ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page194.

Evaṃ gacchanto palibuddho hutvā gacchati nāma. Yassa cesa salākabhattādino atthāya gacchati, "taṃ dassanti nu kho me, udāhu na dassanti, paṇītaṃ nu kho dassanti, udāhu lūkhaṃ, thokaṃ nu kho, udāhu bahukaṃ, sītalaṃ nu kho, udāhu uṇhan"ti evaṃ tattha ca bahusaṃsayo hoti. Piṇḍapātiko pana kālasseva vuṭṭhāya vattapaṭivattaṃ katvā sarīraṃ paṭijaggitvā vasanaṭṭhānaṃ pavisitvā kammaṭṭhānaṃ manasikatvā kālaṃ sallakkhetvā mahājanassa uḷuṅkabhikkhādīni dātuṃ pahonakakāle gacchatīti na akālacārī hoti, ekekaṃ padavāraṃ cha koṭṭhāse katvā vipassanto gacchatīti na turitacārī hoti, attano garubhāvena "asuko gehe, na gehe"ti na pucchati, salākabhattādīniyeva na gaṇhāti, aggaṇhanto kiṃ parivattessati, na aññassa vasena palibuddhova hoti, kammaṭṭhānaṃ manasikaronto yathāruciṃ gacchati, itaro viya na bahusaṃsayo hoti. Ekasmiṃ gāme vā vīthiyā vā alabhitvā aññattha carati. Tasmimpi alabhitvā aññattha caranto missakodanaṃ saṅkaḍḍhitvā amataṃ viya paribhuñjitvā gacchati. Paṃsukūlikasseva labbhati, no apaṃsukūlikassa. Apaṃsukūliko hi vassāvāsikaṃ pariyesanto carati, na senāsanasappāyaṃ pariyesati. Paṃsukūliko pana na vassāvāsikaṃ pariyesanto carati, senāsanasappāyameva pariyesati. Tecīvarikasseva labbhati, na ca itarassa. Atecīvariko hi bahubhaṇḍo bahuparikkhāro hoti, tenassa phāsuvihāro natthi. Appicchādīnaṃ ceva labbhati, na ca itaresanti. Tena vuttaṃ:- "attano ca diṭṭhadhammasukhavihāraṃ sampassamāno"ti. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 12 page 194. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=4320&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=4320&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=478              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5319              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4788              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4788              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]