ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

page586.

{192} Takkavatthusmiṃ aniyametvā takkaṃ pāyethāti vutte yaṃ vā taṃ vā takkaṃ pāyetvā mārite pārājikaṃ. Niyametvā pana gotakkaṃ mahisatakkaṃ ajikātakkanti vā sītaṃ uṇhaṃ dhūpitaṃ adhūpitanti vā vutte yaṃ vuttaṃ tato aññaṃ pāyetvā mārite visaṅketaṃ. Loṇasocirakavatthusmiṃ. Loṇasocirakannāma sabbasassābhisaṅkhataṃ ekaṃ bhesajjaṃ. Taṃ kira karonto harītakāmalakavibhītakakasāve 1- sabbadhaññāni sabbaaparannāni sattannampi dhaññānaṃ odanaṃ kadalīphalādīni sabbaphalāni vettaketakakhajjūrīkalīrādayo sabbakalīre macchamaṃsakhaṇḍāni anekāni ca madhuphāṇitasindhavaloṇatikaṭukādīni bhesajjāni pakkhipitvā kumbhīmukhaṃ vilimpitvā ekaṃ vā dve vā tīṇi vā saṃvaccharāni ṭhapenti. Taṃ paripacitvā jambūrasavaṇṇaṃ hoti vātakāsakuṭṭhapaṇḍubhagandarādīnaṃ 2- siniddhabhojanaṃ bhuttānañca uttarapānaṃ. Bhattajīraṇakabhesajjaṃ tādisaṃ natthi. Taṃ panetaṃ bhikkhūnaṃ pacchābhattampi vaṭṭati. Gilānānaṃ pākatikameva agilānānaṃ pana udakasambhinnaṃ pānaparibhogenāti. Samantapāsādikāya vinayasaṃvaṇṇanāya tatiyapārājikavaṇṇanā niṭṭhitā. ------------ @Footnote: 1. vibhīdakaiti vā vibhedaka iti vā likhiyati . 2. bhagandalātipi likhiyati.


             The Pali Atthakatha in Roman Book 1 page 586. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=12303&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=1&A=12303&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=7852              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=2861              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=2861              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]