ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page279.

Udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante paṭhavī bhassati, puna vāto attano balena antodhammakarake 1- viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante paṭhavī uggacchati. Evaṃ udakaṃ kampitaṃ paṭhaviṃ kampeti. Evañca 2- kampanaṃ yāvajjakālāpi hotiyeva, bahubhāvena 3- pana ogacchanuggacchanaṃ na paññāyati. Mahiddhikā mahānubhāvāti ijjhanassa mahantatāya mahiddhikā, anubhavitabbassa mahantatāya mahānubhāvā. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ paṭhaviṃ kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṃgharakkhitasāmaṇero viya paṭhaviṃ kampeti. Saṅkampetīti samantato kampeti. Sampakampetīti tasseva vevacanaṃ. Iti imesu aṭṭhasu paṭhavīkampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññasabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena paṭhavī akampittha. Abhisambodhiyaṃ ñāṇatejābhihatā hutvā akampittha, dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha, āyusaṅkhāraṃ ossajjane kāruñña- sabhāve saṇṭhitā cittasaṅkhāraṃ asahamānā akampittha, parinibbāne ārodanavegāturā 4- hutvā akampittha. Ayaṃ panattho paṭhavīdevatāya vasena veditabbo. Mahābhūtapaṭhaviyā panetaṃ natthi acetanattā. Sesaṃ sabbattha uttānamevāti. Bhūmicālavaggo sattamo. @Footnote: 1 cha.Ma. antodhamakaraṇe 2 cha.Ma. etañca @3 su.vi. 2/171/161 4 cha.Ma. ārodanavegatunnā


             The Pali Atthakatha in Roman Book 16 page 279. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6278&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=6278&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3914              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3930              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]