ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

Udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante
paṭhavī bhassati, puna vāto attano balena antodhammakarake 1- viya udakaṃ ābandhitvā
gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante paṭhavī uggacchati. Evaṃ udakaṃ
kampitaṃ paṭhaviṃ kampeti. Evañca 2- kampanaṃ yāvajjakālāpi hotiyeva, bahubhāvena 3- pana
ogacchanuggacchanaṃ na paññāyati.
     Mahiddhikā mahānubhāvāti ijjhanassa mahantatāya mahiddhikā, anubhavitabbassa
mahantatāya mahānubhāvā. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ paṭhaviṃ
kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto
vā mahānāgattherassa bhāgineyyo saṃgharakkhitasāmaṇero viya paṭhaviṃ kampeti.
Saṅkampetīti samantato kampeti. Sampakampetīti tasseva vevacanaṃ. Iti imesu aṭṭhasu
paṭhavīkampesu paṭhamo dhātukopena,  dutiyo iddhānubhāvena, tatiyacatutthā puññatejena,
pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññasabhāvena, aṭṭhamo
ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena
paṭhavī akampittha. Abhisambodhiyaṃ ñāṇatejābhihatā hutvā akampittha, dhammacakkappavattane
sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha, āyusaṅkhāraṃ ossajjane kāruñña-
sabhāve saṇṭhitā cittasaṅkhāraṃ asahamānā akampittha, parinibbāne ārodanavegāturā 4-
hutvā akampittha. Ayaṃ panattho paṭhavīdevatāya vasena veditabbo. Mahābhūtapaṭhaviyā panetaṃ
natthi acetanattā. Sesaṃ sabbattha uttānamevāti.
                        Bhūmicālavaggo sattamo.
@Footnote: 1 cha.Ma. antodhamakaraṇe  2 cha.Ma. etañca
@3 su.vi. 2/171/161  4 cha.Ma. ārodanavegatunnā



             The Pali Atthakatha in Roman Book 16 page 279. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6278              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=6278              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3914              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3930              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]