ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
TIPITAKA
 Page
 Display
page(s)
chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

Page 110-129.

Hoti   appassuto   hoti   kusīto   hoti   muṭṭhassatī   hoti  duppañño
hoti evaṃ kho bhikkhave asappuriso asaddhammasamannāgato hoti.
     [134]   Kathañca   bhikkhave   asappuriso   asappurisabhattī  hoti .
Idha   bhikkhave   asappurisassa  ye  te  samaṇabrāhmaṇā  asaddhā  ahirikā
anottappino    appassutā    kusītā   muṭṭhassatino   duppaññā   tyassa
mittā    honti    te   sahāyā   evaṃ   kho   bhikkhave   asappuriso
asappurisabhattī hoti.
     [135]   Kathañca   bhikkhave   asappuriso   asappurisacintī  hoti .
Idha   bhikkhave   asappuriso   attabyābādhāyapi  ceteti  parabyābādhāyapi
ceteti   ubhayabyābādhāyapi   ceteti   evaṃ   kho  bhikkhave  asappuriso
asappurisacintī hoti.
     [136]   Kathañca   bhikkhave   asappuriso   asappurisamantī  hoti .
Idha   bhikkhave   asappuriso   attabyābādhāyapi  manteti  parabyābādhāyapi
manteti   ubhayabyābādhāyapi   manteti   evaṃ   kho  bhikkhave  asappuriso
asappurisamantī hoti.
     [137]   Kathañca   bhikkhave   asappuriso  asappurisavāco  hoti .
Idha   bhikkhave  asappuriso  musāvādī  hoti  pisuṇavāco  hoti  pharusavāco
hoti    samphappalāpī    hoti    evaṃ    kho    bhikkhave    asappuriso
asappurisavāco hoti.
     [138]   Kathañca  bhikkhave  asappuriso  asappurisakammanto  hoti .
Idha    bhikkhave   asappuriso   pāṇātipātī   hoti   adinnādāyī   hoti
kāmesumicchācārī  hoti  evaṃ  kho  bhikkhave  asappuriso asappurisakammanto
hoti.
     [139]  Kathañca  bhikkhave  asappuriso  asappurisadiṭṭhī  hoti  .  idha
bhikkhave   asappuriso   evaṃdiṭṭhiko  1-  hoti  natthi  dinnaṃ  natthi  yiṭṭhaṃ
natthi   hutaṃ   natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipāko  natthi  ayaṃ
loko   natthi   paro   loko  natthi  mātā  natthi  pitā  natthi  sattā
opapātikā      natthi      loke      samaṇabrāhmaṇā     sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   evaṃ  kho  bhikkhave  asappuriso  asappurisadiṭṭhī
hoti.
     [140]   Kathañca   bhikkhave   asappuriso   asappurisadānaṃ  deti .
Idha   bhikkhave   asappuriso   asakkaccaṃ   dānaṃ   deti   asahatthā  dānaṃ
deti  acittiṃ  katvā  dānaṃ  deti  apaviṭṭhaṃ  dānaṃ  deti  anāgamanadiṭṭhiko
dānaṃ    deti    evaṃ    kho    bhikkhave    asappuriso   asappurisadānaṃ
deti.
     [141]  Sa 2- kho so bhikkhave asappuriso evaṃ asaddhammasamannāgato
evaṃ   asappurisabhattī   evaṃ   asappurisacintī   evaṃ  asappurisamantī  evaṃ
asappurisavāco   evaṃ   asappurisakammanto   evaṃ   asappurisadiṭṭhī   evaṃ
asappurisadānaṃ   datvā   kāyassa   bhedā   parammaraṇā  yā  asappurisānaṃ
@Footnote: 1 Ma. Yu. evaṃdiṭṭhī .  2 Ma. sa khoti natthi.
Gati   tattha   uppajjati   .  kā  ca  bhikkhave  asappurisānaṃ  gati  nirayo
vā tiracchānayoni vā.
     [142]  Jāneyya  nu  kho  bhikkhave  sappuriso  sappurisaṃ  sappuriso
ayambhavanti   .   evaṃ   bhante   .  sādhu  bhikkhave  ṭhānametaṃ  bhikkhave
vijjati    yaṃ    sappuriso   sappurisaṃ   jāneyya   sappuriso   ayambhavanti
jāneyya     pana     bhikkhave     sappuriso    asappurisaṃ    asappuriso
ayambhavanti  .  evaṃ  bhante  .  sādhu  bhikkhave etampi kho bhikkhave ṭhānaṃ
vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayambhavanti.
     [143]     Sappuriso     bhikkhave    saddhammasamannāgato    hoti
sappurisabhattī     hoti     sappurisacintī    hoti    sappurisamantī    hoti
sappurisavāco    hoti    sappurisakammanto    hoti   sappurisadiṭṭhī   hoti
sappurisadānaṃ deti.
     [144]   Kathañca  bhikkhave  sappuriso  saddhammasamannāgato  hoti .
Idha   bhikkhave   sappuriso   saddho  hoti  hirimā  hoti  ottappī  hoti
bahussuto    hoti   āraddhaviriyo   hoti   upaṭṭhitasatī   hoti   paññavā
hoti evaṃ kho bhikkhave sappuriso saddhammasamannāgato hoti.
     [145]   Kathañca   bhikkhave  sappuriso  sappurisabhattī  hoti  .  idha
bhikkhave    sappurisassa   ye   te   samaṇabrāhmaṇā   saddhā   hirimanto
ottappino    bahussutā    āraddhaviriyā    upaṭṭhitasatino    paññavanto
tyassa   mittā   honti   te   sahāyā  evaṃ  kho  bhikkhave  sappuriso
Sappurisabhattī hoti.
     [146]   Kathañca   bhikkhave  sappuriso  sappurisacintī  hoti  .  idha
bhikkhave   sappuriso   nevattabyābādhāya   ceteti   na   parabyābādhāya
ceteti   na   ubhayabyābādhāya   ceteti  evaṃ  kho  bhikkhave  sappuriso
sappurisacintī hoti.
     [147]   Kathañca   bhikkhave  sappuriso  sappurisamantī  hoti  .  idha
bhikkhave   sappuriso   nevattabyābādhāya   manteti   na   parabyābādhāya
manteti   na   ubhayabyābādhāya   manteti  evaṃ  kho  bhikkhave  sappuriso
sappurisamantī hoti.
     [148]   Kathañca  bhikkhave  sappuriso  sappurisavāco  hoti  .  idha
bhikkhave   sappuriso   musāvādā   paṭivirato   hoti   pisuṇāya   vācāya
paṭivirato   hoti   pharusāya   vācāya   paṭivirato   hoti   samphappalāpā
paṭivirato hoti evaṃ kho bhikkhave sappuriso sappurisavāco hoti.
     [149]   Kathañca   bhikkhave   sappuriso  sappurisakammanto  hoti .
Idha   bhikkhave   sappuriso   pāṇātipātā  paṭivirato  hoti  adinnādānā
paṭivirato  hoti  kāmesumicchācārā  paṭivirato  hoti  evaṃ  kho  bhikkhave
sappuriso sappurisakammanto hoti.
     [150]   Kathañca   bhikkhave  sappuriso  sappurisadiṭṭhī  hoti  .  idha
bhikkhave   sappuriso   evaṃ   diṭṭhiko   hoti   atthi  dinnaṃ  atthi  yiṭṭhaṃ
atthi   hutaṃ   atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipāko  atthi  ayaṃ
Loko   atthi   paro   loko  atthi  mātā  atthi  pitā  atthi  sattā
opapātikā      atthi      loke      samaṇabrāhmaṇā     sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   evaṃ   kho   bhikkhave  sappuriso  sappurisadiṭṭhī
hoti.
     [151]   Kathañca   bhikkhave  sappuriso  sappurisadānaṃ  deti  .  idha
bhikkhave  sappuriso  sakkaccaṃ  dānaṃ  deti  1-  cittiṃ  katvā  dānaṃ  deti
parisuddhaṃ  2-  dānaṃ  deti  āgamanadiṭṭhiko  dānaṃ  deti  evaṃ kho bhikkhave
sappuriso sappurisadānaṃ deti.
     [152]  Sa  kho  so  bhikkhave  sappuriso  evaṃ saddhammasamannāgato
evaṃ  sappurisabhattī  evaṃ  sappurisacintī evaṃ sappurisamantī evaṃ sappurisavāco
evaṃ    sappurisakammanto    evaṃ    sappurisadiṭṭhī    evaṃ   sappurisadānaṃ
datvā   kāyassa   bhedā   parammaraṇā   yā   sappurisānaṃ   gati   tattha
uppajjati   kā   ca   bhikkhave   sappurisānaṃ   gati   devamahattatā   vā
manussamahattatā vāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Cūḷapuṇṇamasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Devadahavaggo paṭhamo.
                       --------
@Footnote: 1 Po. Ma. sahatthā dānaṃ deti .  2 Ma. anupaviṭṭhaṃ.
                        Tassuddānaṃ
                  devadahapañcattayakinti
                  nigantho aññaveyyākaraṇo
                  kurugaṇakagopakaṃ puṇṇamayo
                  devadahaggamo paṭhamo pavaro.
                       --------
                       Anupadavaggo
                        ------
                        anupadasuttaṃ
     [153]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [154]    Bhagavā    etadavoca   paṇḍito   bhikkhave   sārīputto
mahāpañño    bhikkhave    sārīputto    puthupañño   bhikkhave   sārīputto
hāsapañño    bhikkhave    sārīputto   javanapañño   bhikkhave   sārīputto
tikkhapañño   bhikkhave   sārīputto   nibbedhikapañño   bhikkhave  sārīputto
sārīputto   bhikkhave   aḍḍhamāsaṃ   anupadadhammavipassanaṃ   vipassi  .  tatridaṃ
bhikkhave sārīputtassa anupadadhammavipassanāya hoti.
     [155]  Idha  bhikkhave  sārīputto vivicceva kāmehi vivicca akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharati   .   ye   ca  paṭhame  jhāne  dhammā  vitakko  ca  vicāro  ca
pīti   ca   sukhañca   cittekaggatā   ca  phasso  vedanā  saññā  cetanā
viññāṇaṃ  1-  chando  adhimokkho  viriyaṃ  sati  upekkhā  manasikāro tyassa
dhammā   anupadavavatthitā   honti   tyassa   dhammā   viditā   uppajjanti
viditā   upaṭṭhahanti   viditā  abbhatthaṃ  gacchanti  .  so  evaṃ  pajānāti
@Footnote: 1 Po. Ma. Yu. cittaṃ.
Evaṃ  kirame  dhammā  ahutvā  sambhonti  hutvā  pativentīti  1- . So
tesu     dhammesu    anupāyo    anapāyo    anissito    appaṭibaddho
vippamutto   visaṃyutto   vimariyādikatena   cetasā  viharati  .  so  atthi
uttariṃ nissaraṇanti pajānāti tabbahulīkārā atthi tvevassa hoti.
     [156]   Puna  caparaṃ  bhikkhave  sārīputto  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ   dutiyaṃ   jhānaṃ   upasampajja   viharati  .  ye  ca  dutiye  jhāne
dhammā   ajjhattaṃ   sampasādo   ca   pīti   ca  sukhañca  cittekaggatā  ca
phasso   vedanā   saññā   cetanā   viññāṇaṃ  chando  adhimokkho  viriyaṃ
sati   upekkhā   manasikāro   tyassa   dhammā   anupadavavatthitā   honti
tyassa   dhammā   viditā  uppajjanti  viditā  upaṭṭhahanti  viditā  abbhatthaṃ
gacchanti   .   so   evaṃ   pajānāti   evaṃ   kirame  dhammā  ahutvā
sambhonti   hutvā   pativentīti   .   so   tesu   dhammesu   anupāyo
anapāyo   anissito   appaṭibaddho  vippamutto  visaṃyutto  vimariyādikatena
cetasā   viharati   .   so   atthi   uttariṃ   nissaraṇanti  pajānāti .
Tabbahulīkārā atthi tvevassa hoti.
     [157]   Puna   caparaṃ   bhikkhave   sārīputto  pītiyā  ca  virāgā
upekkhako    ca    viharati   sato   ca   sampajāno   sukhañca   kāyena
paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti  upekkhako  satimā  sukhavihārīti
tatiyaṃ   jhānaṃ   upasampajja   viharati   .  ye  ca  tatiye  jhāne  dhammā
@Footnote: 1 Po. Yu. paṭivedentīti.
Upekkhā   ca   sukhañca   sati  ca  sampajaññañca  cittekaggatā  ca  phasso
vedanā   saññā   cetanā   viññāṇaṃ   chando   adhimokkho   viriyaṃ  sati
upekkhā   manasikāro   tyassa   dhammā   anupadavavatthitā  honti  tyassa
dhammā    viditā    uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ
gacchanti   .   so   evaṃ   pajānāti   evaṃ   kirame  dhammā  ahutvā
sambhonti  hutvā  pativentīti  .  so  tesu  dhammesu  anupāyo anapāyo
anissito   appaṭibaddho   vippamutto   visaṃyutto  vimariyādikatena  cetasā
viharati   .   so  atthi  uttariṃ  nissaraṇanti  pajānāti  .  tabbahulīkārā
atthi tvevassa hoti.
     [158]   Puna   caparaṃ   bhikkhave   sārīputto  sukhassa  ca  pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthaṃ   jhānaṃ  upasampajja  viharati .
Ye   ca   catutthe   jhāne   dhammā   upekkhā   adukkhamasukhā  vedanā
parisuddhattā   1-   cetaso   anābhogo  satipārisuddhi  cittekaggatā  ca
phasso    vedanā    saññā    cetanā   viññāṇaṃ   chando   adhimokkho
viriyaṃ    sati   upekkhā   manasikāro   tyassa   dhammā   anupadavavatthitā
honti    tyassa    dhammā    viditā   uppajjanti   viditā   upaṭṭhahanti
viditā   abbhatthaṃ   gacchanti   .   so   evaṃ   pajānāti  evaṃ  kirame
dhammā   ahutvā   sambhonti  hutvā  pativentīti  .  so  tesu  dhammesu
anupāyo    anapāyo   anissito   appaṭibaddho   vippamutto   visaṃyutto
@Footnote: 1 Po. pasiddhatā. Ma. passaddhattā.
Vimariyādikatena   cetasā   viharati   .   so   atthi  uttariṃ  nissaraṇanti
pajānāti. Tabbahulīkārā atthi tvevassa hoti.
     [159]   Puna   caparaṃ   bhikkhave   sārīputto  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto   ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati  .  ye
ca     ākāsānañcāyatane     dhammā    ākāsānañcāyatanasaññā    ca
cittekaggatā   ca   phasso   vedanā   saññā  cetanā  viññāṇaṃ  chando
adhimokkho    viriyaṃ    sati    upekkhā    manasikāro   tyassa   dhammā
anupadavavatthitā   honti   tyassa   dhammā   viditā   uppajjanti   viditā
upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti  .  so  evaṃ  pajānāti  evaṃ
kirame   dhammā   ahutvā   sambhonti  hutvā  pativentīti  .  so  tesu
dhammesu    anupāyo    anapāyo   anissito   appaṭibaddho   vippamutto
visaṃyutto   vimariyādikatena   cetasā   viharati   .   so   atthi  uttariṃ
nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti.
     [160]  Puna  caparaṃ  bhikkhave  sārīputto sabbaso ākāsānañcāyatanaṃ
samatikkamma    1-    anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ   upasampajja
viharati   .   ye   ca   viññāṇañcāyatane  dhammā  viññāṇañcāyatanasaññā
ca   cittekaggatā   ca   phasso   vedanā   saññā   cetanā   viññāṇaṃ
chando    adhimokkho    viriyaṃ    sati    upekkhā   manasikāro   tyassa
dhammā   anupadavavatthitā   honti   tyassa   dhammā   viditā   uppajjanti
@Footnote: 1 Yu. samatikkamā.
Viditā   upaṭṭhahanti   viditā  abbhatthaṃ  gacchanti  .  so  evaṃ  pajānāti
evaṃ   kirame   dhammā   ahutvā  sambhonti  hutvā  pativentīti  .  so
tesu   dhammesu   anupāyo  anapāyo  anissito  appaṭibaddho  vippamutto
visaṃyutto   vimariyādikatena   cetasā   viharati   .   so   atthi  uttariṃ
nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti.
     [161]  Puna  caparaṃ  bhikkhave  sārīputto  sabbaso  viññāṇañcāyatanaṃ
samatikkamma      natthi      kiñcīti      ākiñcaññāyatanaṃ     upasampajja
viharati   .   ye   ca   ākiñcaññāyatane  dhammā  ākiñcaññāyatanasaññā
ca   cittekaggatā   ca   phasso   vedanā   saññā   cetanā   viññāṇaṃ
chando   adhimokkho   viriyaṃ   sati   upekkhā  manasikāro  tyassa  dhammā
anupadavavatthitā     honti     tyassa    dhammā    viditā    uppajjanti
viditā   upaṭṭhahanti   viditā  abbhatthaṃ  gacchanti  .  so  evaṃ  pajānāti
evaṃ   kirame   dhammā   ahutvā  sambhonti  hutvā  pativentīti  .  so
tesu   dhammesu   anupāyo  anapāyo  anissito  appaṭibaddho  vippamutto
visaṃyutto   vimariyādikatena   cetasā   viharati   .   so   atthi  uttariṃ
nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti.
     [162]  Puna  caparaṃ  bhikkhave  sārīputto  sabbaso  ākiñcaññāyatanaṃ
samatikkamma     nevasaññānāsaññāyatanaṃ     upasampajja     viharati    .
So   tāya   samāpattiyā   sato   vuṭṭhāti  .  so  tāya  samāpattiyā
sato   vuṭṭhahitvā   ye  dhammā  atītā  niruddhā  vipariṇatā  te  dhamme
Samanupassati    evaṃ    kirame    dhammā    ahutvā   sambhonti   hutvā
pativentīti   .   so   tesu   dhammesu   anupāyo  anapāyo  anissito
appaṭibaddho   vippamutto   visaṃyutto  vimariyādikatena  cetasā  viharati .
So   atthi   uttariṃ   nissaraṇanti   pajānāti   .   tabbahulīkārā  atthi
tvevassa hoti.
     [163]  Puna caparaṃ bhikkhave sārīputto sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma      saññāvedayitanirodhaṃ      upasampajja      viharati    .
Paññāyapassa   1-   disvā   āsavā   parikkhīṇā  honti  .  so  tāya
samāpattiyā  sato  vuṭṭhāti  2- . So tāya samāpattiyā sato vuṭṭhahitvā
ye   dhammā   atītā  niruddhā  vipariṇatā  te  dhamme  samanupassati  evaṃ
kirame   dhammā   ahutvā   sambhonti  hutvā  pativentīti  .  so  tesu
dhammesu    anupāyo    anapāyo   anissito   appaṭibaddho   vippamutto
visaṃyutto   vimariyādikatena   cetasā  viharati  .  so  atthi  3-  uttariṃ
nissaraṇanti pajānāti. Tabbahulīkārā atthi 4- tvevassa hoti.
     [164]  Yaṃ  kho  taṃ  bhikkhave  sammā  vadamāno vadeyya vasippatto
pāramippatto    ariyasmiṃ   sīlasmiṃ   vasippatto   pāramippatto   ariyasmiṃ
samādhismiṃ    vasippatto   pāramippatto   ariyāya   paññāya   vasippatto
pāramippatto   ariyāya   vimuttiyāti  sārīputtameva  taṃ  sammā  vadamāno
vadeyya    vasippatto    pāramippatto    ariyasmiṃ   sīlasmiṃ   vasippatto
pāramippatto   ariyasmiṃ   samādhismiṃ   vasippatto   pāramippatto  ariyāya
@Footnote: 1 Ma. Yu. paññāyacassa .  2 vuṭṭhahati .  3-4 Po. Ma. Yu. natthi.
Paññāya vasippatto pāramippatto ariyāya vimuttiyāti.
     [165]  Yaṃ  kho  taṃ  bhikkhave  sammā  vadamāno  vadeyya  bhagavato
putto   oraso   mukhato   jāto   dhammajo  dhammanimmito  dhammadāyādo
no   āmisadāyādoti   sārīputtameva   taṃ   sammā   vadamāno  vadeyya
bhagavato    putto    oraso   mukhato   jāto   dhammajo   dhammanimmito
dhammadāyādo    no    āmisadāyādoti    .    sārīputto    bhikkhave
tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Anupadasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                        -------
                     Chavisodhanasuttaṃ 1-
     [166]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [167]  Bhagavā  etadavoca  idha  bhikkhave  bhikkhu  aññaṃ  byākaroti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti   .   tassa   bhikkhave   bhikkhuno   bhāsitaṃ  neva  abhinanditabbaṃ
na    paṭikkositabbaṃ    .    anabhinanditvā    appaṭikkositvā    pañho
pucchitabbo   cattārome   āvuso   vohārā   tena  bhagavatā  jānatā
passatā   arahatā   sammāsambuddhena   sammadakkhātā   katame   cattāro
diṭṭhe   diṭṭhavāditā   sute   sutavāditā   mute   mutavāditā  viññāte
viññātavāditā   ime  kho  āvuso  cattāro  vohārā  tena  bhagavatā
jānatā   passatā   arahatā   sammāsambuddhena   sammadakkhātā   .  kathaṃ
jānato    panāyasmato    kathaṃ    passato   imesu   catūsu   vohāresu
anupādāya āsavehi cittaṃ vimuttanti.
     [168]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa   ayamanudhammo   hoti   veyyākaraṇāya   diṭṭhe   kho
@Footnote: 1 Yu. chabbisodhanasuttanti dissati.
Ahaṃ   āvuso   anupāyo   anapāyo  anissito  appaṭibaddho  vippamutto
visaṃyutto  vimariyādikatena  cetasā  viharāmi  sute  kho  ahaṃ āvuso ...
Mute   kho  ahaṃ  āvuso  ...  viññāte  kho  ahaṃ  āvuso  anupāyo
anapāyo   anissito   appaṭibaddho  vippamutto  visaṃyutto  vimariyādikatena
cetasā  viharāmi  evaṃ  kho  me  āvuso  jānato  evaṃ passato imesu
catūsu   vohāresu   anupādāya   āsavehi   cittaṃ   vimuttanti  .  tassa
bhikkhave   bhikkhuno   sādhūti  bhāsitaṃ  abhinanditabbaṃ  anumoditabbaṃ  .  sādhūti
bhāsitaṃ   abhinanditvā   anumoditvā   uttariṃ    pañho  pucchitabbo  pañca
kho   ime   āvuso  upādānakkhandhā  tena  bhagavatā  jānatā  passatā
arahatā    sammāsambuddhena    sammadakkhātā   katame   pañca   seyyathīdaṃ
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho    ime    kho   āvuso
pañcupādānakkhandhā  tena  bhagavatā jānatā passatā arahatā sammāsambuddhena
sammadakkhātā    .    kathaṃ    jānato    panāyasmato    kathaṃ   passato
imesu pañcasupādānakkhandhesu anupādāya āsavehi cittaṃ vimuttanti.
     [169]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa    ayamanudhammo    hoti   veyyākaraṇāya   rūpaṃ   kho
ahaṃ  āvuso  abalaṃ  virāgunaṃ  1-  anassāsikanti  2-  viditvā  ye rūpe
upādāyupādānā  3-  cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā
@Footnote: 1 Yu. virāgaṃ .  2 itisaddo natthi .  3 Ma. Yu. upāyupādānā.
Nirodhā   cāgā   paṭinissaggā   vimuttaṃ  me  cittanti  pajānāmi  vedanaṃ
kho  ahaṃ  āvuso  ...  saññaṃ  kho  ahaṃ  āvuso ... Saṅkhāre kho ahaṃ
āvuso  ...  viññāṇaṃ  kho  ahaṃ  āvuso  abalaṃ  virāgunaṃ  anassāsikanti
viditvā  ye  viññāṇe  upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā
tesaṃ  khayā  virāgā  nirodhā  cāgā  paṭinissaggā  vimuttaṃ  me  cittanti
pajānāmi   evaṃ   kho   me   āvuso  jānato  evaṃ  passato  imesu
pañcasupādānakkhandhesu    anupādāya    āsavehi   cittaṃ   vimuttanti  .
Tassa   bhikkhave   bhikkhuno   sādhūti  bhāsitaṃ  abhinanditabbaṃ  anumoditabbaṃ .
Sādhūti   bhāsitaṃ   abhinanditvā   anumoditvā   uttariṃ  pañho  pucchitabbo
chayimāvuso    dhātuyo    tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena    sammadakkhātā    katamā   cha   paṭhavīdhātu   āpodhātu
tejodhātu  vāyodhātu  ākāsadhātu  viññāṇadhātu  imā  kho  āvuso  cha
dhātuyo   tena   bhagavatā   jānatā   passatā  arahatā  sammāsambuddhena
sammadakkhātā   .   kathaṃ   jānato   panāyasmato   kathaṃ  passato  imāsu
chasu dhātūsu anupādāya āsavehi cittaṃ vimuttanti.
     [170]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa   ayamanudhammo   hoti   veyyākaraṇāya  paṭhavīdhātuṃ  kho
ahaṃ  āvuso  anattato  upagacchiṃ  na  ca  paṭhavīdhātunissitaṃ  attānaṃ  ye ca
paṭhavīdhātunissitā    upādāyupādānā   cetaso   adhiṭṭhānābhinivesānusayā
Tesaṃ  khayā  virāgā  nirodhā  cāgā  paṭinissaggā  vimuttaṃ  me  cittanti
pajānāmi   āpodhātuṃ   kho   ahaṃ  āvuso  ...  tejodhātuṃ  kho  ahaṃ
āvuso  ...  vāyodhātuṃ  kho  ahaṃ  āvuso  ...  ākāsadhātuṃ kho ahaṃ
āvuso   ...   viññāṇadhātuṃ  kho  ahaṃ  āvuso  anattato  upagacchiṃ  na
ca     viññāṇadhātunissitaṃ    attānaṃ    ye    ca    viññāṇadhātunissitā
upādāyupādānā  cetaso  adhiṭṭhānābhinivesānusayā  tesaṃ  khayā  virāgā
nirodhā   cāgā   paṭinissaggā   vimuttaṃ   me  cittanti  pajānāmi  evaṃ
kho  me  āvuso  jānato  evaṃ  passato  imāsu  chasu dhātūsu anupādāya
āsavehi cittaṃ vimuttanti.
     {170.1}   Tassa   bhikkhave  bhikkhuno  sādhūti  bhāsitaṃ  abhinanditabbaṃ
anumoditabbaṃ   .   sādhūti   bhāsitaṃ   abhinanditvā   anumoditvā   uttariṃ
pañho    pucchitabbo    cha    kho    panimāni    āvuso   ajjhattikāni
bāhirāni    āyatanāni   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena   sammadakkhātāni   katamāni   cha   cakkhu  ceva  rūpā  ca
sotaṃ  ca  saddā  ca  ghānaṃ  ca  gandhā  ca  jivhā  ca  rasā ca kāyo ca
phoṭṭhabbā  ca  mano  ca  dhammā  ca  imāni  kho  āvuso cha ajjhattikāni
bāhirāni    āyatanāni   tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena    sammadakkhātāni    .    kathaṃ   jānato   panāyasmato
kathaṃ     passato     imesu     chasu    ajjhattikabāhiresu    āyatanesu
anupādāya āsavehi cittaṃ vimuttanti.
     [171]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
Ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa    ayamanudhammo    hoti    veyyākaraṇāya    cakkhusmiṃ
āvuso    rūpe    cakkhuviññāṇe    cakkhuviññāṇaviññātabbesu    dhammesu
yo  chando  yo  rāgo  yā  nandi  yā  taṇhā  ye  upādāyupādānā
cetaso   adhiṭṭhānābhinivesānusayā  tesaṃ  khayā  virāgā  nirodhā  cāgā
paṭinissaggā    vimuttaṃ    me   cittanti   pajānāmi   sotasmiṃ   āvuso
sadde  sotaviññāṇe  ...  ghānasmiṃ  āvuso  gandhe  ghānaviññāṇe ...
Jivhāya  āvuso  rase  jivhāviññāṇe  ...  kāyasmiṃ āvuso phoṭṭhabbe
kāyaviññāṇe     ...    manasmiṃ    āvuso    dhamme    manoviññāṇe
manoviññāṇaviññātabbesu   dhammesu   yo  chando  yo  rāgo  yā  nandi
yā  taṇhā  ye [1]-  upādāyupādānā cetaso adhiṭṭhānābhinivesānusayā
tesaṃ  khayā  virāgā  nirodhā  cāgā  paṭinissaggā  vimuttaṃ  me  cittanti
pajānāmi   evaṃ   kho   me   āvuso  jānato  evaṃ  passato  imesu
chasu    ajjhattikabāhiresu    āyatanesu    anupādāya   āsavehi   cittaṃ
vimuttanti   .   tassa   bhikkhave   bhikkhuno   sādhūti  bhāsitaṃ  abhinanditabbaṃ
anumoditabbaṃ   .   sādhūti   bhāsitaṃ   abhinanditvā   anumoditvā   uttariṃ
pañho    pucchitabbo    kathaṃ    jānato    panāyasmato   kathaṃ   passato
imasmiñca     saviññāṇake     kāye    bahiddhā    ca    sabbanimittesu
ahaṅkāramamaṅkāramānānusayā susamūhatāti.
     [172]   Khīṇāsavassa   bhikkhave   bhikkhuno   vusitavato  katakaraṇīyassa
@Footnote: 1 Po. Ma. etthantare casaddo atthi.
Ohitabhārassa          anuppattasadatthassa         parikkhīṇabhavasaññojanassa
sammadaññāvimuttassa   ayamanudhammo   hoti   veyyākaraṇāya   pubbe   kho
ahaṃ   āvuso   āgāriyabhūto   samāno   aviddasu   ahosiṃ   tassa  me
tathāgato   vā  tathāgatasāvako  vā  dhammaṃ  deseti  tāhaṃ  dhammaṃ  sutvā
tathāgate  saddhaṃ  paṭilabhiṃ  .  so  tena  saddhāpaṭilābhena  samannāgato iti
paṭisañcikkhiṃ   sambādho   gharāvāso   rajāpatho   abbhokāso   pabbajjā
nayidaṃ    sukaraṃ    agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ   ekantaparisuddhaṃ
saṅkhalikhitaṃ    brahmacariyaṃ    carituṃ    yannūnāhaṃ   kesamassuṃ   ohāretvā
kāsāyāni  vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajeyyanti.
So  kho  ahaṃ  āvuso  aparena  samayena  appaṃ  vā  bhogakkhandhaṃ  pahāya
mahantaṃ   vā   bhogakkhandhaṃ   pahāya   appaṃ   vā   ñātiparivaṭṭaṃ   pahāya
mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.
     {172.1}  So  evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  ahosiṃ nihitadaṇḍo nihitasattho
lajjī   dayāpanno   sabbapāṇabhūtahitānukampī   ahosiṃ  1-  .  adinnādānaṃ
pahāya    adinnādānā   paṭivirato   ahosiṃ   dinnādāyī   dinnapāṭikaṅkhī
athenena  sucibhūtena  attanā  vihāsiṃ  .  abrahmacariyaṃ  pahāya  brahmacārī
ahosiṃ   ārācārī   virato   methunā  gāmadhammā  .  musāvādaṃ  pahāya
musāvādā   paṭivirato   ahosiṃ   saccavādī  saccasandho  theto  paccayiko
@Footnote: 1 Ma. Yu. vihāsiṃ.
Avisaṃvādako   lokassa   .   pisuṇaṃ   vācaṃ   pahāya   pisuṇāya   vācāya
paṭivirato    ahosiṃ    ito   sutvā   na   amutra   akkhātā   imesaṃ
bhedāya   amutra  vā  sutvā  na  imesaṃ  akkhātā  amūsaṃ  bhedāya  iti
bhinnānaṃ   vā   sandhātā   sahitānaṃ   vā   anuppadātā   samaggārāmo
samaggarato   samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā  ahosiṃ  .  pharusaṃ
vācaṃ   pahāya   pharusāya   vācāya   paṭivirato  ahosiṃ  yā  sā  vācā
nelā     kaṇṇasukhā    pemanīyā    hadayaṅgamā    porī    bahujanakantā
bahujanamanāpā   tathārūpiṃ   vācaṃ  bhāsitā  ahosiṃ  .  samphappalāpaṃ  pahāya
samphappalāpā    paṭivirato    ahosiṃ    kālavādī    bhūtavādī   atthavādī
dhammavādī  vinayavādī  nidhānavatiṃ  vācaṃ  bhāsitā  ahosiṃ  kālena  sāpadesaṃ
pariyantavatiṃ atthasañhitaṃ.
     {172.2}    So    bījagāmabhūtagāmasamārambhā   paṭivirato   ahosiṃ
ekabhattiko     ahosiṃ    rattūparato    virato    1-    vikālabhojanā
naccagītavāditavisūkadassanā     paṭivirato     ahosiṃ     mālāgandhavilepana-
dhāraṇamaṇḍanavibhūsanaṭṭhānā    paṭivirato   ahosiṃ   uccāsayana   mahāsayanā
paṭivirato     ahosiṃ     jātarūparajatapaṭiggahaṇā     paṭivirato     ahosiṃ
āmakadhaññapaṭiggahaṇā      paṭivirato      ahosiṃ      āmakamaṃsapaṭiggahaṇā
paṭivirato     ahosiṃ     itthīkumārikāpaṭiggahaṇā     paṭivirato    ahosiṃ
dāsīdāsapaṭiggahaṇā    paṭivirato    ahosiṃ   ajeḷakapaṭiggahaṇā   paṭivirato
ahosiṃ    kukkuṭasūkarapaṭiggahaṇā    paṭivirato    ahosiṃ   hatthigavāssavalava-
paṭiggahaṇā   paṭivirato   ahosiṃ   khettavatthupaṭiggahaṇā  paṭivirato  ahosiṃ
@Footnote: 1 Yu. paṭivirato.



The Pali Tipitaka in Roman Character Volume 14 Page 110-129. http://84000.org/tipitaka/pitaka_item/read_page.php?book=14&page=110&pages=20&edition=roman Read this seperated by Index :- https://84000.org/tipitaka/pitaka_item/roman_read.php?B=14&A=2189&pagebreak=1 https://84000.org/tipitaka/roman/roman_line.php?B=14&A=2189&pagebreak=1#p110 Contents of The Tipitaka Volume 14 :- https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14



บันทึก ๑๖ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]