ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page40.

Yaṃ kho voti yaṃ kho tumhākaṃ. Cakkhunā kho āvuso lokasmiṃ lokasaññī hoti lokamānīti cakkhuṃ hi loke appahīnadiṭṭhiputhujjano sattalokavasena lokoti sañjānāti ceva maññati ca, tathā cakkavāḷalokavasena. Na hi aññatra cakkhvādīhi dvādasaāyatanehi tassa sā saññā vā māno vā uppajjati. Tena vuttaṃ "cakkhunā kho āvuso lokasmiṃ lokasaññī hoti lokamānī"ti. Imassa ca lokassa gamanena anto nāma ñātuṃ vā daṭṭhuṃ vā pattuṃ vā na sakkā. Lujjanaṭṭhena pana tasseva cakkhvādibhedassa lokassa nibbānasaṅkhātaṃ antaṃ appatvā vaṭṭadukkhassa antakiriyā nāma natthīti veditabbā. Evaṃ pañhaṃ vissajjetvā idāni "sāvakena pañho kathitoti mā nikkaṅkhā ahuvattha, ayaṃ bhagavā sabbaññutañāṇatulaṃ gahetvā nisinno, icchamānā tameva upasaṅkamitvā nikkaṅkhā hothā"ti uyyojento ākaṅkhamānā panātiādimāha. Imehi ākārehīti imehi kāraṇehi cakkavāḷalokassa antābhāvakāraṇehi ceva saṅkhāralokassa antāpattikāraṇehi ca. Imehi padehīti imehi akkharasampiṇḍanehi. Byañjanehīti pāṭiyekkaakkharehi. Paṇḍitoti paṇḍiccena samannāgato. Catūhi kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇakusaloti. Mahāpaññoti mahante atthe mahante dhamme mahantā niruttiyo mahantāni paṭibhānāni pariggaṇhaṇasamatthatāya mahāpaññāya samannāgato. Yathā taṃ ānandenāti yathā ānandena byākataṃ, taṃ sandhāya vuttaṃ. Yathā ānandena taṃ byākataṃ, ahampi taṃ evameva byākareyyanti attho.


             The Pali Atthakatha in Roman Book 13 page 40. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=848&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=848&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2411              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2339              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2339              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]