ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      6. Aniccānupassīsuttavaṇṇanā
     [16] Chaṭṭhe aniccāti evaṃ paññāya pharanto anupassatīti aniccānupasSī.
Aniccāti evaṃ saññā assāti aniccasaññī. Aniccāti evaṃ ñāṇena paṭisaṃviditā
assāti aniccapaṭisaṃvedī. Satatanti sabbakālaṃ. Samitanti yathā purimacittena
pacchimacittaṃ samitaṃ samupagataṃ ghaṭṭitaṃ hoti, evaṃ. Abbokiṇṇanti nirantaraṃ aññena
cetasā asammissaṃ. Cetasā adhimuccamānoti cittena sanniṭṭhāpayamāno. Paññāya
pariyogāhamānoti vipassanāñāṇena anupavisamāno.
     Apubbaṃ acarimanti apure apacchā ekakkhaṇeyeva. Idha samasīsī kathito. So
catubbidho hoti rogasamasīsī vedanāsamasīsī iriyāpathasamasīsī jīvitasamasīsīti. Tattha yassa
aññatarena rogena phuṭṭhassa sato rogavūpasamo ca āsavakkhayo ca ekappahāreneva
hoti, ayaṃ rogasamasīsī nāma, yassa pana aññataraṃ vedanaṃ vedayato vedanāvūpasamo
ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ vedanāsamasīsī nāma. Yassa
pana ṭhānādīsu iriyāpathesu aññatarasamaṅgino vipassantassa iriyāpathassa
pariyosānañca āsavakkhayo ca ekappahāreneva hoti, ayaṃ iriyāpathasamasīsī
nāma. Yassa pana upakkamato vā sarasato 2- vā jīvitapariyādānañca āsavakkhayo
@Footnote: 1 Sī. caṅgāvāre, cha.Ma. caṅkavāre  2 Ma. pariyādānato
Ca ekappahāreneva hoti, ayaṃ jīvitasamasīsī nāma. Ayamidha adhippeto. Tattha
kiñcāpi āsavapariyādānaṃ maggacittena, jīvitapariyādānaṃ cuticittena hotīti ubhinnaṃ
ekakkhaṇe sambhavo nāma natthi. Yasmā panassa āsavesu khīṇamattesu paccavekkhaṇa-
vārānantarameva jīvitapariyādānaṃ gacchati, antaraṃ na paññāyati, tasmā evaṃ vuttaṃ.
     Antarāparinibbāyīti yo pañcasu suddhāvāsesu yattha katthaci uppanno
nibbattakkhaṇe vā thokaṃ atikkamitvā vā vemajjhe ṭhatvā vā arahattaṃ pāpuṇāti,
tassetaṃ nāmaṃ. Upahaccaparinibbāyīti yo tattheva āyuvemajjhaṃ atikkamitvā arahattaṃ
pāpuṇāti. Asaṅkhāraparinibbāyīti yo tesaṃyeva  puggalānaṃ asaṅkhārena 1- appayogena
kilese khepeti. Sasaṅkhāraparinibbāyīti yo sasaṅkhārena sampayogena kilese
khepeti. Uddhaṃsoto akaniṭṭhagāmīti yo heṭṭhā catūsu suddhāvāsesu yattha katthaci
nibbattitvā tato cuto anupubbena akaniṭṭhe uppajjitvā arahattaṃ pāpuṇāti.



             The Pali Atthakatha in Roman Book 16 page 163-164. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3639              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=3639              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=246              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=253              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]