ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page111.

Katame cattāro"ti kathento dhammacakkaṃ pavatteti nāma, dhammasenāpati sāriputtat- theroyeva 1- "cattārome āvuso satipaṭṭhānā"ti kathento dhammacakkaṃ anuppavatteti nāma. Sammappadhānādīsupi eseva nayo. Na kevalañca bodhipakkhiyadhammesu, "cattārimāni bhikkhave ariyasaccāni, cattārome bhikkhave ariyavaṃsā"tiādīsupi eseva nayo netabbo. 2- Evaṃ sammāsambuddho dhammacakkaṃ pavatteti nāma, thero dasabalena pavattitaṃ dhammacakkaṃ anuppavatteti nāma. Evaṃ dhammacakkaṃ anuppavattentena pana therena dhammo desitopi pakāsitopi satthārā desito pakāsitova hoti. Yo koci 3- bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā devo vā sakko vā māro vā brahmā vā dhammaṃ desetu, sabbo 4- so satthārā desito pakāsito nāma hoti, sesajano pana lekhahārakapakkhe 5- ṭhitova nāma hoti. Kathaṃ? yathā hi raññā dinnaṃ paṇṇaṃ vācetvā taṃ kammaṃ karonti, yena kenaci tathākāritaṃpi raññā kāritanti pavuccati. 6- Mahārājā viya hi sammāsambuddho. Rājapaṇṇaṃ viya tepiṭakaṃ buddhavacanaṃ. Paṇṇadānaṃ viya tepiṭakena nayamukhadānaṃ 7- paṇṇaṃ vācetvā kammānaṃ 8- karaṇaṃ viya catassannaṃ 9- parisānaṃ attano balena buddhavacanaṃ uggaṇhāpetvā 10- paresaṃ desanā pakāsanā. Tattha yathā paṇṇaṃ vācetvā yena kenaci kataṃpi kāritaṃpi taṃ kammaṃ raññā kāritameva hoti, evameva yena kenaci desitopi pakāsitopi dhammo satthārāva desito pakāsito nāma hotīti veditabbo. Sesaṃ sabbattha uttānatthamevāti. Ekapuggalavaṇṇanā niṭṭhitā. Terasamo vaggo. @Footnote: 1 cha.Ma. sāriputtattheropi, i. sāriputtatthero teyeva 2 cha.Ma.,i. ādīsupi ayaṃ @nayo netabbova 3 cha.Ma.,i. yo hi koci 4 cha.Ma.,i. desetu pakāsetu, sabbo @5 Sī.,i. lekhahārakapakkhe nayamukhadāne 6 cha.Ma. 1/187/96 thokaṃ visadisaṃ @7 cha.Ma.,i. tepiṭake nayamukhadānaṃ 8 cha.Ma. taṃtaṃkammānaṃ, i. vācetvā vācetvā @kammānaṃ 9 cha.Ma. catunnaṃ, i. kāraṇaṃ viya catunnaṃ 10 cha.Ma.,i. uggaṇhitvā


             The Pali Atthakatha in Roman Book 14 page 111. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=2609&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=2609&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=139              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=585              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=572              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=572              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]