ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page84.

5. Pañcamapaṇṇāsaka 21. 1. Kimbilavagga 1. Kimbilasuttavaṇṇanā [201] Pañcamassa paṭhame kimbilāyanti 1- evaṃnāmake nagare. Niculavaneti 2- muccalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu santike pabbajitvā pubbenivāsañāṇaṃ paṭilabhi, so attanā nivuṭṭhaṃ khandhasantānaṃ anussaranto kassapadasabalassa sāsanosakkanakāle pabbajitvā catūsu parisāsu sāsane agāravaṃ karontīsu nisseṇiṃ bandhitvā pabbataṃ āruyha tattha samaṇadhammaṃ katvā attano nivuṭṭhabhāvaṃ 3- addasa. So "satthāraṃ upasaṅkamitvā taṃ kāraṇaṃ pucchissāmī"ti taṃ 4- "ko nu kho bhante"tiādivacanaṃ avoca. Satthari agāravā viharanti appatissāti satthari gāravañceva jeṭṭhakabhāvañca anupaṭṭhapetvā viharanti. Sesesupi eseva nayo. Tattha cetiyaṅgaṇādīsu chattaṃ dhāretvā upāhanā āruyha vicaranto nānappakārañca niratthakakathaṃ kathento satthari agāravo viharati nāma. Dhammassavanagge pana nisīditvā niddāyanto ceva nānappakārañca niratthakakathaṃ kathento dhamme agāravo viharati nāma. Saṃghamajjhe bāhāvikkhepakaṃ nānatthakathaṃ kathento theranavamajjhimesu ca cittīkāraṃ akaronto saṃghe agāravo viharati nāma. Sikkhaṃ aparipūrento sikkhāya agāravo viharati nāma. Aññamaññaṃ kalahabhaṇḍanādīni karonto aññamaññaṃ agāravo viharati nāma. Dutiyaṃ uttānatthameva.


             The Pali Atthakatha in Roman Book 16 page 84. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1872&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=1872&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5735              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5803              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5803              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]