ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page347.

Na kathayiṃsu. Kasmā? evaṃ kira nesaṃ ahosi "ayaṃ bhikkhu vādī dukkhalakkhaṇe paññāpiyamāne rūpaṃ dukkhaṃ .pe. Viññāṇaṃ dukkhaṃ, maggo dukkho, phalaṃ dukkhanti `tumhe dukkhappattā bhikkhū nāmā'ti gahaṇaṃ gaṇheyya, yathā gahaṇaṃ gahetuṃ na sakkoti, evaṃ niddosamevassa katvā kathessāmā"ti dveva lakkhaṇāni kathayiṃsu. Paritassanāupādānaṃ uppajjatīti paritassanā ca upādānañca uppajjati. Paccudāvattati mānasaṃ, atha ko carahi me attāti yadi rūpādīsu ekopi anattā, atha ko nāma 1- me attāti evaṃ paṭinivattati "mayhaṃ mānasan"ti. Ayaṃ kira thero paccaye apariggahetvāva vipassanaṃ paṭṭhapesi, sāssa 2- dubbalavipassanā attagāhaṃ pariyādātuṃ asakkuṇantī saṅkhāresu suññato upaṭṭhahantesu "ucchijjissāmi vinassissāmī"ti ucchedadiṭṭhiyā ceva paritassanāya ca 3- paccayo ahosi. So ca attānaṃ papāte papatantaṃ viya disvā "paritassanā upādānaṃ uppajjati, paccudāvattati mānasaṃ, atha ko carahi me attā"ti āha. Na kho panevaṃ dhammaṃ passato hotīti catusaccadhammaṃ passantassa evaṃ na hoti. Tāvatikā vissaṭṭhīti 4- tattako vissāso. Sammukhā metanti thero tassa vacanaṃ sutvā "kīdisā nu kho imassa dhammadesanā sappāyā"ti cintento tepiṭakaṃ buddhavacanaṃ vicinitvā kaccāyanasuttaṃ 5- addasa "idaṃ āditova diṭṭhiviniveṭhanaṃ katvā majjhe buddhabalaṃ dīpetvā saṇhaṃ sukhumaṃ paccayākāraṃ pakāsayamānaṃ vuttaṃ, 6- idamassa desessāmī"ti taṃ dassento "sammukhā metan"tiādimāha. Aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 347. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7661&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=7661&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3621              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]