ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page37.

Suṇāthāti dīpento evamāha. Jātu vedagūti ahaṃ ekaṃsena vedagū, vedasaṅkhātena ñāṇena neyyesu gato, vedaṃ vā gato adhigato, paṇḍito asmīti 1- attho. Sabbajjīti ekaṃsena sabbaṃ vaṭṭaṃ jinitvā abhibhavitvā ṭhitosmīti vadati. Apalikhataṃ gaṇḍamūlanti akhataṃ 2- dukkhamūlaṃ. Palikhaṇinti palikhataṃ mayā, khaṇitvā ṭhitosmīti dīpeti. Mātāpettikasambhavassāti mātito ca pitito ca nibbhatena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo, duggandhavighātatthāya gandhavilepanena 3- ucchādanadhammo, aṅgapaccaṅgābādhavinodanatthāya udakasambāhanena 4- parimaddanadhammo, daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añjanapīḷanādivasena parimaddanadhammo, evaṃ pariharitopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho. Tattha mātāpettikasambhavaodanakummāsūpacayaparimaddanapadehi vuḍḍhi kathitā, aniccabhedanaviddhaṃsanapadehi parihāni. Purimehi vā tīhi samudayo, pacchimehi atthaṅgamoti. Evaṃ cātumahābhūtikassa kāyassa vuḍḍhiparihāninibbattibhedā dassitā. Sesaṃ uttānatthamevāti. Saḷavaggo pañcamo. Dutiyo paṇṇāsako. ------------- @Footnote: 1 cha.Ma. paṇḍitohamasmīti 2 cha.Ma. aparikhataṃ, ṭīkā. avakhataṃ @3 cha.Ma. tanuvilepanena 4 cha.Ma. khuddakasambāhanena


             The Pali Atthakatha in Roman Book 13 page 37. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=782&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=782&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2069              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2069              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]