ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

page226.

Bhikkhu so sotāpannoti. Sotāpannoti sotaṃ āpanno. Sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti tena samannāgatassa puggalassa. Yathāha. Soto sototi hīdaṃ sārīputta vuccati katamo nukho sārīputta sototi. Ayameva hi bhante ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhīti. Sotāpanno sotāpannoti hīdaṃ sārīputta vuccati katamo nukho sārīputta sotāpannoti. Yo hi bhante iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno soyamāyasmā evannāmo evaṃgottoti. Idha pana maggena phalassa nāmaṃ dinnaṃ tasmā phalaṭṭho sotāpannoti veditabbo. Avinipātadhammoti vinipātetīti vinipāto. Nāssa vinipāto dhammoti avinipātadhammo. Na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā. Ye dhammā apāyagamaniyā tesaṃ parikkhayā. Vinipātanaṃ vā vinipāto. Nāssa vinipāto dhammoti avinipātadhammo. Apāyesu vinipātanasabhāvo assa natthīti vuttaṃ hoti. Sammattaniyāmena maggena niyatattā niyato. Sambodhi paraṃ ayanaṃ parā gati assāti sambodhiparāyano. Uparimaggattayaṃ avassaṃ sampāpakoti attho. Kasmā. Paṭiladdhapaṭhamamaggattāti. {22} Evaṃ dhammasenāpatiṃ saññāpetvā verañjāyaṃ taṃ vassāvāsaṃ vītināmetvā vuṭṭhavasso mahāpavāraṇāya pavāretvā athakho bhagavā āyasmantaṃ ānandaṃ āmantesi. Āmantesīti ālapi abhāsi

--------------------------------------------------------------------------------------------- page227.

Sambodhesi. Kinti. Āciṇṇaṃ kho panetantievamādiṃ. Āciṇṇanti caritaṃ vattamanudhammatā. Taṃ kho panetaṃ āciṇṇaṃ duvidhaṃ hoti buddhāciṇṇaṃ sāvakāciṇṇanti. Katamaṃ buddhāciṇṇaṃ. Idantāva ekaṃ yehi nimantitā vassaṃ vasanti na te anapaloketvā anāpucchitvā janapadacārikaṃ pakkamanti. Sāvakā pana apaloketvā vā anapaloketvā vā yathāsukhaṃ pakkamanti. Aparampi buddhāciṇṇaṃ vuṭṭhavassā pavāretvā janasaṅgahatthāya janapadacārikaṃ pakkamantiyeva. Janapadacārikaṃ carantā ca mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ maṇḍale caranti. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ. Majjhimamaṇḍalaṃ chayojanasatikaṃ. Antimamaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmā honti mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivārā nikkhamitvā gāmanigamādīsu mahājanaṃ āmisapaṭiggahena anuggahantā dhammadānena cassa vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhentā navahi māsehi janapadacārikaṃ pariyosāpenti. Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā honti mahāpavāraṇāya appavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya pavāretvā migasirassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva majjhimamaṇḍale aṭṭhahi māsehi cārikaṃ pariyosāpenti. Sace pana nesaṃ vuṭṭhavassānaṃ aparipakkindriyā veneyyasattā honti. Tesaṃ

--------------------------------------------------------------------------------------------- page228.

Indriyaparipākaṃ āgamentā migasiramāsampi tattheva vasitvā pussamāsassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva antimamaṇḍale sattahi māsehi cārikaṃ pariyosāpenti. Tesu ca maṇḍalesu yattha katthaci carantāpi te te satte kilesehi viyojentā sotāpattiphalādīhi saṃyojentā veneyyavaseneva nānāvaṇṇāni pupphāni ocinantā viya vicaranti. Aparampi buddhānaṃ āciṇṇaṃ devasikaṃ paccūsasamaye santaṃ sukhaṃ nibbānaṃ ārammaṇaṃ katvā phalasamāpattisamāpajjanaṃ phalasamāpattiyā vuṭṭhahitvā mahākaruṇāsamāpattiyā samāpajjanaṃ tato dasasahassacakkavāḷe bodhaneyyasattasamolokanaṃ. Aparampi buddhānaṃ āciṇṇaṃ āgantukehi saddhiṃ paṭhamataraṃ paṭisanthārakaraṇaṃ atthuppattivasena dhammadesanā otiṇṇe dose sikkhāpadappaññāpananti. Idaṃ buddhāciṇṇaṃ. Katamaṃ sāvakāciṇṇaṃ. Buddhassa bhagavato kāle dvikkhattuṃ sannipāto pure vassūpanāyikāya ca kammaṭṭhānagahaṇatthaṃ vuṭṭhavassānañca adhigataguṇārocanatthaṃ uparikammaṭṭhānagahaṇatthañca. Idaṃ sāvakāciṇṇaṃ. Idha pana buddhāciṇṇaṃ dassento āha āciṇṇaṃ kho panetaṃ ānanda tathāgatānanti. Āyāmāti āgacchayāma. Apalokessāmāti cārikañcaraṇatthāya āpucchissāma. Evanti sampaṭicchanatthe nipāto. Bhanteti gāravādhivacanametaṃ. Satthuno paṭivacanadānantipi vaṭṭati. Bhagavato paccassosīti bhagavato vacanaṃ paṭiassosi abhimukho hutvā suṇi sampaṭicchi. Evanti iminā vacanena paṭiggahesīti vuttaṃ hoti.

--------------------------------------------------------------------------------------------- page229.

Athakho bhagavā nivāsetvāti idha pubbaṇhasamayanti vā sāyaṇhasamayanti vā na vuttaṃ. Evaṃ santepi bhagavā katabhattakicco majjhantikaṃ vītināmetvā āyasmantaṃ ānandaṃ pacchāsamaṇaṃ katavā nagaradvārato paṭṭhāya nagaravīthiyo suvaṇṇarasapiñjarāhi buddharaṃsīhi samujjotayamāno yena verañjassa brāhmaṇassa nivesanaṃ tenūpasaṅkami. Gharadvāre ṭhitamattameva cassa bhagavantaṃ disvā parijano ārocesi. Brāhmaṇo satiṃ paṭilabhitvā saṃvegajāto sahasā vuṭṭhāya mahārahaṃ āsanaṃ paññāpetvā bhagavantaṃ paccuggamma ito bhagavā upasaṅkamatūti āha. Bhagavā upasaṅkamitvā paññatte āsane nisīdi. Athakho verañjo brāhmaṇo bhagavantaṃ upanisīditukāmo attanā ṭhitappadesato yena bhagavā tenūpasaṅkami. Ito paraṃ uttānatthameva. Yaṃ pana brāhmaṇo āha apica yo deyyadhammo so na dinnoti tatrāyamadhippāyo mayā nimantitānaṃ vassaṃ vuṭṭhānaṃ tumhākaṃ temāsaṃ divase divase pāto yāgukhajjakaṃ majjhantike khādanīyaṃ bhojanīyaṃ sāyaṇhakāle anekavidhapānavikatigandhapupphādīhi pūjāsakkāroti evamādiko yo deyyadhammo dātabbo assa so na dinnoti. Tañca kho no asantanti ettha pana liṅgavipallāso veditabbo. So ca kho deyyadhammo amhākaṃ no asantoti ayaṃ hettha attho. Athavā yaṃyaṃ mayaṃ tumhākaṃ dadeyyāma tañca kho no asantanti evamettha attho veditabbo. Nopi adātukamyatāti adātukāmatāpi no natthi yathā pahutavittūpakaraṇānaṃ

--------------------------------------------------------------------------------------------- page230.

Maccharīnaṃ. Taṃ kutettha labbhā bahukiccā gharāvāsāti. Ttarāyaṃ yojanā. Yasmā bahukiccā gharāvāsā tasmā ettha santepi deyyadhamme dātukamyatāya ca taṃ kuto labbhā kuto taṃ sakkā laddhuṃ yaṃ mayaṃ tumhākaṃ deyyadhammaṃ dadeyyāmāti gharāvāsaṃ garahanto āha. So kira mārena āvaṭṭitabhāvaṃ na jānāti gharāvāsapalibodhena me satisammoso jātoti maññi. Tasmā evamāha. Apica taṃ kutettha labbhāti imasmiṃ temāsabbhantare yamahaṃ tumhākaṃ dadeyyaṃ taṃ kuto labbhā bahukiccā hi gharāvāsāti evamettha yojanā veditabbā. Atha brāhmaṇo yannūnāhaṃ yaṃ me tīhi māsehi dātabbaṃ siyā taṃ sabbaṃ ekadivaseneva dadeyyanti cintetvā adhivāsetu me bhavaṃ gotamotiādimāha. Tattha svātanāyāti yaṃ me tumhesu sakkāre kate sve bhavissati puññañceva pītipāmujjañca tadatthāya. Atha tathāgato sace ahaṃ nādhivāseyyaṃ ayaṃ temāsaṃ kiñci aladdhā kupito maññe tena me yāciyamāno ekabhattampi na paṭiggaṇhāti natthi imasmiṃ adhivāsanakkhanti asabbaññū ayanti evaṃ brāhmaṇo ca verañjāvāsino ca garahitvā bahuṃ apuññaṃ pasaveyyuṃ taṃ tesaṃ mā ahosīti tesaṃ anukampāya adhivāsesi bhagavā 1- tuṇhībhāvena. Adhivāsetvā ca athakho bhagavā verañjaṃ brāhmaṇaṃ alaṃ gharāvāsapalibodhacintāyāti saññāpetvā taṃ khaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaṃ atthaṃ @Footnote: 1. tathāgatoti padaṃ bhagavāti padassa visesananti yojanā.

--------------------------------------------------------------------------------------------- page231.

Sandassetvā kusale dhamme samādapetvā gaṇhāpetvā tattha ca naṃ samuttejetvā saussāhaṃ katvā tāya saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi. Pakkante ca pana bhagavati verañjo brāhmaṇo puttadāraṃ āmantesi mayaṃ bhaṇe bhagavantaṃ temāsaṃ nimantetvā ekadivasaṃ ekabhattampi nādamhā handa dāni tathā dānaṃ paṭiyādetha yathā temāsikopi deyyadhammo sve ekadivaseneva dātuṃ sakkā hotīti. Tato paṇītadānaṃ paṭiyādāpetvā yaṃ divasaṃ bhagavā nimantito tassā 1- rattiyā accayena āsanaṭṭhānaṃ alaṅkārāpetvā mahārahāni āsanāni paññāpetvā gandhadhūpavāsakusumavicitraṃ mahāpūjaṃ sajjitvā bhagavato kālaṃ ārocāpesi. Tena vuttaṃ athakho verañjo brāhmaṇo tassā rattiyā accayena .pe. Niṭṭhitaṃ bhattanti. {23} Bhagavā bhikkhusaṅghaparivuto tattha agamāsi. Tena vuttaṃ athakho bhagavā .pe. Nisīdi saddhiṃ bhikkhusaṅghanti. Athakho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghanti buddhappamukhanti buddhapariṇāyakaṃ. Buddhaṃ saṅghattheraṃ katvā nisinnanti vuttaṃ hoti. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā alaṃ alanti hatthasaññāya ca mukhasaññāya ca vacībhedena ca paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ. @Footnote: 1. tassa iti bhaveyya.

--------------------------------------------------------------------------------------------- page232.

Onītapattapāṇinti pattato onītapāṇiṃ apanītahatthanti vuttaṃ hoti. Ticīvarena acchādesīti ticīvaraṃ bhagavato adāsi. Idaṃ pana vohāravacanamattaṃ hoti ticīvarena acchādesīti. Tasmiṃ ca ticīvare ekameko sāṭako sahassaṃ agghati. Iti brāhmaṇo bhagavato tisahassagghanakaṃ ticīvaramadāsi uttamaṃ kāsiyavatthasadisaṃ. Ekamekañca bhikkhuṃ ekamekena dussayugenāti ekamekena dussayugalena. Tatra ekasāṭako pañca satāni agghati. Evaṃ pañcannaṃ bhikkhusatānaṃ pañcasatasahassagghanakāni dussāni adāsi. Brāhmaṇo ettakampi datvā atuṭṭho puna sattaṭṭhasahassagghanake aneke rattakambale ca pattuṇṇapaṭapaṭe 1- ca phāletvā phāletvā āyogaaṃsavaddhakakāyabandhana- parissāvanādīnaṃ atthāya adāsi. Satapākasahassapākānañaca bhesajjatelānaṃ tumbāni pūretvā ekamekassa bhikkhuno abbhañjanatthāya sahassagghanakaṃ telamadāsi. Kiṃ bahunā catuppaccayesu. Na koci parikkhāro samaṇaparibhogo adinno nāma ahosi. Pāliyaṃ pana cīvaramattameva vuttaṃ. Evaṃ mahāyāgaṃ yajitvā saputtadāraṃ vanditvā nisinnaṃ athakho bhagavā verañjaṃ brāhmaṇaṃ temāsaṃ mārāvaṭṭanena dhammassavanāmatarasaparibhogaparihīnaṃ ekadivaseneva dhammāmatavassaṃ vassitvā paripuṇṇasaṅkappaṃ kurumāno dhammiyā kathāya sandassetvā .pe. Uṭṭhāyāsanā pakkāmi. Brāhmaṇopi saputtadāro bhagavantañca bhikkhusaṅghañca vanditvā punapi bhante amhākaṃ anuggahaṃ kareyyāthāti @Footnote: 1. pattuṇṇapaṭṭapaṭe.

--------------------------------------------------------------------------------------------- page233.

Evamādīni vadanto anuvajitvā assūni pavattayamāno nivatti. Athakho bhagavā verañjāyaṃ yathābhirantaṃ viharitvāti yathāajjhāsayaṃ yathārucitaṃ vāsaṃ vasitvā verañjāya nikkhamitvā mahāmaṇḍalacārika- caraṇakāle gantabbaṃ buddhavīthiṃ pahāya dubbhikkhadosena kilantaṃ bhikkhusaṅghaṃ ujunā maggena gahetvā gantukāmo soreyyādīni anupagamma payāgapatiṭṭhānaṃ gantvā tattha gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Tena avasarīti tadavasari. Tatrāpi yathāajjhāsayaṃ viharitvā vesāliṃ agamāsi. Tena vuttaṃ anupagamma soreyyaṃ .pe. Vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti. Samantapāsādikāya vinayasaṃvaṇṇanāya verañjakaṇḍavaṇṇanā niṭṭhitā. Tatrīdaṃ samantapāsādikāya samantapāsādikattasmiṃ ācariyaparamparato nidānavatthuppabhedadīpanato parasamayavivajjanato sakasamayavisuddhito ceva byañjanaparisodhanato padatthato pāliyojanākkamato sikkhāpadavinicchayato vibhaṅganayabhedadassanato sampassataṃ na dissati kiñci apāsādikaṃ yato ettha viññūnamayaṃ tasmā samantapāsādikātveva saṃvaṇṇanā pavattā vinayassa veneyyadamanakusalena vuttassa lokanāthena lokamanukampamānenāti. ---------------


             The Pali Atthakatha in Roman Book 1 page 226-233. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=4745&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=1&A=4745&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]