ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

page595.

Nāma hoti. Imaṃ pana atthavasaṃ ajānantā ye evaṃ bhuñjanti kāsāvakaṇṭhā .pe. Nirayaṃ te upapajjare. Kāsāvakaṇṭhāti kāsāvena veṭhitakaṇṭhā. Ettakameva ariyaddhajadhāraṇamattaṃ yesaṃ sāmaññaṃ aññaṃ natthīti vuttaṃ hoti. Bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhāti evaṃ vuttadussīlānaṃ etaṃ adhivacanaṃ. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādīhi asaññatā. Pāpāti lāmakapuggalā. Pāpehi kammehīti tehi karaṇakāle ādīnavaṃ adisvā katehi paravañcanādīhi pāpakammehi. Nirayante upapajjareti nirassādaṃ duggatiṃ te upapajjanti. Tasmā seyyo ayoguḷoti gāthā. Tassattho 1- sacāyaṃ dussīlo asaññato icchācāre ṭhito kuhanāya lokavañcako puggalo tattaṃ aggisikhūpamaṃ ayoguḷaṃ bhuñjeyya ajjhohareyya tassa yañcetaṃ raṭṭhapiṇḍaṃ bhuñjeyya yañcetaṃ ayoguḷaṃ tesu dvīsu ayoguḷova bhutto seyyo sundarataro paṇītataro ca bhaveyya na hi ayoguḷassa bhuttattā samparāye sabbaññutaññāṇenāpi dujjānaparicchedaṃ dukkhaṃ anubhavati evaṃ paṭiladdhassa pana raṭṭhapiṇḍassa bhuttattā samparāye vuttappakāraṃ dukkhaṃ anubhoti ayaṃ hi koṭippatto micchājīvoti.


             The Pali Atthakatha in Roman Book 1 page 595. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=12489&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=1&A=12489&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=8520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3224              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3224              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]