ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 18 : PALI ROMAN Dha.A.1 yamakavagga.

page148.

Dutiyagāthā pana appassutassāpi yonisomanasikāre kammaṃ karontassa kārakapuggalassa vasena kathitā. Tattha "appampi ceti: thokaṃ ekavaggadvivaggamattampi. Dhammassa hoti anudhammacārīti: atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ caranto anudhammacārī hoti "ajja ajjevāti paṭivedhaṃ ākaṅkhanto vicarati; so imāya sammāpaṭipattiyā rāgañca dosañca pahāya mohaṃ, sammā hetunā nayena parijānitabbadhamme parijānanto, tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇavimuttīnaṃ vasena suvimuttacitto, anupādiyāno idha vā huraṃ vā, idhalokaparaloke pariyāpannā vā ajjhattikabāhirā vā khandhāyatanadhātuyo catūhi upādānehi anupādiyanto mahākhīṇāsavo, maggasaṅkhātassa sāmaññassa vasena āgatassa phalasāmaññassa ceva pañcaasekhadhammakkhandhasāmaññassa ca bhāgavā hotīti. Ratanakūṭena viya agārassa, arahattena desanāya kūṭaṃ gaṇhīti. Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā mahājanassa sātthikā jātāti. Dvesahāyakabhikkhuvatthu. Yamakavaggavaṇṇanā niṭṭhitā. Paṭhamo vaggo.


             The Pali Atthakatha in Roman Book 18 page 148. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=18&A=3049&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=18&A=3049&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=269              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]