ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page4.

Arahattamaggena pariyāyena suddhaṃ attānaṃ pariharati nāma. Arahattaphale patiṭṭhito pana khīṇāsavo chinnamūlake pañcakkhandhe nhāpentopi khādāpentopi bhuñjāpentopi nisīdāpentopi nipajjāpentopi nippariyāyeneva suddhaṃ nimmalaṃ attānaṃ pariharati paṭijaggatīti veditabbo. Tasmāti yasmā imāni dve vajjāneva, no na vajjāni, tasmā. Vajjabhīrunoti vajjabhīrukā. Vajjabhayadassāvinoti vajjāni bhayato dassanasīlā. Etaṃ pāṭikaṅkhanti etaṃ icchitabbaṃ, etaṃ avassabhāvīti 1- attho. Yanti nipātamattaṃ, kāraṇavacanaṃ vā yena kāraṇena parimuccissati sabbavajjehi. Kena pana kāraṇena parimuccissatīti? catutthamaggena ceva catutthaphalena ca. Maggena hi parimuccissati nāma, 2- phale patte parimutto nāma hoti. 3- Kiṃ pana khīṇāsavassa akusalaṃ na vipaccatīti? vipaccati, taṃ pana khīṇāsavabhāvato pubbe kataṃ. Taṃ ca kho imasmiṃyeva attabhāve, samparāye panassa kammaphalannāma natthīti. Paṭhamaṃ. 2. Padhānasuttavaṇṇanā [2] Dutiye padhānānīti viriyāni. Viriyañhi padahitabbato padhānabhāvakaraṇato vā padhānanti vuccati. Durabhisambhavānīti dussahāni duppūriyāni, dukkarānīti attho. Agāraṃ ajjhāvasatanti agāre vasantānaṃ. Cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānuppādanatthaṃ padhānanti etesaṃ cīvarādīnaṃ catunnaṃ paccayānaṃ anuppādanatthāya padhānannāma durabhisambhavanti dasseti. Caturatanikaṃpi hi pilotikaṃ, pasatataṇḍulamattaṃ vā bhattaṃ, caturatanikaṃ vā paṇṇasālaṃ, telasappinavanītādīsu vā appamattakaṃpi bhesajjaṃ paresaṃ dethāti vattuṃpi nīharitvā dātuṃ dukkaraṃ ubhato byūḷhasaṅgāmappavesanasadisaṃ. Tenāha bhagavā:- @Footnote: 1 cha.Ma. avassaṃbhāvīti, Ma. avassaṃbhāvī attani bhāvīti 2 cha.Ma. parimuccati nāma @3 cha.Ma.,i. phalaṃ patto parimutto nāma hotīti

--------------------------------------------------------------------------------------------- page5.

"dānaṃ ca yuddhaṃ ca samānamāhu appāpi santā bahuke jinanti appaṃpi ce saddahāno dadāti teneva so hoti sukhī paratthā"ti. 1- Agārasmā anagāriyaṃ pabbajitānanti gehato nikkhamitvā agārassa gharāvāsassa hitāvahehi kasigorakkhādīhi virahitaṃ anagāriyaṃ pabbajjaṃ upagatānaṃ. Sabbūpadhi- paṭinissaggatthaṃ padhānanti sabbesaṃ khandhūpadhikilesūpadhiabhisaṅkhārūpadhīnaṃ 2- paṭi- nissaggasaṅkhātassa nibbānassa atthāya vipassanāya ceva maggena 3- ca sahajātaṃ viriyaṃ. Tasmāti yasmā imāni dve padhānāni durabhisambhavāni, tasmā. Dutiyaṃ. 3. Tapanīyasuttavaṇṇanā [3] Tatiye tapanīyāti idha ceva samparāye ca tapantīti tapanīyā. Tappatīti cittasantāpena tappati anusocati kāyaduccaritaṃ katvā nandayakkho viya nandamāṇavo viya nandagoghātako viya devadatto viya dve bhātikā viya ca. Te kira gāviṃ 4- vadhitvā maṃsaṃ dve koṭṭhāse akaṃsu. Tato kaniṭṭho jeṭaṭhakaṃ āha "mayhaṃ dārakā bahū, imāni me 5- antāni dehī"ti. Atha naṃ so "sabbamaṃsaṃ dvedhā vibhattaṃ, puna kiṃ maggasī"ti paharitvā jīvitakkhayaṃ pāpesi. Nivattitvā pana 6- olokento mataṃ disvā "bhāriyaṃ me kammaṃ katanti cittaṃ uppādesi. Athassa balavasoko uppajji. So ṭhitaṭṭhānepi nisinnaṭaṭhānepi tadeva kammaṃ āvajjeti, cittassādaṃ na labhati. Asitapītakhāditasāyitaṃpissa sarīre ojaṃ na pharati, aṭṭhicammamattameva ahosi. Atha naṃ eko thero disvā "upāsaka tvaṃ pahūtannapāno, aṭṭhicammamattameva te avasiṭṭhaṃ, @Footnote: 1 saṃ.sa. 15/33/24 sādhusutta, khu.jā.ka. 27/1183/249 ādittajātaka (syā) @2 cha.Ma.,i....abhisaṅkhārūpadhisaṅkhātānaṃ upadhīnaṃ 3 Ma. aggamaggena 4 cha.Ma. gāvaṃ @5 Sī.,i. dve 6 cha.Ma.,i. ca naṃ

--------------------------------------------------------------------------------------------- page6.

Atthi nu kho te kiñci tapanīyakamman"ti pucchi. 1- So "āma bhante"ti sabbaṃ ārocesi. Atha naṃ thero "bhāriyaṃ te upāsaka kammaṃ kataṃ, anaparādhaṭṭhāne aparaddhan"ti āha. So teneva kammena kālaṃ katvā niraye nibbatto. Vacīduccaritena suppabuddhasakkakokālikaciñcamāṇavikādayo viya tappati. Sesamettha catutthe ca uttānatthamevāti. 2- 5. Upaññātasuttavaṇṇanā [5] Pañcame dvinnāhanti dvinnaṃ ahaṃ. Upaññāsinti upagantvā guṇaṃ aññāsiṃ, jāniṃ paṭivijjhinti attho. Idāni te dhamme dassento yā ca asantuṭaṭhitātiādimāha. Imañhi dhammadvayaṃ nissāya satthā sabbaññutaṃ patto, tasmā tassānubhāvaṃ dassento evamāha. Tattha asantuṭṭhitā kusalesu dhammesūti iminā imaṃ dīpeti:- "ahaṃ jhānamattakena vā obhāsanimittamattakena vā asantuṭaṭho hutvā arahattamaggameva uppādesiṃ. Yāva so na uppajjati, 3- na tāvāhaṃ santuṭaṭho ahosiṃ. Padhānasmiṃ ca anukkaṇṭhito hutvā anosakkanāya ṭhatvāyeva padhānakiriyaṃ akāsin"ti imamatthaṃ dassento yā ca appaṭivānitātiādimāha. Tattha appaṭivānitāti appaṭikkamanā anosakkanā. Appaṭivānī sudāhaṃ bhikkhave padahāmīti ettha sudanti nipātamattaṃ, ahaṃ bhikkhave anosakkanāyaṃ ṭhito bodhisattakāle sabbaññutaṃ paṭṭhento padhānamakāsinti ayamettha attho. Idāni yathā tena taṃ padhānaṃ kataṃ, taṃ dassento kāmaṃ taco cātiādimāha. Tattha pattabbanti iminā pattabbaguṇajātaṃ dasseti. Purisathāmenātiādīsu 4- purisassa ñāṇathāmo ñāṇaviriyaṃ ñāṇaparakkamo ca kathito. Saṇṭhānanti ṭhapanā appavattanā osakkanā, paṭippassaddhīti attho. Ettāvatānena caturaṅgasamannāgataṃ viriyādhiṭṭhānannāma kathitaṃ. Ettha hi kāmaṃ taco cāti ekaṃ aṅgaṃ, nhāru cāti @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma.,i. uttānatthameva @3 cha.Ma.,i. uppajji 4 cha.Ma.....ādinā

--------------------------------------------------------------------------------------------- page7.

Ekaṃ, aṭṭhi cāti ekaṃ, maṃsalohitanti ekaṃ, imāni cattāri aṅgāni. Purisathāmenātiādīni adhimattaviriyādhivacanāni. Iti purimehi catūhi aṅgehi samannāgatena hutvā evaṃ adhiṭṭhitaviriyaṃ caturaṅgasamannāgataṃ viriyādhiṭṭhānannāmāti veditabbaṃ. Ettāvatā tena bodhipallaṅke attano āgamanīyapaṭipadā kathitā. Idāni tāya paṭipadāya paṭiladdhaguṇaṃ kathetuṃ tassa mayhaṃ bhikkhavetiādimāha. Tattha appamādādhigatāti satiavippavāsasaṅkhātena appamādena adhigatā, na suttappamattena 1- laddhā. Sambodhīti catumaggañāṇaṃ ceva sabbaññutañāṇaṃ ca. Na hi sakkā etaṃ suttappamattena adhigantunti. Tenāha "appamādādhigatā sambodhī"ti. Anuttaro yogakkhemoti na kevalaṃ bodhiyeva, arahattaphalanibbānasaṅkhāto anuttaro yogakkhemopi appamādādhigatova. Idāni attanā paṭiladdhaguṇesu bhikkhusaṃghaṃ samādapento tumhe cepi bhikkhavetiādimāha. Tattha yassatthāyāti yassa atthāya, yaṃ upasampajja viharitukāmā hutvāti attho. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahma- cariyassa pariyosānabhūtaṃ ariyaphalaṃ. Abhiññā sacchikatvāti abhiññāya uttamapaññāya paccakkhaṃ katvā. Upasampajja viharissathāti paṭilabhitvā pāpuṇitvā viharissatha. Tasmāti yasmā appaṭivānapadhānaṃ nāmetaṃ bahupakāraṃ uttamatthasādhakaṃ, tasmā. 6. Saññojanasuttavaṇṇanā [6] Chaṭṭhe saññojaniyesu dhammesūti dasannaṃ saṃyojanānaṃ paccayabhūtesu tebhūmikadhammesu. Assādānupassitāti assādato passitā passanabhāvoti attho. Nibbidānupassitāti nibbidāvasena ukkaṇṭhanavasena passanabhāvo. Jātiyāti khandhanibbattito. Jarāyāti khandhaparipākato. Maraṇenāti khandhabhedato. Sokehīti antonijjhāyanalakkhaṇehi sokehi. Paridevehīti tannissitalālappitalakkhaṇehi @Footnote: 1 Ma. mattappamattena. evamuparipi

--------------------------------------------------------------------------------------------- page8.

Paridevehi. Dukkhehīti kāyapaṭipīḷanadukkhehi. Domanassehīti manovighātadomanassehi. Upāyāsehīti adhimattāyāsalakkhaṇaupāyāsehi. Dukkhasmāti sakalavaṭṭadukkhato. Pajahatīti maggena pajahati. Pahāyāti ettha pana phalakkhaṇo kathito. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. 7. Kaṇhasuttavaṇṇanā [7] Sattame kaṇhāti na kāḷavaṇṇatāya kaṇhā, kaṇhatāya pana upanentīti nipphattikāḷatāya kaṇhā. Sarasenāpi vā sabbākusalā dhammā kaṇhā eva. Na hi tesaṃ uppattiyā cittaṃ pabhassaraṃ hoti. Ahirikanti ahirikabhāvo. Anottappanti anottappibhāvo. 1- 8. Sukkasuttavaṇṇanā [8] Aṭṭhame sukkāti na vaṇṇasukkatāya sukkā, sukkatāya pana upanentīti nipphattisukkatāya sukkā. Sarasenāpi vā sabbe kusalā dhammā sukkāeva. Tesañhi uppattiyā cittaṃ pabhassaraṃ hoti. Hirī ca ottappaṃ cāti ettha pāpato jigucchanalakkhaṇā hirī, bhāyanalakkhaṇaṃ ottappaṃ. Yampanettha vitthārato vattabbaṃ siyā, taṃ visuddhimagge vuttameva. 9. Cariyasuttavaṇṇanā [9] Navame lokaṃ pālentīti lokaṃ sandhārenti ṭhapenti rakkhanti. Nayidha paññāyetha mātāti imasmiṃ loke janikā mātā "ayaṃ me mātā"ti garucittīkāravasena na paññāyetha. Avasesapadesupi eseva nayo. Sambhedanti saṅkaraṃ mariyādabhedaṃ vā. Yathā ajeḷakātiādīsu ete hi sattā "ayaṃ me mātā"ti "mātucchā"ti @Footnote: 1 cha.Ma.,i. anottāpibhāvo

--------------------------------------------------------------------------------------------- page9.

Vāti garucittīkāravasena na jānanti. Yaṃ vatthuṃ nissāya uppannā, tattheva vippaṭipajjanti. Tasmā upamaṃ āharanto "yathā ajeḷakā"tiādimāha. 10. Vassūpanāyikasuttavaṇṇanā [10] Dasame 1- atthuppattiyaṃ vuttaṃ. Kataraatthuppattiyaṃ? manussānaṃ ujjhāyane. Bhagavatā hi paṭhamabodhiyaṃ vīsati vassāni vassūpanāyikā apaññattā ahosi. Bhikkhū anibaddhavāsā 2- gimhepi hemantepi 2- utuvassepi yathāsukhaṃ vicariṃsu. Te disvā manussā "kathañhi nāma samaṇā sakyaputtiyā hemantaṃpi gimhaṃpi vassaṃpi cārikaṃ carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā. Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti saṅgāhayissanti, 3- ime nāma sakuṇā rukkhagge 4- kulāvakāni karitvā vassāvāsaṃ allīyissanti saṅgāhayissantī"tiādīni vatvā ujjhāyiṃsu. Tamatthaṃ bhikkhū bhagavato ārocesuṃ. Bhagavā taṃ atthuppattiṃ katvā imaṃ suttaṃ dassento paṭhamaṃ tāva "anujānāmi bhikkhave vassaṃ upagantun"ti 5- ettakameva āha. Atha bhikkhūnaṃ "kadā nu kho vassaṃ upagantabban"ti uppannaṃ vitakkaṃ sutvā "anujānāmi bhikkhave vassāne vassaṃ upagantun"ti āha. Athakho bhikkhūnaṃ etadahosi "kati nu kho vassūpanāyikā"ti bhagavato etamatthaṃ ārocesuṃ. Taṃ sutvā sakalaṃpi imaṃ suttaṃ dassento dvemā bhikkhavetiādimāha. Tattha vassūpanāyikāti vassūpagamanā. 6- Purimikāti aparajjugatāya āsāḷhiyā upagantabbā purimakattikapuṇṇamīpariyosānā paṭhamā temāSī. Pacchimikāti māsagatāya āsāḷhiyā upagantabbā pacchimakattikapariyosānā pacchimā temāsīti. Kammakaraṇavaggo paṭhamo. @Footnote: 1 cha.Ma.,i. dasamaṃ 2-2 cha.Ma. ime pāṭhā na dissanti @3 cha.Ma. saṅkasāyissanti, i. saṅkāsayissanti. evamuparipi @4 cha.Ma.,i. rukkhaggesu 5 vi.mahā. 4/184/203 vassūpanāyikānujānanā @6 cha.Ma.,i. vassūpagamanāni


             The Pali Atthakatha in Roman Book 15 page 4-9. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=70&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=70&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1267              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1238              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]