ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page274.

9. Parisāsuttavaṇṇanā [69] Navame khattiyaparisāti khattiyānaṃ parisānaṃ sannipāto samāgamo. Esa nayo sabbattha. Anekasataṃ khattiyaparisanti bimbisārasamāgamañātisamāgama- licchavisamāgamādisadisaṃ, aññesu cakkavāḷesupi labbhateva. Sallapitapubbanti allāpasallāpo 1- katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇoti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇova. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampica kevalaṃ tesaṃ paññāyatiyeva. Na pana bhagavā milakkhasadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Tepi 2- attano samānasaṇṭhānameva passanti. Yādisako tesaṃ saroti te chinnassarāpi honti babbassarāpi 3- kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, "ajja rājā madhurena sarena kathetī"ti nesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā "ko nu kho ayan"ti vīmaṃsā uppajjati. Tattha ko nu kho ayanti "imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena ākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo vā udāhu manusso"ti evaṃ vīmaṃsantāpi na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotiyevāti 4- anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisantiādīnaṃ soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷa- vasena ca sambhavo veditabbo.


             The Pali Atthakatha in Roman Book 16 page 274. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6158&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=6158&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=142              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3884              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3884              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]