ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page176.

Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodakaṃ vā ācārasikkhāpakaṃ vā madhuradhammassavanaṃ vā na labhanti. Tesaṃ neva aggahitadhammaggahaṇaṃ, na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuḍḍhi. Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññāpetvā denti, te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati "asukavihāre bhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā"ti. Taṃ sutvā bhikkhū dūratopi āgacchanti. Tesaṃ nevāsikā vattaṃ karonti, samīpaṃ gantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīditvā "imasmiṃ vihāre vasissatha, gamissathā"ti pucchanti. "gamissāmā"ti vutte "sappāyaṃ senāsanaṃ, sulabhā bhikkhā"tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce hoti, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Te āgantukattherānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā "ekaṃ dve divasāni vasissāmāti āgatamhā, imesaṃ pana sukhasaṃvāsatthāya 1- dasa dvādasa vassāni vasimhā"ti vattāro honti. Evamettha hānivuḍḍhiyo veditabbā.


             The Pali Atthakatha in Roman Book 16 page 176. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=3924&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=3924&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=306              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=306              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]