devassa  pūraṇaṃ  kassapaṃ
payirupāsato   cittaṃ   pasīdeyyāti   .   evaṃ   vutte  rājā  māgadho
ajātasattu  vedehiputto  tuṇhī  ahosi  .  aññataropi  kho  rājāmacco
@Footnote: 1 Yu. payirūpāseyyāma.
Rājānaṃ    māgadhaṃ   ajātasattuṃ   vedehiputtaṃ   etadavoca   ayaṃ   deva
makkhali    gosālo   saṃghī   ceva   gaṇī   ca   gaṇācariyo   ca   ñāto
yasassī    titthakaro    sādhusammato    bahujanassa   rattaññū   cirapabbajito
addhagato   vayoanuppatto   taṃ   devo   makkhaliṃ   gosālaṃ   payirupāsatu
appevanāma  devassa  makkhaliṃ  gosālaṃ  payirupāsato  cittaṃ  pasīdeyyāti.
Evaṃ vutte rājā māgadho ajātasattu vedehiputto tuṇhī ahosi.
     {91.2}  Aññataropi  kho  rājāmacco  rājānaṃ  māgadhaṃ ajātasattuṃ
vedehiputtaṃ  etadavoca  ayaṃ  deva  ajito  kesakambalo  saṃghī ceva gaṇī ca
gaṇācariyo    ca   ñāto   yasassī   titthakaro   sādhusammato   bahujanassa
rattaññū   cirapabbajito   addhagato   vayoanuppatto   taṃ   devo   ajitaṃ
kesakambalaṃ    payirupāsatu    appevanāma    devassa   ajitaṃ   kesakambalaṃ
payirupāsato   cittaṃ   pasīdeyyāti   .   evaṃ   vutte  rājā  māgadho
ajātasattu vedehiputto tuṇhī ahosi.
     {91.3}    Aññataropi    kho    rājāmacco   rājānaṃ   māgadhaṃ
ajātasattuṃ   vedehiputtaṃ   etadavoca   ayaṃ   deva   pakudho  kaccāyano
saṃghī  ceva  gaṇī  ca  gaṇācariyo  ca  ñāto  yasassī  titthakaro sādhusammato
bahujanassa   rattaññū   cirapabbajito   addhagato  vayoanuppatto  taṃ  devo
pakudhaṃ   kaccāyanaṃ   payirupāsatu   appevanāma   devassa   pakudhaṃ  kaccāyanaṃ
payirupāsato  cittaṃ  pasīdeyyāti  .  evaṃ vutte rājā māgadho ajātasattu
vedehiputto  tuṇhī  ahosi  .  aññataropi kho rājāmacco rājānaṃ māgadhaṃ
Ajātasattuṃ  vedehiputtaṃ  etadavoca  ayaṃ  deva  sañjayo velaṭṭhaputto 1-
saṃghī  ceva  gaṇī  ca  gaṇācariyo  ca  ñāto  yasassī  titthakaro sādhusammato
bahujanassa   rattaññū   cirapabbajito   addhagato  vayoanuppatto  taṃ  devo
sañjayaṃ    velaṭṭhaputtaṃ    payirupāsatu    appevanāma    devassa   sañjayaṃ
velaṭṭhaputtaṃ   payirupāsato   cittaṃ  pasīdeyyāti  .  evaṃ  vutte  rājā
māgadho ajātasattu vedehiputto tuṇhī ahosi.
     {91.4}  Aññataropi  kho  rājāmacco  rājānaṃ  māgadhaṃ ajātasattuṃ
vedehiputtaṃ  etadavoca  ayaṃ  deva  nigaṇṭho  nāṭaputto  saṃghī ceva gaṇī ca
gaṇācariyo    ca   ñāto   yasassī   titthakaro   sādhusammato   bahujanassa
rattaññū   cirapabbajito   addhagato   vayoanuppatto   taṃ   devo  nigaṇṭhaṃ
nāṭaputtaṃ    payirupāsatu    appevanāma    devassa    nigaṇṭhaṃ   nāṭaputtaṃ
payirupāsato   cittaṃ   pasīdeyyāti   .   evaṃ   vutte  rājā  māgadho
ajātasattu vedehiputto tuṇhī ahosi.
     [92]  Tena  kho  pana samayena jīvako komārabhacco rañño māgadhassa
ajātasattussa   vedehiputtassa   avidūre   tuṇhībhūto   nisinno  hoti .
Athakho   rājā   māgadho   ajātasattu  vedehiputto  jīvakaṃ  komārabhaccaṃ
etadavoca   tvaṃ   pana   samma  jīvaka  kiṃ  tuṇhīti  .  ayaṃ  deva  bhagavā
arahaṃ   sammāsambuddho   amhākaṃ   ambavane   viharati  mahatā  bhikkhusaṃghena
saddhiṃ   aḍḍhateḷasehi  bhikkhusatehi  taṃ  kho  pana  bhagavantaṃ  evaṃ  kalyāṇo
@Footnote: 1 Sī. velaṭṭhiputto.
Kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ   buddho  bhagavāti  taṃ  devo  bhagavantaṃ  payirupāsatu
appevanāma devassa bhagavantaṃ payirupāsato cittaṃ pasīdeyyāti.
     {92.1}  Tenahi  samma  jīvaka  hatthiyānāni  kappāpehīti  .  evaṃ
devāti   kho   jīvako   komārabhacco   rañño  māgadhassa  ajātasattussa
vedehiputtassa    paṭisuṇitvā   1-   pañcamattāni   hatthiniyāsatāni   2-
kappāpetvā   rañño   ca   ārohaṇīyaṃ   3-   nāgaṃ  rañño  māgadhassa
ajātasattussa   vedehiputtassa   paṭivedesi   kappitāni   kho  te  deva
hatthiyānāni yassadāni kālaṃ maññasīti.
     {92.2}  Athakho  rājā  māgadho  ajātasattu  vedehiputto pañcasu
hatthiniyāsatesu   paccekā   itthiyo   āropetvā   ārohaṇīyaṃ   nāgaṃ
abhirūhitvā      ukkāsu     dhāriyamānāsu     rājagahamhā     niyyāsi
mahaccarājānubhāvena   yena   jīvakassa   komārabhaccassa   ambavanaṃ   tena
pāyāsi   .   athakho   rañño   māgadhassa  ajātasattussa  vedehiputtassa
avidūre  ambavanassa  ahudeva  bhayaṃ  ahu  chambhitattaṃ  ahu lomahaṃso. Athakho
rājā  māgadho  ajātasattu  vedehiputto  bhīto  saṃviggo  lomahaṭṭhajāto
jīvakaṃ   komārabhaccaṃ   etadavoca   kacci   maṃ   samma  jīvaka  na  vañcesi
kacci  maṃ  samma  jīvaka  na  palambhesi  kacci  maṃ  samma jīvaka na paccatthikānaṃ
@Footnote: 1 Sī. Yu. paṭissutvā. 2 Sī. Yu. hatthinikāsatāni. 3 Sī. ārohiniyaṃ
@ārohaniyaṃ.
Desi   kathaṃ   hi  nāma  tāvamahato  bhikkhusaṃghassa  aḍḍhateḷasānaṃ  bhikkhusatānaṃ
neva   khipitasaddo   bhavissati   na   ukkāsitasaddo   na   nigghosoti .
Mā   bhāyi   mahārāja  mā  bhāyi  mahārāja  na  taṃ  deva  vañcemi  na
taṃ  deva  palambhāmi  na  taṃ  deva  paccatthikānaṃ  demi  abhikkama  mahārāja
abhikkama mahārāja ete maṇḍalamāḷe padīpā jhāyantīti.
     {92.3}  Athakho  rājā  māgadho ajātasattu vedehiputto yāvatikā
nāgassa  bhūmi  nāgena  gantvā  nāgā  paccorohitvā padiko va 1- yena
maṇḍalamāḷassa   dvāraṃ   tenupasaṅkami   upasaṅkamitvā   jīvakaṃ  komārabhaccaṃ
etadavoca  kahaṃ  pana  samma  jīvaka  bhagavāti  .  eso  mahārāja  bhagavā
majjhimaṃ  thambhaṃ  nissāya  puratthābhimukho  nisinno  purakkhato  bhikkhusaṃghassāti.
Athakho  rājā  māgadho  ajātasattu  vedehiputto yena bhagavā tenupasaṅkami
upasaṅkamitvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhito  kho rājā māgadho
ajātasattu   vedehiputto   tuṇhībhūtaṃ   tuṇhībhūtaṃ   bhikkhusaṃghaṃ  anuviloketvā
rahadamiva  vippasannaṃ  udānaṃ  udānesi  iminā  me upasamena udayabhaddo 2-
kumāro  samannāgato  hotu  yenetarahi upasamena bhikkhusaṃgho samannāgatoti.
Āgamā  kho  tvaṃ  mahārāja  yathāpemanti  .  piyo me bhante udayabhaddo
kumāro  iminā  me  bhante  upasamena  udayabhaddo  kumāro  samannāgato
hotu yenetarahi upasamena bhikkhusaṃgho samannāgatoti.
@Footnote: 1 Sī. pattiko va. 2 Sī. udāyibhaddo.



             The Pali Tipitaka in Roman Character Volume 9 page 61-65. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=91&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=91&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=91&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=91&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=91              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=3185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=3185              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :