ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                    10. Catutthaāmakadhaññapeyyālavagga
                       1. Khettavatthusuttavaṇṇanā
    [1161] Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena
upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ
aparaṇṇaṃ ruhati. Yattha vā ubhayaṃ ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo
vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.
                      2-3. Kayavikkayasuttādivaṇṇanā
    [1162-63] Kayavikkayāti kayā ca vikkayā ca. Dūteyyaṃ vuccati dūtakammaṃ
gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ, pahiṇagamanaṃ vuccati
gharāgharaṃ pesitassa khuddakagamanaṃ, anuyogo nāma tadubhayakaraṇaṃ. Tasmā
dūteyyapahiṇagamanānuyogāti evamettha attho veditabbo.
                        4. Tulākūṭasuttavaṇṇanā
    [1164] Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ
aṅgakūṭaṃ 1- gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve
tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti.
Aṅgakūṭaṃ 1- nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto
pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge.
@Footnote: 1 Sī. kaṃsakūṭaṃ

--------------------------------------------------------------------------------------------- page391.

Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge. 1- Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti. Tato janapadaṃ gantvā kiñcideva aḍḍhakulaṃ pavisitvā "suvaṇṇabhājanāni kiṇathā"ti vatvā agghe pucchite samagghataraṃ dātukāmā honti, tato tehi "kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo"ti vutte "vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti. Mānakūṭaṃ hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena "saṇikaṃ āsiñcā"ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chindaṃ pidhāya sīghaṃ pūritvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena sikhaṃ bhindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantaṃ mahantaṃ katvā minanti. 5. Ukkoṭanasuttavaṇṇanā [1165] Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu:- eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto "kiṃ bho migo agghati, kiṃ migapotako"ti āha. "migo dve kahāpaṇe, migapotako ekan"ti ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto "na me bho migapotakena attho, migaṃ me dehī"ti āha. Tenahi dve kahāpaṇe dehīti. @Footnote: 1 Sī. pubbabhāge

--------------------------------------------------------------------------------------------- page392.

Nanu bho mayā paṭhamaṃ eko kahāpaṇo dinnoti. Āma dinnoti. Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantīti. So "kāraṇaṃ vadatī"ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogā vañcanasāciyogā nikatisāciyogāti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti, taṃ pana vañcaneneva saṅgahitaṃ. 6-11. Chedanasuttādivaṇṇanā 1- [1166-1171] Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādipaṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evameva tasmā chedanavadhabandhanaviparāmosaālopasahasākārā paṭiviratā. Sesaṃ sabbattha uttānatthamevāti. Āmakadhaññapeyyālavaṇṇanā niṭṭhitā. Iti sāratthappakāsiniyā saṃyuttanikāyaṭṭhakathāya mahāvāravaggavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 pāḷi. chedanādisutta...

--------------------------------------------------------------------------------------------- page393.

Nigamanakathā ettāvatā hi:- bahukārassa yatīnaṃ vipassanācāranipuṇabuddhīnaṃ saṃyuttavaranikāyassa atthasaṃvaṇṇanaṃ kātuṃ. Saddhammassa ciraṭṭhiti māsisamānena yā mayā nipuṇā aṭṭhakathā āraddhā sāratthapakāsinī nāma. Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā aṭṭhasattatimattāya pāḷiyā bhāṇavārehi. Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi atthappakāsanatthāya āgamānaṃ kato yasmā. Tasmā tena sahāyaṃ aṭṭhakathā bhāṇavāragaṇanāya thokena aparipūraṃ sattatiṃsasataṃ hoti. Sattatiṃsādhikasataparimāṇaṃ bhāṇavārato evaṃ samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ. Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontesa yaṃ puññamupacitaṃ tena hotu sabbo sukhī loko. Etissā karaṇatthaṃ therena bhadantajotipālena sucisīlena subhāsitassa pakāsayantañāṇena. Sāsanavibhūtikāmena yācamānena maṃ subhaguṇena yaṃ samadhigataṃ puññaṃ tenāpi jano sukhī bhavatūti.

--------------------------------------------------------------------------------------------- page394.

Paramavisuddhisaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇa- samudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ sīlavisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Mahāvāravaggasaṃyuttanikāyaṭṭhakathā niṭṭhitā. Sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā sabbākārena niṭṭhitā.


             The Pali Atthakatha in Roman Book 13 page 390-394. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=8478&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=8478&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]