ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

     Paramasuvisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavatādi-
guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyā-
karaṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanavaṇṇayuttena yuttamuttavādinā vā
divarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite
uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ therānaṃ theravaṃsappadīpānaṃ mahāvihāravāsīnaṃ
vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi katanāmadheyyena therena
katā ayaṃ manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā:-
     tāva tiṭṭhatu lokasmiṃ          lokanittharaṇesinaṃ
     dasseti kulaputtānaṃ           nayaṃ cittavisuddhiyā.
     Yāva buddhoti nāmampi         suddhacittassa tādino
     lokamhi lokajeṭṭhassa         pavattati mahesinoti.
                          Manorathapūraṇī nāma
                aṅguttaranikāyaṭṭhakathā sabbākārena  niṭṭhitā.


             The Pali Atthakatha in Roman Book 16 page 398. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=8918              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=8918              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=218              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5995              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]