ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page146.

Bhattābhihāre sudaṃ bhāsatīti kathaṃ bhāsati? bhagavatā anusiṭṭhiniyāmena. Bhagavā hi naṃ evaṃ anusāsi "māṇava imaṃ pattaṃ pana dhova pattaṭṭhāne 1- mā avaca, rañño bhuñajanaṭṭhāne ṭhatvā paṭhamapiṇaḍādīsu ca 2- avatvā avasānapiṇḍe gahite vadeyyāsi, rājā sutvāva bhattapiṇḍaṃ chaḍḍessati, atha rañño hatthesu dhotesu cāṭiṃ 3- apanetvā sitthāni gaṇetvā tadūpikaṃ bayañjanaṃ ñatvā punadivase tāvattake taṇḍule hāreyyāsi, pātarāse 4- vatvā sāyamāse mā vadeyyāsī"ti. So sādhūti paṭisuṇitvā taṃdivasaṃ rañño pātarāsaṃ bhutvā gatattā sāyamāse bhagavatā 5- anusiṭṭhiniyāmena gāthaṃ abhāsi. Rājā dasabalassa vacanaṃ saritvā bhattapiṇḍaṃ cāṭiyaṃyeva 6- chaḍḍesi. Rañño hatthesu dhotesu cāṭiṃ 3- apanetvā sitthāni gaṇetvā 7- punadivaseva tattake taṇḍule hariṃsu. Nāḷikodanaparamatāya saṇṭhāsīti so kira māṇavo divase divase tathāgatassa santikaṃ gacchati, dasabalassa vissāsiko ahosi. Atha naṃ ekadivasaṃ pucchi "rājā kittakaṃ bhuñjatī"ti. So "nāḷikodanan"ti āha. Vaṭṭissati ettāvatā purisabhāgo esa, ito paṭṭhāya gāthaṃ mā vadīti. Iti rājā tattheva saṇṭhāti. 8- Diṭṭhadhammikena ceva atthena samparāyikena cāti ettha sallikhitasarīratā diṭṭhadhammikattho nāma, sīlaṃ samparāyikattho. Bhojane mattaññutā hi sīlaṅgannāma hotīti. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 146. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=3807&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=3807&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2631              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2276              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2276              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]