ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page63.

Aparisuddhakāyavacīsamācārataṃ amanasikatvā yaṃ so kālena kālaṃ dhammassavanaṃ nissāya cetaso vivarappasādasaṅkhātaṃ pītipāmojjaṃ labhati, taṃ manasikatvā cittuppādanibbāpanaṃ veditabbaṃ. Ābādhikoti iriyāpathabhañjanakena visabhāgābādhena ābādhiko. Puratopissāti puratopi bhaveyya. Anayabyasananti avuḍḍhiṃ vināsaṃ. Evameva khoti ettha so anāthagilāno viya sabbakaṇhadhammasamannāgato puggalo, addhānamaggo viya anamataggasaṃsāro, purato ca pacchato ca gāmānaṃ dūrabhāvo viya nibbānassa dūrabhāvo, sappāyabhojanānaṃ alābho viya sāmaññaphalabhojanānaṃ alābho, sappāyabhesajjānaṃ alābho viya samathavipassanānaṃ abhāvo, paṭirūpaupaṭṭhākānaṃ alābho viya ovādānusāsanīhi kilesatikicchakānaṃ abhāvo, gāmantanāyakassa alābho viya nibbānasampāpakassa tathāgatassa vā tathāgatasāvakassa vā aladdhabhāvo, aññatarassa purisassa disvā kāruññupaṭṭhānaṃ viya tasmiṃ puggale mettāvihārikassa kāruññaṃ uppādetvā cittanibbāpanaṃ veditabbaṃ. Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti tanusītasalilā. Setakāti ūmibhijjanaṭṭhānesu setavaṇṇā. Supatiṭṭhāti samatiṭṭhā. Evameva khoti ettha ghammābhitatto puriso viya mettāvihārī daṭṭhabbo, sā pokkharaṇī viya parisuddhasabba- dvārapuriso, nhātvā pivitvā paccuttaritvā rukkhacchāyāya nipajjitvā yathākāmaṃ gamanaṃ viya tesu dvāresu yaṃ icchati, taṃ ārammaṇaṃ katvā cittanibbāpanaṃ veditabbaṃ. Tatiyacatutthāni heṭṭhā vuttanayāneva.


             The Pali Atthakatha in Roman Book 16 page 63. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1399&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=1399&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=162              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4365              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4365              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]