ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page60.

Nimittassādagathitanti nimittassādena ca ganthitaṃ bandhaṃ. Viññāṇanti kammaviññāṇaṃ. Tasmiṃ ce samaye kālaṃ kareyyāti na koci saṅkiliṭṭhena cittena kālaṃ karonto nāma atthi. Sabbasattānaṃ hi bhavaṅgeneva kālakiriyā hoti. Kilesabhayaṃ pana dassento evamāha. Samayavasena vā evaṃ vuttaṃ. Cakkhudvārasmiṃ hi āpāthagate ārammaṇe rattacittaṃ vā duṭṭhacittaṃ vā muḷhacittaṃ vā ārammaṇarasaṃ anubhavitvā bhavaṅgaṃ otarati, bhavaṅge ṭhatvā kālakiriyaṃ karoti. Tasmiṃ samaye kālaṃ karontassa dveva gatiyo pāṭikaṅkhā, imassa samayassa vasena taṃ vuttaṃ. Imaṃ khvāhaṃ bhikkhave ādīnavanti imaṃ anekāni vassasatasahassāni niraye anubhavitabbaṃ dukkhaṃ sampassamāno evaṃ vadāmi tattāya ayosalākāya akkhīni añjāpetukāmoti. Iminā nayena sabbattha attho veditabbo. Ayosaṃkunāti ayasūlena. Sampalimaṭṭhanti dvepi kaṇṇacchiddāni vinivijjhitvā paṭhaviyaṃ ākoṭanavasena sampalimaṭṭhaṃ. Tatiyavāre sampalimaṭṭhanti nakhacchedanaṃ 1- pavesetvā ukkhipitvā saha dhunaṭṭhena 2- chinditvā pātanavasena sampalimaṭṭhaṃ. Catutthavāre sampalimaṭṭhanti bandhanamūlaṃ chetvā pātanavasena sampalimaṭṭhaṃ. Pañcamavāre sampalimaṭṭhanti tikhiṇāya sattiyā kāyapasādaṃ uppāṭetvā pātanavasena sampalimaṭṭhaṃ. Sattiyāti 3- ettha mahatī daṇḍakavāsī veditabbā. Sottanti nipajjitvā niddokkamanaṃ. Yathārūpānaṃ vitakkānaṃ vasaṃ gato saṃghaṃ bhindeyyāti iminā vitakkānaṃ yāva saṃghabhedā pāpakammāvahanatā dassitā. Sesamettha uttānameva.


             The Pali Atthakatha in Roman Book 13 page 60. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=1282&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=1282&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4669              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4251              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4251              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]