ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page244.

Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhā. Maṇīti rattanīlādībhedā anekavidhā. 1- Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādibhedo anekavidho. Saṅkhoti dakkhiṇāvaṭṭatambakucchikadhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā anekavidhā. Pavāḷanti khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Masāragallanti kavaramaṇī. 2- Nāgāti ūmipiṭṭhavāsinopi vimānaṭṭhakanāgāpi. Aṭṭha pahārādāti satthā aṭṭhapi dhamme vattuṃ sakkoti, soḷasapi dvattiṃsapi catusaṭṭhipi satampi sahassampi, pahārādena aṭṭha kathitā, ahampi teheva sarikkhake katvā kathessāmīti cintetvā evamāha. Anupubbasikkhātiādīsu anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa dhutaṅgāni, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiya- dhammā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādiṃ akatvā arahattapaṭivedho nāma natthīti, 3- paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva sakkā arahattaṃ pattunti attho. Ārakāvāti dūreyeva. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi kappe buddhesu anuppajjantesu 4- ekasattopi parinibbātuṃ na sakkoti, tadāpi "tucchā nibbānadhātū"ti na sakkā vattuṃ. Buddhakāle ca pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ "pūrā nibbānadhātū"ti.


             The Pali Atthakatha in Roman Book 16 page 244. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5466&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=5466&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2728              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2825              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2825              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]