ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page255.

Na apāyasampannanti pacchābhāge udakaniggamanamaggasampannaṃ hoti. Na mātikāsampannanti na khuddakamahantīhi udakamātikāhi sampannaṃ hoti. Na mariyādasampannanti na kedāramariyādāhi sampannaṃ. Na mahapphalantiādīni sabbāni vipākaphalavaseneva veditabbāni. Sampanneti paripuṇṇe sampattiyutte. Pavuttā bījasampadāti sampannaṃ bījaṃ ropitaṃ. Deve sampādayantamhīti deve sammā vassante. Anītisampadā hotīti kīṭakimiādipāṇakaītiyā abhāvo ekā sampadā hoti. Viruḷhīti vaḍḍhi dutiyā sampadā hoti. Vepullanti vipulabhāvo tatiyā sampadā hoti. Phalanti paripuṇṇaṃ dhaññaphalaṃ catutthasampadā 1- hoti. Sampannasīlesūti paripuṇṇasīlesu. Bhojanasampadāti sampannapañcavidhabhojanaṃ. 2- Sampadānanti tividhakusalasampadaṃ. Upanetīti sā bhojanasampadāti upanayati. Kasmā? sampannaṃ hissa taṃ kataṃ, yasmāssa taṃ katakammaṃ sampannaṃ paripuṇṇanti attho. Sampannatthūdhāti sampanno atthu idha. Vijjācaraṇasampannoti tīhi vijjāhi ca pañcadasahi caraṇadhammehi ca samannāgato. Laddhāti evarūpo puggalo cittassa sampadaṃ avekallaṃ paripuṇṇabhāvaṃ labhitvā. Karoti kammasampadanti paripuṇṇaṃ kammaṃ karoti. Labhati catthasampadanti atthañca paripuṇṇaṃ labhati. Diṭṭhisampadanti vipassanādiṭṭhiṃ. Maggasampadanti sotāpattimaggaṃ. Yāti sampannamānasoti paripuṇṇacitto hutvā arahattaṃ yāti. Sā hoti sabbasampadāti sā sabbadukkhehi vimutti sabbasampadā nāma hotīti.


             The Pali Atthakatha in Roman Book 16 page 255. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=5722&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=5722&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=107              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3097              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3189              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3189              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]