ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page388.

Gavesamāno carati. Tamenaṃ aññataro atthacarako disvā "kiṃ bho carasī"ti pucchati. So "jīvitavuttiṃ pariyesāmī"ti āha. Itaro "tenahi samma āgaccha, etaṃ pāsāṇaṃ pavattehī"ti 1- āha. So taṃ pavattetvā 2- uparūpariṭṭhitā vā kucchiyā kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passati. Evaṃ ekappayogena ekādasannaṃ adhigamo hotīti. Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antarantarā vā gehato nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti. Yesaṃ tampi natthi, te sabhāgato pariyesanti. Tathā alabhamānā bhikkhaṃpi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ. Kiṃ panāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Pacceka- dussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasataṃ vihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho.


             The Pali Atthakatha in Roman Book 16 page 388. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8687&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=8687&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=212              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5919              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5919              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]