ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page2.

Sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā honti. Vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime kammasamuṭṭhānā tāva cattāroti cattāḷīsa sambhārā honti. Idaṃ sasambhāracakkhu nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhamaṇḍale 1- sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato paresañca sotādīnaṃ vitthārakathā visuddhimagge vuttāva. Tattha yadidaṃ pasādacakkhu, taṃ gahetvā bhagavā cakkhuṃ bhikkhave aniccantiādimāha. Tattha "catūhi kāraṇehi aniccaṃ udayabbayavantatāyā"tiādinā nayena vitthārakathā heṭṭhā pakāsitāyeva. Sotampi 2- pasādasotameva adhippetaṃ, tathā ghānajivhakāyā. Manoti tebhūmakasammasanacāracittaṃ. Iti idaṃ suttaṃ chasu ajjhattikāyatanesu tīṇi lakkhaṇāni dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.


             The Pali Atthakatha in Roman Book 13 page 2. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=23&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=23&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]