ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page207.

Dassento tenevatthena yathāvuttappakārāya puññasampadāya mahatthikattaṃ niropento 1- āha:- evaṃ mahato atthassa āvahanena mahatthikā esā, yadidaṃ mayā "yassa dānena sīlenā"ti ādinā nayena desitā puññasampadā, tasmā mādisā sattānaṃ hitasukhāvahāya dhammadesanāya akilāsutāya yathābhūtañāṇena 2- ca dhīrā paṇḍitā "asādhāraṇamaññesaṃ, acorāharaṇo nidhī"ti ādīhi idha vuttehi ca, avuttehi ca "mā bhikkhave puññānaṃ bhāyittha, sukhassetaṃ bhikkhave adhivacanaṃ, yadidaṃ puññānī"ti *- ādīhi 3- vacanehi anekākāravokāraṃ katapuññataṃ pasaṃsanti, na pakkhapātenāti. Desanāpariyosāne so upāsako bahujanehi saddhiṃ sotāpattiphale patiṭṭhāsi, so ca rañño pasenadikosalassa santikaṃ gantvā etamatthaṃ ārocesi, rājā ativiya tuṭṭho hutvā "sādhu gahapati, sādhu kho tvaṃ gahapati mādisehipi aharaṇīyaṃ 4- nidhiṃ nidhesī"ti sambhāvetvā 5- tassa mahantaṃ pūjamakāsīti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya nidhikaṇḍasuttavaṇṇanā niṭṭhitā. --------- @Footnote: 1 cha.Ma., i. thunanto 2 cha.Ma., i. yathābhūtaguṇena @* pāli. puññānanti 3 aṅ. sattaka. 23/59/90 (syā), khu. iti. 25/22/245 @4 cha.Ma., i. anāharaṇīyaṃ 5 cha.Ma. saṃrādhetvā


             The Pali Atthakatha in Roman Book 17 page 207. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=17&A=5476&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=17&A=5476&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=195              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=206              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]