ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

page137.

Vattappaṭivattaṃ kātuṃ labhanabhāvopi sādhuyeva. Bālasaṅgatacārī hīti: yo hi bālena sahacārī. Dīghamaddhānanti: so bālasahāyena "ehi, sandhicchedādīni karomāti vuccamāno tena saddhiṃ ekacchando hutvā tāni karonto hatthacchedādīni patvā dīghamaddhānaṃ socati. Sabbadāti: yathā asihatthena vā amittena āsīvisādīhi vā saddhiṃ ekato vāso nāma niccaṃ dukkho, tatheva bālehi saddhinti attho. Dhīro ca sukhasaṃvāsoti: ettha sukho saṃvāso etenāti sukhasaṃvāso, paṇḍitena saddhiṃ ekaṭṭhāne vāso sukhoti attho. Kathaṃ? ñātīnaṃva samāgamoti: yathā piyañātīnaṃ samāgamo sukho; evaṃ sukho. Tasmāti: yasmā bālena saddhiṃ saṃvāso dukkho, paṇḍitena saddhiṃ sukho; tasmā hi dhitisampannaṃ dhīrañca lokiyalokuttarappaññāsampannaṃ paññañca āgamādhigamasampannaṃ bahussutañca arahattapāpanasaṅkhātāya dhuravahanasīlatāya dhorayhasīlaṃ sīlavatena ceva dhūtaṅgavatena ca vatavantaṃ kilesehi ārakatāya ariyaṃ taṃ tathārūpaṃ sappurisaṃ sobhanapaññaṃ, yathā nimmalaṃ nakkhattapathasaṅkhātaṃ ākāsaṃ candimā bhajati; evaṃ bhajetha payirupāsethāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Sakkavatthu. Sukhavaggavaṇṇanā niṭṭhitā. Paṇṇarasamo vaggo. ------------


             The Pali Atthakatha in Roman Book 23 page 137. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=23&A=2736&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=23&A=2736&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=799              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=792              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=792              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]