ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page310.

Dhātuyā upasaṃharati, maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva "etaṃ santaṃ etaṃ paṇītan"ti na evaṃ vadati, iminā pakārenetaṃ 1- paṭivijjhanto tattha cittaṃ upasaṃharatīti attho. So tattha ṭhitoti tassā tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā arahattaṃ pāpuṇāti. Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Dhammanandiyāti tasseva vevacanaṃ. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti. Tiṇapurisarūpake vāti 2- tiṇapotthakarūpe vā. Dūre kaṇḍaṃ 3- pātetīti dūrepātī. Avirādhitaṃ vijjhatīti akkhaṇavedhī. Yadeva tattha hoti vedanāgatanti idha rūpaṃ na gahitaṃ. Kasmā? samatikkantattā. Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenāpi anena 4- rūpaṃ samatikkantaṃ, heṭṭhā rūpaṃ sammasitvā taṃ atikkamitvā 5- idāni arūpaṃ sammasatīti vipassanāvasenāpi anena rūpaṃ atikkantaṃ. Āruppe pana sabbasopi rūpaṃ natthīti taṃ sandhāyāpi idha rūpaṃ 6- na gahitaṃ. Atha nevasaññānāsaññāyatanaṃ kasmā na gahitanti? sukhumattā. Tasmiñhi cattāropi arūpakkhandhā sukhumā na sammasanūpagā. Tenevāha "iti kho bhikkhave yāvatā saññāsamāpatti tāvatā aññāpaṭivedho"ti. Idaṃ vuttaṃ hoti:- yāvatā sacittakasamāpatti nāma atthi, tāvatā oḷārike dhamme sammasato aññāpaṭivedho hoti, arahattaṃ sampajjati. Nevasaññānāsaññāyatanaṃ pana sukhumattā saññāsamāpattīti na vuccati. Jhāyīheteti jhāyīhi jhānābhiratehi etāni. Vuṭṭhahitvāti tato samāpattito vuṭṭhāya. Sammadakkhātabbānīti sammā akkhātabbāni, "santāni paṇītānī"ti evaṃ kevalaṃ ācikkhitabbāni thometabbāni vaṇṇetabbānīti. @Footnote: 1 cha.Ma. panākārena taṃ 2 Sī.,Ma. tiṇapurisake vāti 3 cha.Ma. kaṇḍe @4 Sī. tena, Ma. nena 5 cha.Ma. atikkamma 6 cha.Ma. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 16 page 310. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=6980&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=6980&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5731              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]