ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page62.

Anupadadhammavipassanā hoti, na sāvakānaṃ, tasmā ettha kalāpavipassanaṃ dassento evamāha. Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri saccāni disvā cattāro āsavā khīṇā honti. Sāriputtattherassa samathavipassanaṃ yuganaddhaṃ āharitvā arahattappattavāropi atthi, nirodhasamāpattisamāpannavāropi. Arahattappattavāro idha gahito, nirodhaṃ pana cittavasitāya aparāparaṃ samāpajjissatīti vadanti. Tatthassa yasmiṃ kāle nirodhasamāpatti sīsaṃ hoti, nirodhassa vāro āgacchati, phalasamāpatti guḷhā hoti. Yasmiṃ kāle phalasamāpatti sīsaṃ hoti, phalasamāpattiyā vāro āgacchati, nirodhasamāpatti guḷhā hoti. Jambudīpavāsino therā vadanti "sāriputtatthero samathavipassanaṃ yuganaddhaṃ āharitvā anāgāmiphalaṃ sacchikatvā nirodhaṃ samāpajji, nirodhā vuṭṭhāya arahattaṃ patto"ti. Te dhammeti antosamāpattiyaṃ pavatte tisamuṭṭhānikarūpadhamme, heṭṭhā nevasaññānāsaññāyatana- samāpattiyaṃ pavattadhamme vā. Tepi hi imasmiṃ vāre vipassitabbā dhammāva 1- tasmā te vā vipassatīti dassetuṃ idaṃ vuttanti veditabbaṃ. [97] Vasippattoti ciṇṇavasitaṃ patto. Pāramippattoti nipphattiṃ patto orasotiādīsu thero bhagavato ure nibbattasaddaṃ sutvā jātoti oraso, mukhena pabhāvitaṃ saddaṃ sutvā jātoti mukhato jāto, dhammena pana jātattā nimmitattā ca 2- dhammajo dhammanimmito, dhammadāyassa ādiyanato dhammadāyādo, āmisadāyassa anādiyanato no āmisadāyādoti veditabbo. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya anupadasuttavaṇṇanā niṭṭhitā ------------- @Footnote: 1 ka. vipassitabbā dhammā ca 2 cha.Ma. ayaṃ saddo na dissati


             The Pali Atthakatha in Roman Book 10 page 62. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1574&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=1574&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2297              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2297              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]