¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

                    17. Kodhavaggavaṇṇanā
                      ----------
               1. Rohiṇīkhattiyakaññāvatthu. (174)
      "kodhaṃ jaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto
rohiṇiṃ khattiyakaññaṃ ārabbha kathesi.
      Ekasmiṃ kira samaye āyasmā anuruddho pañcasatehi bhikkhūhi
saddhiṃ kapilavatthuṃ agamāsi. Athassa ñātakā "thero āgatoti
sutvā therassa santikaṃ agamaṃsu ṭhapetvā rohiṇiṃ nāma therassa
bhaginiṃ. Thero ñātake pucchi "kahaṃ rohiṇīti. "gehe bhanteti.
"kasmā nāgatāti. "sarīre me chavirogo uppannoti lajjāya nāgatā
bhanteti. Thero "pakkosatha nanti pakkosāpetvā paṭakañcukaṃ
paṭimuñcitvā āgataṃ evamāha "rohiṇi kasmā nāgatāsīti. "sarīre
me bhante chavirogo uppanno; tasmā lajjāya nāgatamhīti.
"kiṃ pana te puññaṃ kātuṃ. Na vaṭṭatīti. "kiṃ karomi bhanteti.
"āsanasālaṃ kārehīti. "kiṃ gahetvāti. "kinte pasādhanabhaṇḍakaṃ
natthīti. "atthi bhanteti. "kiṃmūlanti. "dasasahassamūlaṃ bhavissatīti.
"tenahi taṃ vissajjetvā āsanasālaṃ kārehīti. "ko me bhante
kāressatīti. Thero samīpe ṭhite ñātake oloketvā "tumhākaṃ
bhāro hotūti āha. "tumhe pana bhante kiṃ karissathāti. "ahaṃpi
Idheva bhavissāmi, tenahi etissā dabbasambhāre āharathāti. Te
"sādhu bhanteti āhariṃsu. Thero āsanasālaṃ saṃvidahanto rohiṇiṃ āha
"dvibhūmikaṃ āsanasālaṃ kāretvā upari padarānaṃ dinnakālato paṭṭhāya
heṭṭhā nibaddhaṃ sammajjitvā āsanāni paññāpehi, nibaddhaṃ
pānīyaghaṭe upaṭṭhāpehīti. Sā "sādhu bhanteti pasādhanabhaṇḍakaṃ
vissajjetvā dvibhūmikaṃ āsanasālaṃ kāretvā upari padarānaṃ
dinnakālato paṭṭhāya heṭṭhā nibaddhaṃ sammajjanādīni akāsi.
Nibaddhaṃ bhikkhū nisīdanti. Athassā āsanasālaṃ sammajjantiyāva
chavirogo milāyi. Sā āsanasālāya niṭṭhitāya buddhappamukhaṃ
bhikkhusaṅghaṃ nimantetvā āsanasālaṃ pūretvā nisinnassa buddhappamukhassa
bhikkhusaṅghassa paṇītaṃ khādanīyaṃ bhojanīyaṃ adāsi. Satthā katabhattakicco
"kassetaṃ dānanti pucchi. "bhaginiyā me bhante rohiṇiyāti. "sā
pana kahanti. "gehe bhanteti. "pakkosatha nanti. Sā āgantuṃ na
icchi. Atha naṃ satthā anicchamānaṃpi pakkosāpesiyeva, āgantvā
ca pana vanditvā nisinnaṃ āha "rohiṇi kasmā nāgamīti. "sarīre
me bhante chavirogo atthi, tena lajjamānā nāgatamhīti. "jānāsi
pana `kiṃ te nissāya esa uppannoti. "na jānāmi bhanteti.
"tava kodhaṃ nissāya uppanno esoti. "kiṃ pana me bhante
katanti. [tenahi suṇāhīti.] athassā satthā atītaṃ āhari:
      atīte bārāṇasīrañño aggamahesī ekissā rañño
nāṭakitthiyā āghātaṃ bandhitvā "dukkhamassā uppādessāmīti cintetvā
Mahākacchuphalāni āharāpetvā taṃ nāṭakitthiṃ attano santikaṃ
pakkosāpetvā, yathā sā na jānāti, evamassā sayane ca
pārupane ca paccattharaṇādīnañca antaresu kacchucuṇṇāni ṭhapāpesi,
keḷiṃ kurumānā viya assā sarīrepi okiri. Taṃkhaṇaññeva tassā
sarīraṃ uppakkuppakkaṃ gaṇḍāgaṇḍajātaṃ ahosi. Sā kaṇḍuvantī
gantvā sayane nipajji. Tatrāpissā kacchucuṇṇehi khādiyamānāya
kharatarā vedanā uppajji. Tadā aggamahesī rohiṇī ahosi.
      Satthā imaṃ atītaṃ āharitvā "rohiṇi tadā tayā cetaṃ
kammaṃ kataṃ, appamattakopi hi kodho vā issā vā kātuṃ na
yuttarūpāyevāti vatvā imaṃ gāthamāha
             "kodhaṃ jahe, vippajaheyya mānaṃ,
              saṃyojanaṃ sabbamatikkameyya,
              taṃ nāmarūpasmimasajjamānaṃ,
              akiñcanaṃ nānutapanti dukkhāti.
     Tattha "kodhanti: sabbākāraṃpi kodhaṃ navavidhaṃpi mānaṃ jaheyya.
Saṃyojananti: kāmarāgasaṃyojanādikaṃ dasavidhaṃpi sabbaṃ saṃyojanaṃ
atikkameyya. Asajjamānanti: alaggamānaṃ. Yo hi "mama rūpaṃ, mama
vedanātiādinā nayena nāmarūpaṃ gaṇhāti, tasmiñca bhijjamāne
socati vihaññati; ayaṃ nāmarūpasmiṃ sajjati nāma; evaṃ aggaṇhanto
pana na sajjati nāma; taṃ puggalaṃ evaṃ asajjamānaṃ rāgādīnaṃ
abhāvena akiñcanaṃ dukkhā nāma nānupatantīti attho.
     Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Rohiṇīpi
sotāpattiphale patiṭṭhahi. Taṃkhaṇaṃyevassā sarīraṃ suvaṇṇavaṇṇaṃ
ahosi. Sā tato cutā tāvatiṃsabhavane catunnaṃ devaputtānaṃ sīmantare
nibbattitvā pāsādikā rūpasobhaggappattā ahosi. Cattāropi
devaputtā taṃ disvā uppannasinehā hutvā "mama sīmāya anto
nibbattā, mama sīmāya anto nibbattāti vivadantā sakkassa
devarañño santikaṃ gantvā "deva imaṃ no nissāya aṭṭo
uppanno, taṃ vinicchinathāti 1- āhaṃsu. Sakkopi taṃ oloketvāva
uppannasineho hutvā evamāha "imāya vo diṭṭhakālato paṭṭhāya
kathaṃ cittāni uppannānīti; atheko āha "mama tāva uppannaṃ cittaṃ
saṅgāmabheri viya sannisīdituṃ nāsakkhīti. Dutiyo "mama cittaṃ pabbatanadī
viya sīghaṃ pavattatiyevāti. Tatiyo "mama imissā diṭṭhakālato
paṭṭhāya kakkaṭakassa viya akkhīni nikkhamiṃsūti. Catuttho "mama
cittaṃ cetiye ussāpitaddhajo viya niccalaṃ ṭhātuṃ nāsakkhīti. Atha ne
sakko āha "tātā tumhākaṃ tāva cittāni pasayharūpāni; 2-  ahaṃ
pana imaṃ labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatīti.
Devaputtā "mahārāja tumhākaṃ maraṇena attho natthīti taṃ sakkassa
vissajjetvā pakkamiṃsu. Sā sakkassa piyā ahosi manāpā.
"asukakīḷaṃ nāma gacchāmāti vutte, sakko tassā vacanaṃ paṭikkhipituṃ
nāsakkhiyevāti.
                   Rohiṇīkhattiyakaññāvatthu.
                    ---------------
@Footnote: 1. Sī. Yu. pacchindathāti. Ma. vinicchathāti.  2. Sī. Yu. ḍayhamānāni.
                 2. Aññatarabhikkhuvatthu. (175)
     "yo ve uppatitaṃ kodhanti imaṃ dhammadesanaṃ satthā aggāḷave
cetiye viharanto aññataraṃ bhikkhuṃ ārabbha kathesi.
     Satthārā hi bhikkhusaṅghassa senāsane anuññāte
rājagahaseṭṭhiādīhi senāsanesu kāriyamānesu eko āḷaviko bhikkhu
attano senāsanaṃ karonto ekaṃ  manāpaṃ rukkhaṃ disvā chindituṃ
ārabhi. Tattha pana nibbattā ekā taruṇaputtā devatā puttaṃ
aṅkenādāya ṭhitā yāci "mā me sāmi vimānaṃ chinda, na
sakkhissāmi puttakaṃ ādāya anāvāsā vicaritunti. So "ahaṃ
aññattha īdisaṃ rukkhaṃ na labhissāmīti tassā vacanaṃ anādayi. Sā
"imaṃ tāva dārakaṃ oloketvā oramissatīti puttaṃ rukkhasākhāya
ṭhapesi. Sopi bhikkhu ukkhittapharasuṃ sandhāretuṃ asakkonto dārakassa
bāhuṃ chindi. Devatā uppannabalavakodhā "paharitvā naṃ māressāmīti
ubho hatthe ukkhipitvā evantāva cintesi "ayaṃ bhikkhu sīlavā,
sacāhaṃ imaṃ māressāmi, nirayagāminī bhavissāmi: sesadevatāpi
attano rukkhaṃ chindante bhikkhū disvā `asukadevatāya evannāma
mārito bhikkhūti maṃpi pamāṇaṃ katvā bhikkhū māressantīti; ayañca
sassāmiko [bhikkhu], sāmikasseva naṃ kathessāmīti ukkhitte hatthe
apanetvā rodamānā satthu santikaṃ gantvā vanditvā ekamantaṃ
aṭṭhāsi. Atha naṃ satthā "kiṃ devateti āha. Sā "bhante
Tumhākameva sāvakena idaṃ nāma kataṃ, ahaṃpi taṃ māretukāmā
hutvā idaṃ nāma cintetvā amāretvāva idhāgatāti sabbantaṃ
pavattiṃ vitthārato ārocesi. Satthā taṃ sutvā "sādhu sādhu
devate, sādhu te kataṃ evaṃ  uppannaṃ kodhaṃ bhantaṃ rathaṃ viya
niggayhamānāyāti vatvā imaṃ gāthamāha
      "yo ve uppatitaṃ kodhaṃ      rathaṃ bhantaṃva dhāraye,
       tamahaṃ sārathiṃ brūmi,        rasmiggāho itaro janoti.
     Tattha "uppatitanti: uppannaṃ. Rathaṃ bhantaṃ vāti: yathā nāma
cheko sārathi ativegena dhāvantaṃ rathaṃ niggaṇhitvā yathicchakaṃ
ṭhapesi; evaṃ yo puggalo uppannaṃ kodhaṃ dhāraye niggaṇhituṃ
sakkoti. Tamahanti: taṃ ahaṃ sārathiṃ brūmi. Itaro janoti: itaro
pana rājauparājādīnaṃ rathasārathi jano rasmiggāho nāma hoti na
uttamasārathīti.
     Desanāvasāne devatā sotāpattiphale patiṭṭhahi,
sampattaparisāyapi sātthikā desanā ahosīti.
     Devatā pana sotāpannā hutvāpi rodamānā aṭṭhāsi. Atha
naṃ satthā "kiṃ devateti pucchitvā, "bhante vimānaṃ me naṭṭhaṃ,
idāni kiṃ karissāmīti vutte "alaṃ devate, mā cintayi, ahante
vimānaṃ dassāmīti jetavane gandhakuṭisamīpe purimadivase cutadevataṃ
ekaṃ rukkhaṃ apadisanto "asukasmiṃ okāse asuko rukkho vivitto,
tattha upagacchāti āha. Sā tattha upagañchi. Tato paṭṭhāya
"buddhadattiyaṃ imissā vimānanti  mahesakkhā devatāpi āgantvā
taṃ cāletuṃ nāsakkhiṃsu: satthā taṃ atthuppattiṃ katvā bhikkhūnaṃ
bhūtagāmasikkhāpadaṃ paññapesīti.
                     Aññatarabhikkhuvatthu.
                    --------------
               3. Uttarāupāsikāvatthu. (176)
     "akkodhena jine kodhanti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto uttarāya gehe katabhattakicco uttaraṃ upāsikaṃ ārabbha
kathesi.
     Tatrāyaṃ anupubbīkathā: rājagahe kira sumanaseṭṭhiṃ nissāya
puṇṇo nāma daliddo bhatiṃ katvā jīvati. "tassa bhariyā ca
uttarā nāma ca dhītāti dveyeva gehe mānusakā. Athekadivasaṃ
"sattāhaṃ nakkhattaṃ kīḷitabbanti rājagahe ghosanaṃ kariṃsu. Taṃ sutvā
sumanaseṭṭhī pātova āgataṃ puṇṇaṃ āmantetvā "tāta amhākaṃ
parijano nakkhattaṃ kīḷitukāmo, tvaṃ kiṃ nakkhattaṃ kīḷissasi udāhu
bhatiṃ karissasīti āha. "sāmi nakkhattakīḷanannāma sadhanānaṃ hoti,
mama pana gehe svātanāya yāgutaṇḍulaṃpi natthi, kiṃ me nakkhattena,
goṇe labhanto kasituṃ gamissāmīti. "tenahi goṇe gaṇhassūti.
So balavagoṇe ca naṅgalañca gahetvā "bhadde nāgarā nakkhattaṃ
Kīḷanti, ahaṃ daliddatāya bhatiṃ kātuṃ gamissāmi, mayhaṃpi tāva
ajja dviguṇaṃ nivāpaṃ pacitvā bhattaṃ āhareyyāsīti bhariyaṃ vatvā
khettaṃ agamāsi.
     Tadā sārīputtatthero sattāhaṃ nirodhasamāpanno taṃdivasaṃ
vuṭṭhāya "kassa nu kho ajja mayā saṅgahaṃ kātuṃ vaṭṭatīti
olokento puṇṇaṃ attano ñāṇajālassa anto paviṭṭhaṃ
disvā "saddho nu kho esa, sakkhissati vā me saṅgahaṃ kātunti
olokento tassa saddhabhāvañca saṅgahaṃ kātuṃ samatthabhāvañca
tappaccayā cassa mahāsampattippaṭilābhaṃ ñatvā pattacīvaramādāya
tassa kasanaṭṭhānaṃ gantvā āvāṭatīre ekaṃ gumbaṃ olokento
aṭṭhāsi. Puṇṇo theraṃ disvā kasiṃ ṭhapetvā pañcappatiṭṭhitena
theraṃ vanditvā "dantakaṭṭhena attho bhavissatīti dantakaṭṭhaṃ kappiyaṃ
katvā adāsi. Athassa thero pattañca parissāvanañca nīharitvā
adāsi. So "pānīyena attho bhavissatīti taṃ ādāya pānīyaṃ
parissāvetvā adāsi. Thero cintesi "ayaṃ paresaṃ pacchimagehe
vasati, sacassa gehadvāraṃ gamissāmi, imassa bhariyā maṃ daṭṭhuṃ na
labhissati; yāvassa bhattaṃ ādāya maggaṃ paṭipajjati, tāva idheva
bhavissāmīti. So tattheva thokaṃ vītināmetvā tassā maggāruḷhabhāvaṃ
ñatvā antonagarābhimukho pāyāsi. Sā antarāmagge theraṃ disvā
cintesi "appekadāhaṃ deyyadhamme sati ayyaṃ na passāmi,
appekadā me ayyaṃ passantiyā deyyadhammo na hoti, ajja pana
Ayyo ca diṭṭho, deyyadhammo cāyaṃ 1- atthi, karissati nu kho me
saṅgahanti. Sā bhattabhājanaṃ otāretvā theraṃ pañcappatiṭṭhitena
vanditvā "bhante `idaṃ lūkhaṃ vā paṇītaṃ  vāti acintetvā dāsassa
vo saṅgahaṃ karothāti āha. Thero pattaṃ upanāmetvā tāya
ekena hatthena bhājanaṃ dhāretvā ekena hatthena bhattaṃ dadamānāya
upaḍḍhabhatte dinne "alanti hatthena pattaṃ pidahi. Sā "bhante
ekova paṭiviṃso na sakkā dvidhā kātuṃ, tumhākaṃ dāsassa
idhalokasaṅgahaṃ akatvā paralokasaṅgahaṃ karotha, niravasesameva
dātukāmāmhīti vatvā sabbaṃ therassa patte patiṭṭhapetvā 2- "tumhehi
diṭṭhadhammasseva bhāginī assanti patthanaṃ akāsi. Thero "evaṃ
hotūti vatvā ṭhitakova anumodanaṃ katvā ekasmiṃ udakaphāsukaṭṭhāne
nisīditvā bhattakiccaṃ akāsi. Sāpi nivattitvā taṇḍule pariyesitvā
bhattaṃ paci. Puṇṇopi aḍḍhakarīsamattaṃ ṭhānaṃ kasitvā jighacchaṃ sahituṃ
asakkonto goṇe vissajjetvā ekaṃ rukkhacchāyaṃ pavisitvā maggaṃ
olokento nisīdi. Athassa bhariyā bhattaṃ ādāya gacchamānā taṃ
disvāva "esa jighacchāya pīḷito maṃ olokento nisinno:
sace  maṃ `ativiya te cirāyitanti tajjetvā patodayaṭṭhiyā paharissati,
mayā katakammaṃ niratthakaṃ bhavissati, paṭikaccevassa ārocessāmīti
cintetvā evamāha "sāmi ajjekadivasaṃ cittaṃ pasādehi, mā
mayā katakammaṃ niratthakaṃ  akāsi; ahaṃ hi pātova te bhattaṃ
@Footnote: 1. ca. (?).  2. Sī. patiṭṭhāpetvā.
Āharantī antarāmagge dhammasenāpatiṃ disvā tava bhattaṃ tassa
datvā puna gantvā bhattaṃ pacitvā āgatā, pasādehi sāmi
cittanti. So "kiṃ vadesi bhaddeti pucchitvā puna tamatthaṃ sutvā
"bhadde sādhu vata te kataṃ mama bhattaṃ ayyassa dadamānāya,
mayāpissa ajja pātova dantakaṭṭhañca mukhodakañca dinnanti
pasannamānaso taṃ vacanaṃ abhinanditvā ussūre laddhabhattatāya
kilantakāyo tassā aṅke sīsaṃ katvā niddaṃ okkami. Athassa
pātova kasitaṭṭhānaṃ paṃsucuṇṇaṃ upādāya sabbaṃ rattasuvaṇṇaṃ
kaṇikārapuppharāsi viya sobhamānaṃ aṭṭhāsi. So pabuddho oloketvā
bhariyamāha "bhadde etaṃ kasitaṭṭhānaṃ sabbaṃ mama suvaṇṇaṃ hutvā
paññāyati, kinnu kho me atiussūre laddhabhattatāya akkhīni
bhamantīti. [sāpi] "mayhaṃpi evameva paññāyatīti. So uṭṭhāya
tattha gantvā ekaṃ piṇḍaṃ gahetvā naṅgalasīse paharitvā
suvaṇṇabhāvaṃ ñatvā "aho ayyassa dhammasenāpatissa dinnadānena
ajjeva vipāko dassito, na kho pana sakkā ettakaṃ dhanaṃ
paṭicchādetvā paribhuñjitunti bhariyāya ābhataṃ bhattapātiṃ suvaṇṇassa
pūretvā rājakulaṃ gantvā raññā katokāso pavisitvā rājānaṃ
abhivādetvā, "kiṃ tātāti vutte, "deva ajja mayā kasitaṭṭhānaṃ
sabbaṃ suvaṇṇabharitameva hutvā ṭhitaṃ, suvaṇṇaṃ āharāpetuṃ vaṭṭatīti.
"kosi tvanti. "puṇṇo nāmāhanti. "kiṃ pana te ajja katanti.
"dhammasenāpatissa me ajja pātova dantakaṭṭhañca mukhodakañca
Dinnaṃ, bhariyāyapi me mayhaṃ āharaṇabhattaṃ tasseva dinnanti. Taṃ
sutvā rājā "ajjeva kira bho dhammasenāpatissa dinnadānena
vipāko dassitoti vatvā "tāta kiṃ karomīti pucchi. "bahūni
sakaṭasahassāni pahiṇitvā suvaṇṇaṃ āharāpethāti. Rājā sakaṭāni
pahiṇi. Rājapurisesu "rañño santakanti gaṇhantesu gahitaggahitaṃ
mattikāva hoti. Te gantvā rañño ārocetvā "tumhehi
`kinti vatvā gahitanti puṭṭhā "tumhākaṃ santakanti āhaṃsu. "na
mayhaṃ [tātā] santakaṃ, gacchatha, `puṇṇassa santakanti vatvā
gaṇhathāti. Te tathā kariṃsu. Gahitaggahitaṃ suvaṇṇameva ahosi. Taṃ
sabbaṃ āharitvā rājaṅgaṇe rāsiṃ akaṃsu. Asītihatthubbedho rāsi
ahosi. Rājā nāgare sannipātetvā "imasmiṃ nagare atthi
kassaci ettakaṃ suvaṇṇanti. "natthi devāti. "kiṃ panassa dātuṃ
vaṭṭatīti. "seṭṭhicchattaṃ devāti. Rājā "bahudhanaseṭṭhī nāma
hotūti mahantena bhogena saddhiṃ tassa seṭṭhicchattaṃ adāsi. Atha
naṃ so āha "mayaṃ deva ettakaṃ kālaṃ parakule vasimhā,
vasanaṭṭhānaṃ no dethāti. "tenahi passa, dakkhiṇato esa gumbo
paññāyati, etaṃ harāpetvā gehaṃ kārehīti purāṇaseṭṭhissa
gehaṭṭhānaṃ ācikkhi. So tasmiṃ ṭhāne katipāheneva gehaṃ kāretvā
gehappavesanamaṅgalañca chattamaṅgalañca ekatova karonto
sattāhaṃ buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Athassa
satthā dānānumodanaṃ karonto anupubbīkathaṃ kathesi. Dhammakathāvasāne
"puṇṇaseṭṭhī ca bhariyā cassa dhītā ca uttarāti tayopi janā
sotāpannā ahesuṃ.
     Aparabhāge rājagahaseṭṭhī puṇṇaseṭṭhino dhītaraṃ attano
puttassa vāresi. So "nāhaṃ dassāmīti vatvā, "mā evaṃ
karotu, ettakaṃ kālaṃ amhe nissāya vasanteneva te sampatti
laddhā, detu me puttassa dhītaranti vutte, "so micchādiṭṭhiko,
mama dhītā tīhi ratanehi vinā vattituṃ na sakkoti, nevassa dhītaraṃ
dassāmīti āha. Atha naṃ bahū seṭṭhigahapatikādayo kulaputtā "mā
tena saddhiṃ vissāsaṃ bhindi, dehissa dhītaranti yāciṃsu. So tesaṃ
vacanaṃ sampaṭicchitvā āsāḷhapuṇṇamāyaṃ dhītaraṃ adāsi. Sā
patikulaṃ gatakālato paṭṭhāya bhikkhuṃ vā bhikkhuniṃ vā upasaṅkamituṃ
dānaṃ vā dātuṃ dhammaṃ vā sotuṃ nālattha. Evaṃ aḍḍhatiyesu
māsesu vītivattesu sā santike ṭhitaṃ paricārikaṃ pucchi "idāni
kittakaṃ antovassaṃ avasiṭṭhanti. "aḍḍhamāso ayyeti. Sā pitu
sāsanaṃ pahiṇi "kasmā maṃ evarūpe bandhanāgāre pakkhipiṃsu? varaṃ
maṃ lakkhaṇāhataṃ katvā paresaṃ dāsiṃ sāvetuṃ, na evarūpassa
micchādiṭṭhikakulassa dātuṃ [varaṃ], āgatakālato paṭṭhāya
bhikkhudassanādīsu ekaṃpi puññaṃ kātuṃ na labhāmīti. Athassā pitā
"dukkhitā vata me dhītāti anattamanataṃ pavedetvā pañcadasa
kahāpaṇasahassāni pesesi "imasmiṃ nagare sirimā nāma gaṇikā
atthi, `devasikaṃ sahassaṃ gaṇhāti imehi kahāpaṇehi taṃ ānetvā
Sāmikassa padaparicārikaṃ katvā sayaṃ puññāni karotūti. Sā
sirimaṃ pakkosāpetvā "sahāyike ime kahāpaṇe gahetvā imaṃ
aḍḍhamāsaṃ tava sahāyakaṃ paricarāhīti āha. Sā "sādhūti sampaṭicchi.
Sā taṃ ādāya sāmikassa santikaṃ gantvā, tena sirimaṃ disvā
"kimidanti vutte, "sāmi imaṃ aḍḍhamāsaṃ mama sahāyikā tumhe
paricaratu, ahaṃ pana imaṃ aḍḍhamāsaṃ dānañceva dātukāmā dhammañca
sotukāmāti āha. So taṃ abhirūpaṃ [itthiṃ] disvā uppannasineho
"sādhūti sampaṭicchi. Uttarāpi kho buddhappamukhaṃ bhikkhusaṅghaṃ
nimantetvā "bhante imaṃ aḍḍhamāsaṃ aññattha agantvā idheva
bhikkhā gahetabbāti satthu paṭiññaṃ gahetvā "itodāni paṭṭhāya
yāva mahāpavāraṇā, tāva satthāraṃ upaṭṭhātuṃ dhammañca sotuṃ
labhissāmīti tuṭṭhamānasā "evaṃ yāguṃ pacatha, evaṃ pūve pacathāti
mahānase sabbakiccāni saṃvidahantī vicarati. Athassā sāmiko "sve
pavāraṇā bhavissatīti mahānasābhimukho vātapāne ṭhatvā "kinnu
kho karontī sā andhabālā vicaratīti olokento taṃ seṭṭhidhītaraṃ
sedakilinnaṃ chārikāya okiṇṇaṃ aṅgāramasimakkhitaṃ tathā saṃvidahitvā
vicaramānaṃ disvā "aho andhabālā evarūpe ṭhāne imaṃ
sirisampattiṃ nānubhoti, `muṇḍakasamaṇe upaṭṭhahissāmīti tuṭṭhacittā
vicaratīti hasitvā apagañchi. Tasmiṃ apagate tassa santike ṭhitā
sirimā "kinnu kho oloketvā esa hasīti teneva vātapānena
olokentī uttaraṃ disvā "imaṃ oloketvā iminā hasitaṃ,
Addhā imassa etāya saddhiṃ santhavo atthīti cintesi. Sā kira
aḍḍhamāsaṃ tasmiṃ gehe bāhirakaitthī hutvā vasamānāpi taṃ
sampattiṃ anubhavamānā attano bāhirakaitthībhāvaṃ ajānitvā "ahaṃ
gharasāminīti saññamakāsi. Sā uttarāya āghātaṃ bandhitvā
"dukkhamassā uppādessāmīti pāsādā oruyha mahānasaṃ pavisitvā
pūvapacanaṭṭhāne pakkuṭṭhitaṃ sappiṃ kaṭacchunā ādāya uttarābhimukhī 1-
pāyāsi. Uttarā taṃ āgacchantiṃ disvā "mama sahāyikāya mayhaṃ
mahāupakāro kato; cakkavāḷaṃ atisambādhaṃ, brahmaloko atinīco,
mama pana sahāyikāya guṇova mahanto; ahañhi etaṃ nissāya
dānañca dātuṃ dhammañca sotuṃ labhiṃ; sace mama etissā upari
kodho atthi, idaṃ sappi maṃ ḍahatu; sace natthi, mā ḍahatūti
taṃ mettāya phari. Tāya tassā matthake āsittaṃ pakkuṭṭhitasappi
sītudakaṃ viya ahosi. Atha naṃ "idaṃ sītalaṃ bhavissatīti puna kaṭacchuṃ
pūretvā ādāya āgacchantiṃ uttarāya dāsiyo disvā "apehi
dubbinīte, na tvaṃ amhākaṃ ayyāya upari pakkuṭṭhitaṃ sappiṃ
āsiñcituṃ anucchavikāti santajjentiyo ito cito ca uṭṭhāya
hatthehi ca pādehi ca pothetvā bhūmiyaṃ pātesuṃ. Uttarā tā
vāretuṃ nāsakkhi, athassā upari ṭhitā sabbā dāsiyo paṭibāhitvā
"kissa te evarūpaṃ bhāriyaṃ kammaṃ katanti sirimaṃ ovaditvā
uṇhodakena nahāpetvā satapākatelena abbhañji. Tasmiṃ khaṇe
@Footnote: 1. "uttarābhimukhinīti yuttataraṃ ña. va.
Sā attano bāhiritthībhāvaṃ ñatvā cintesi "mayā bhāriyaṃ kammaṃ
kataṃ sāmikassa hasitamattakāraṇā imissā upari pakkuṭṭhitaṃ sappiṃ
āsiñcantiyā, ayaṃ `gaṇhatha nanti dāsiyo na āṇāpetvā maṃ
viheṭhanakālepi sabbā dāsiyo paṭibāhitvā mayhaṃ kattabbameva
akāsi; sacāhaṃ imaṃ na khamāpessāmi, muddhā me sattadhā
phaleyyāti tassā pādamūle nipajjitvā "ayye jamāhi meti
āha. "ahaṃ sapītikā dhītā pitari khamante khamissāmīti. "hotu
ayye, pitaraṃpi te puṇṇaseṭṭhiṃ khamāpessāmīti. "puṇṇo mama
vaṭṭe janakapitā, vivaṭṭe janakapitari khamante panāhaṃ khamissāmīti.
"ko pana te vivaṭṭe janakapitāti. "sammāsambuddhoti. "mayhaṃ
tena saddhiṃ vissāso natthīti. "ahaṃ karissāmi, 1- satthā sve
bhikkhusaṅghaṃ ādāya idhāgamissati; tvaṃ yathāladdhaṃ sakkāraṃ gahetvā
idheva āgantvā taṃ khamāpehīti. Sā "sādhu ayyeti uṭṭhāya
attano gehaṃ gantvā pañcasatā parivāritthiyo āṇāpetvā
nānāvidhāni khādanīyāni ceva sūpeyyāni ca sampādetvā punadivase
taṃ sakkāraṃ ādāya uttarāya gehaṃ āgantvā buddhappamukhassa
bhikkhusaṅghassa patte patiṭṭhāpetuṃ avisahantī aṭṭhāsi. Taṃ sbbaṃ
gahetvā uttarā saṃvidahi. Sirimā bhattakiccāvasāne saddhiṃ parivārena
satthu pādamūle nipajji. Atha  naṃ satthā pucchi "ko te aparādhoti.
"bhante mayā hīyo idannāma kataṃ, atha me sahāyikā maṃ
viheṭhayamānā dāsiyo nivāretvā mayhaṃ upakārameva akāsi,
@Footnote: 1. ito paraṃ "yathāti padena bhavitabbaṃ.
Sāhaṃ imissā guṇaṃ jānitvā imaṃ khamāpesiṃ, atha maṃ esā
`tumhesu khamantesu khamissāmīti āhāti. "evaṃ kira uttareti.
"āma bhante, hīyo sīse me sahāyikāya pakkuṭṭhitasappi
āsittanti. "atha tayā kiṃ cintitanti. "cakkavāḷaṃ atisambādhaṃ,
brahmaloko atinīco, mama sahāyikāya guṇova mahanto;
ahañhi etaṃ nissāya dānañca dātuṃ dhammañca sotuṃ alatthaṃ;
sace me imissā upari kodho atthi, idaṃ maṃ ḍahatu, no ce,
mā ḍahatūti evaṃ cintetvā imaṃ mettāya phariṃ bhanteti. Satthā
"sādhu sādhu uttare, evaṃ kodhaṃ jinituṃ vaṭṭati; kodho hi nāma
akkodhena, akkosakaparibhāsako anakkosanena aparibhāsanena,
thaddhamaccharī attano santakassa dānena jinitabbo, musāvādī
saccavacanena jinitabboti vatvā imaṃ gāthamāha
      "akkodhena jine kodhaṃ,     asādhuṃ sādhunā jine,
       jine kadariyaṃ dānena,      saccenālikavādinanti.
     Tattha "akkodhenāti: kodhano hi puggalo akkodhena
hutvā jinitabbo. Asādhu abhaddako bhaddakena hutvā, kadariyo
thaddhamaccharī attano santakassa cāgacittena, alikavādī saccavacanena
jinitabbo; tasmā evamāha "akkodhena jine kodhaṃ .pe.
Saccenālikavādinanti.
     Desanāvasāne sirimā saddhiṃ pañcasatāhi itthīhi sotāpattiphale
patiṭṭhahīti.
                    Uttarāupāsikāvatthu.
                     -------------
             4. Moggallānattherapañhavatthu. (177)
     "saccaṃ bhaṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto
mahāmoggallānattherassa pañhaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye thero devacārikaṃ gantvā mahesakkhāya
devadhītāya vimānadvāre ṭhatvā taṃ attano santikaṃ āgantvā
vanditvā ṭhitaṃ evamāha "devadhīte mahatī te sampatti, kiṃ kammaṃ
katvā laddhāti. "mā maṃ bhante pucchathāti. Devadhītā kira attano
parittakammena lajjamānā evaṃ vadati. Sā pana therena "kathehiyevāti
vuccamānā āha "bhante mayā neva dānaṃ dinnaṃ, na pūjā katā, na
dhammo suto; kevalaṃ saccamattaṃ rakkhitanti. Thero aññānipi
vimānadvārāni gantvā āgatāgatā aparāpi devadhītaro pucchi.
Tāsupi tatheva nigūhitvā theraṃ paṭibāhituṃ asakkontīsu ekā
tāva āha "bhante mayā dānādīsu kataṃ nāma natthi, ahaṃ pana
kassapabuddhakāle parassa dāsī ahosiṃ. Tassā me sāmiko
ativiya caṇḍo pharuso gahitaggahiteneva kaṭṭhena vā kaliṅgarena
vā sīsaṃ bhindati, sāhaṃ uppanne kope `esa tava sāmiko
lakkhaṇāhataṃ vā taṃ kātuṃ nāsādīni vā te chindituṃ issaro,
mā kujjhīti attānameva paribhāsitvā kopaṃ nāma nākāsiṃ; tena
me ayaṃ sampatti laddhāti. Aparā āha "ahaṃ bhante ucchukkhettaṃ
Rakkhamānā ekassa bhikkhuno ekaṃ ucchuyaṭṭhiṃ adāsiṃ; aparā
`ekaṃ timbarusakaṃ adāsiṃ; aparā `ekaṃ elāḷukaṃ adāsiṃ; aparā
`ekaṃ phārusakaṃ adāsiṃ; aparā `ekaṃ mūlakamuṭṭhiṃ adāsiṃ; aparā
`ekaṃ nimbamuṭṭhiṃ adāsinti ādinā nayena attanā attanā kataṃ
parittakaṃ dānaṃ ārocetvā "iminā kāraṇena amhehi ayaṃ
sampatti laddhāti āhaṃsu. Thero tāhi katakammaṃ sutvā saggato
otaritvā satthāraṃ upasaṅkamitvā pucchi "sakkā nu kho bhante
saccakathanamattena kopanibbāpanamattena atiparittakena timbarusakādi-
dānamattena dibbasampattiṃ laddhunti. "kasmā maṃ moggallāna
pucchasi? nanu te devadhītāhi ayamattho kathitoti. "āma bhante,
labbhati maññe ettakena dibbasampattīti. Atha naṃ satthā
"moggallāna saccamattaṃ kathetvāpi kopamattaṃ jahitvāpi parittakaṃ
dānaṃ datvāpi devalokaṃ gacchatiyevāti vatvā imaṃ gāthamāha
      "saccaṃ bhaṇe, na kujjheyya,     dajjā appaṃpi yācito,
       etehi tīhi ṭhānehi         gacche devāna santiketi.
     Tattha "saccaṃ bhaṇeti: saccaṃ dīpeyya  vohareyya, sacce
patiṭṭhaheyyāti attho. Na kujjheyyāti: parassa na kujjheyya.
Yācitoti: yācakā nāma sīlavanto pabbajitā. Te hi kiñcāpi
"dethāti ayācitvāva gharadvāre tiṭṭhanti, atthato pana yācantiyeva
nāma; evaṃ sīlavantehi yācito appasmiṃpi deyyadhamme vijjamāne
Appamattakampi dadeyya. Etehi tīhīti: etesu ekenāpi kāraṇena
devalokaṃ gaccheyyāti attho.
        Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Moggallānattherapañhavatthu.
                   ----------------
                5. Bhikkhūhipuṭaṭhapañhavatthu. (178)
     "ahiṃsakā yeti imaṃ dhammadesanaṃ satthā sāketaṃ nissāya
añjanavane viharanto bhikkhūhi puṭṭhapañhaṃ ārabbha kathesi.
     Bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle
eko sāketavāsī mahallakabrāhmaṇo nagarato nikkhamanto
antaradvāre dasabalaṃ disvā pādesu nipatitvā gopphakesu daḷhaṃ
gahetvā "tāta nanu nāma puttehi jiṇṇakāle mātāpitaro
paṭijaggitabbā; kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na
dassesi? mayā tāva diṭṭhosi, mātaraṃpi passituṃ ehīti satthāraṃ
gahetvā attano gehaṃ agamāsi. Satthā tattha gantvā paññatte
āsane nisīdi saddhiṃ bhikkhusaṅghena. Brāhmaṇīpi āgantvā satthu
pādesu nipatitvā "tāta ettakaṃ kālaṃ kahaṃ gatosi? nanu nāma
mātāpitaro mahallakakāle upaṭṭhātabbāti vatvā puttadhītaro
"etha, bhātaraṃ vandathāti vandāpesi. Te ubhopi tuṭṭhamānasā
Buddhappamukhaṃ bhikkhusaṅghaṃ parivisitvā "bhante idheva nibaddhaṃ bhikkhaṃ
gaṇhathāti vatvā, "buddhā nāma ekaṭṭhāneyeva nibaddhaṃ bhikkhaṃ na
gaṇhantīti vutte, "tenahi bhante ye vo nimantetuṃ āgacchanti,
te amhākaṃ santike pahiṇeyyāthāti āhaṃsu. Satthā tato paṭṭhāya
nimantetuṃ āgate "gantvā brāhmaṇassa ārocethāti pesesi.
Te gantvā "mayaṃ svātanāya satthāraṃ nimantemāti brāhmaṇaṃ
vadanti. Brāhmaṇo punadivase attano gehato bhattabhājanasūpeyya-
bhājanāni ādāya satthu nisīdanaṭṭhānaṃ gacchati. Aññattha pana
nimantane asati satthā brāhmaṇasseva gehe bhattakiccaṃ karoti.
Te ubhopi attano deyyadhammaṃ niccakālaṃ tathāgatassa dentā
dhammakathaṃ suṇantā anāgāmiphalaṃ pāpuṇiṃsu.
     Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso asuko nāma
brāhmaṇo `tathāgatassa suddhodano pitā, mahāmāyā mātāti
jānāti, jānantova saddhiṃ brāhmaṇiyā tathāgataṃ `amhākaṃ
puttoti vadati, satthāpi tatheva adhivāsesi; kinnukho kāraṇanti.
Satthā tesaṃ kathaṃ sutvā "bhikkhave ubhopi te attano puttameva
`puttoti vadantīti vatvā atītaṃ āhari 1- "bhikkhave ayaṃ brāhmaṇo
atīte nirantaraṃ pañca jātisatāni mayhaṃ pitā ahosi, pañca
jātisatāni cullapitā, pañca jātisatāni mahāpitā; sāpi brāhmaṇī
nirantarameva pañca jātisatāni mayhaṃ mātā ahosi, pañca
@Footnote: 1. āharitvāti pubbakālakiriyāpadena bhavitabbaṃ.
Jātisatāni cullamātā, pañca jātisatāni mahāmātā; evāhaṃ
diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaḍḍho, diyaḍḍhajātisahassaṃ
brāhmaṇiyā hatthe saṃvaḍḍhoti tīṇi jātisahassāni tesaṃ puttabhāvaṃ
dassetvā imā gāthā abhāsi
       "yasmiṃ mano nivīsati,     cittañcāpi pasīdati,
        adiṭṭhapubbake pose    kāmaṃ tasmiṃpi vissase.
        Pubbeva sannivāsena    paccuppannahitena vā
        evantaṃ jāyate pemaṃ   uppalaṃva yathodaketi.
     Satthā temāsameva taṃ kulaṃ nissāya vihāsi. Te ubhopi
arahattaṃ sacchikatvā parinibbāyiṃsu. Atha nesaṃ mahāsakkāraṃ katvā
ubhopi ekakūṭāgārameva āropetvā nīhariṃsu. Satthāpi pañcasata-
bhikkhuparivāro tehi saddhiṃyeva āḷāhanaṃ agamāsi. "buddhānaṃ kira
mātāpitaro kālakatāti mahājano nikkhami. Satthā āḷāhanasamīpe
ekaṃ sālaṃ pavisitvā aṭṭhāsi. Manussā satthāraṃ vanditvā
ekamante ṭhatvā "bhante `mātāpitaro vo kālakatāti mā
cintayitthāti satthārā saddhiṃ paṭisanthāraṃ karonti. Satthā te
"mā evaṃ avacutthāti appaṭikkhipitvāva parisāya ajjhāsayaṃ
oloketvā taṃkhaṇānurūpaṃ dhammaṃ desento
      "appaṃ vata jīvitaṃ idaṃ,    oraṃ vassasatāpi mīyati,
       yo cepi aticca jīvati,  athakho so jarasāpi mīyatīti
Idaṃ jarāsuttaṃ 1- kathesi. Desanāvasāne caturāsītiyā pāṇasahassānaṃ
dhammābhisamayo ahosi. Bhikkhū brāhmaṇassa ca brāhmaṇiyā ca
parinibbutabhāvaṃ ajānantā "bhante tesaṃ ko abhisamparāyoti
pucchiṃsu. Satthā "bhikkhave evarūpānaṃ asekhamunīnaṃ abhisamparāyo
nāma natthi, evarūpā hi accutaṃ amataṃ mahānibbānameva pāpuṇantīti
vatvā imaṃ gāthamāha
     "ahiṃsakā ye munayo      niccaṃ kāyena saṃvutā,
      te yanti accutaṃ ṭhānaṃ,   yattha gantvā na socareti.
     Tattha "munayoti: moneyyappaṭipadāya maggaphalappattā
asekhamunayo. Kāyenāti: desanāmattamevetaṃ. Tīhipi dvārehi saṃvutāti
attho. Accutanti: sassataṃ. Ṭhānanti: akuppaṭṭhānaṃ dhuvaṭṭhānaṃ.
Yatthāti: yasmiṃ gantvā na socanti na vihaññanti, taṃ nibbānaṭṭhānaṃ
gacchantīti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                    Bhikkhūhipuṭṭhapañhavatthu.
                      -----------
@Footnote: 1. khu. su. 25/42.
                  6. Puṇṇadāsīvatthu. (179)
     "sadā jāgaramānānanti imaṃ dhammadesanaṃ satthā gijjhakūṭe
pabbate viharanto puṇṇaṃ nāma rājagahaseṭṭhino dāsiṃ ārabbha
kathesi.
     Tassā kira ekadivasaṃ koṭṭanatthāya bahū vīhī adāsi. Sā
rattiṃ padīpaṃ jāletvā vīhī koṭṭentī vissamanatthāya sedatintena
gattena bahi vāte aṭṭhāsi. Tasmiṃ samaye dabbo mallaputto
bhikkhūnaṃ senāsanappaññāpako hoti. So dhammaṃ sutvā attano
attano senāsanaṃ gacchantānaṃ bhikkhūnaṃ aṅguliṃ jāletvā purato
purato maggadesanatthāya gacchante bhikkhū nimmini. Puṇṇā
tenālokena pabbate vicarante bhikkhū disvā "ahaṃ tāva attano
dukkhena upaddutā imāyapi velāya 1- niddaṃ na upemi, bhadantā
kiṃkāraṇā na niddāyantīti cintetvā "addhā ettha kassaci
bhikkhuno aphāsukaṃ vā bhavissati, dīghajātikena vā upaddavo
bhavissatīti saññaṃ katvā pātova kuṇḍakaṃ ādāya udakena
temetvā hatthatale pūvaṃ katvā aṅgāresu pacitvā ucchaṅge
katvā "titthamagge khādissāmīti ghaṭaṃ ādāya titthābhimukhī 2-
pāyāsi. Satthāpi gāmaṃ pavisituṃ tameva maggaṃ paṭipajji. Sā
satthāraṃ disvā [cintesi] "aññesu divasesu satthari diṭṭhepi
@Footnote: 1. imissaṃpi velāyanti yuttapadena bhavitabbaṃ.
@2. titthābhimukhinīti bhavitabbaṃ ña. va.
Mama deyyadhammo na hoti, deyyadhamme sati satthāraṃ na passāmi;
idāni pana me deyyadhammo ca atthi, satthā ca sammukhībhūto;
sace `lūkhaṃ vā paṇītaṃ vāti acintetvā gaṇheyya, dadeyyāhaṃ
imaṃ pūvanti cintetvā ghaṭaṃ ekamante nikkhipitvā satthāraṃ
vanditvā "bhante imaṃ lūkhaṃ dānaṃ paṭiggaṇhantā mama saṅgahaṃ
karothāti āha. Satthā ānandattheraṃ oloketvā tena nīharitvā
dinnaṃ mahārājadattiyaṃ pattaṃ upanāmetvā pūvaṃ gaṇhi. Puṇṇāpi
taṃ satthu patte patiṭṭhapetvā pañcappatiṭṭhitena vanditvā
"bhante tumhehi diṭṭhadhammoyeva me samijjhatūti āha. Satthā
"evaṃ hotūti ṭhitakova anumodanaṃ akāsi. Puṇṇāpi cintesi
"kiñcāpi me satthā saṅgahaṃ karonto pūvaṃ gaṇhi, na pana taṃ
khādissati; addhā purato kākassa vā sunakhassa vā datvā
rañño vā mahāmattassa vā gehaṃ gantvā paṇītabhojanaṃ bhuñjissatīti.
Satthāpi "kinnu kho esā cintesīti tassā cittavāraṃ ñatvā
ānandattheraṃ oloketvā nisīdanākāraṃ dassesi. Thero cīvaraṃ
paññāpetvā adāsi. Satthā bahinagareyeva nisīditvā  bhattakiccamakāsi.
Devatā sakalacakkavāḷagabbhe devamanussānaṃ upakappanakaṃ ojaṃ madhupaṭalaṃ
viya pīḷetvā tattha pakkhipiṃsu. Puṇṇā ca olokentī aṭṭhāsi.
Bhattakiccāvasāne thero udakaṃ adāsi. Satthā katabhattakicco
puṇṇaṃ āmantetvā "kasmā tvaṃ puṇṇe mama sāvake paribhavīti
āha. "na paribhavāmi bhanteti. "atha tayā mama sāvake oloketvā
Kiṃ kathitanti. "ahaṃ tāva iminā dukkhupaddavena niddaṃ na upemi,
bhadantā kimatthaṃ niddaṃ na upenti, addhā kassaci aphāsukaṃ
vā bhavissati, dīghajātikena vā upaddavo bhavissatīti ettakaṃ
bhante mayā cintitanti. Satthā tassā vacanaṃ sutvā "puṇṇe tvaṃ
tāva attano dukkhupaddavena na niddāyasi, mama pana sāvakā
sadā jāgariyaṃ anuyuttatāya na niddāyantīti vatvā imaṃ gāthamāha
       "sadā jāgaramānānaṃ       ahorattānusikkhinaṃ
        nibbānaṃ adhimuttānaṃ       aṭṭhaṃ gacchanti āsavāti.
     Tattha "ahorattānusikkhinanti: divā ca rattiñca tisso
sikkhā sikkhamānānaṃ. Nibbānaṃ adhimuttānanti: nibbānajjhāsayānaṃ.
Aṭṭhaṃ gacchantīti: evarūpānaṃ sabbepi āsavā aṭṭhaṃ vināsaṃ
natthibhāvaṃ gacchantīti attho.
     Desanāvasāne yathāṭhitāva puṇṇā sotāpattiphale patiṭṭhahi.
Sampattaparisāyapi sātthikā desanā ahosi.
     Satthā kuṇḍakaaṅgārapūvena bhattakiccaṃ katvā vihāraṃ agamāsi.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "dukkaraṃ āvuso sammāsambuddhena
kataṃ puṇṇāya dinnena kuṇḍakaaṅgārapūvena bhattakiccaṃ
karontenāti. Satthā āgantvā "kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "na
bhikkhave idāneva, pubbepi mayā imāya dinnaṃ kuṇḍakaṃ
paribhuttamevāti vatvā atītaṃ āharitvā
      "bhutvā tiṇaparighāsaṃ         bhutvā ācāmakuṇḍakaṃ
       etante bhojanaṃ āsi      kasmādāni na bhuñjasi?
       yattha posaṃ na jānanti      jātiyā vinayena vā,
       bahu 1- tattha mahābrahme   api ācāmakuṇḍakaṃ,
       tvañca kho maṃ pajānāsi     `yadisāyaṃ hayuttamo'
       jānanto jānamāgamma      na te bhakkhāmi kuṇḍakanti
imaṃ kuṇḍakasindhavapotakajātakaṃ 2- vitthāretvā kathesīti.
                      Puṇṇadāsīvatthu.
                       ---------
                 7. Atulaupāsakavatthu. (180)
     "porāṇametanti imaṃ dhammadesanaṃ satthā jetavane viharanto
atulannāma upāsakaṃ ārabbha kathesi.
     So hi sāvatthīvāsī upāsako pañcasataupāsakaparivāro
ekadivasaṃ te upāsake ādāya dhammassavanatthāya vihāraṃ gantvā
revatattherassa santike dhammaṃ sotukāmo hutvā revatattheraṃ
vanditvā nisīdi. So panāyasmā paṭisallānārāmo sīho viya
ekacaro; tasmā tena saddhiṃ na kiñci kathesi. So "ayaṃ thero na
kiñci kathesīti kuddho uṭṭhāya sārīputtattherassa santikaṃ gantvā
@Footnote: 1. pāliyaṃ pahunti dissati.   2. khu. jā. 27/100 tadaṭṭhakathā. 4/23.
Ekamantaṃ ṭhito, therena "kenatthena āgatatthāti vutte, "bhante
ahaṃ ime upāsake ādāya dhammassavanatthāya revatattheraṃ upasaṅkamiṃ,
tassa me thero na kiñci kathesi, sohaṃ tassa kujjhitvā idhāgato;
dhammaṃ me kathethāti āha. Atha thero "tenahi upāsakā nisīdathāti
bahukaṃ katvā abhidhammakathaṃ kathesi. Upāsako "abhidhammakathā nāma
atisaṇhā atisukhumā, thero bahuṃ abhidhammameva kathesi, amhākaṃ
iminā ko atthoti kujjhitvā parisaṃ ādāya ānandattherassa
santikaṃ agamāsi; therenāpi "kiṃ upāsakāti vutte, "bhante mayaṃ
dhammassavanatthāya revatattheraṃ upasaṅkamimhā, tassa santike
allāpasallāpamattaṃpi alabhitvā kuddhā sārīputtattherassa santikaṃ
āgamimhā, 1- sopi no atisaṇhaṃ bahuṃ abhidhammameva kathesi, `iminā
amhākaṃ ko atthoti etassāpi kujjhitvā idhāgatamha; kathehi
no bhante dhammakathanti. "tenahi nisīditvā suṇāthāti. Thero tesaṃ
suviññeyyaṃ katvā appakameva dhammaṃ kathesi. Te therassāpi
kujjhitvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīdiṃsu. Atha ne
satthā āha "kasmā upāsakā āgatatthāti. "dhammassavanatthāya
bhanteti. "suto pana vo dhammoti. "bhante mayaṃ ādito revatattheraṃ
upasaṅkamimhā, so amhehi saddhiṃ na kiñci kathesi, tassa
kujjhitvā sārīputtattheraṃ  upasaṅkamimhā, tena no bahu
abhidhammo kathito, taṃ asallakkhetvā kujjhitvā ānandattheraṃ
@Footnote: 1. Sī. Ma. Yu. agamimhā.
Upasaṅkamimhā, tena no appamattakova dhammo kathito,
tassāpi kujjhitvā idhāgatamhāti. Satthā tassa kathaṃ sutvā
"atula porāṇato paṭṭhāya āciṇṇamevetaṃ, tuṇhībhūtampi bahukathaṃpi
mandakathaṃpi garahantiyeva, ekantaṃ garahitabboyeva hi pasaṃsitabboyeva
vā natthi; rājānopi ekacce nindanti ekacce pasaṃsanti,
mahāpaṭhavimpi, candimasuriyepi, ākāsādayopi, catupparisamajjhe
nisīditvā dhammaṃ kathentaṃ sammāsambuddhaṃpi ekacce nindanti
ekacce pasaṃsanti; andhabālānaṃ hi nindā vā pasaṃsā vā appamāṇaṃ;
paṇḍitena pana medhāvinā nindito nindito nāma, pasaṃsito pasaṃsito
nāma hotīti vatvā imā gāthā abhāsi
         "porāṇametaṃ atula,      netaṃ ajjatanāmiva,
          nindanti tuṇhīmāsīnaṃ,     nindanti bahubhāṇinaṃ,
          mitabhāṇiṃpi nindanti       natthi loke anindito,
          na cāhu na ca bhavissati    na cetarahi vijjati
          ekantaṃ nindito poso   ekantaṃ vā pasaṃsito;
          yañce viññū pasaṃsanti     anuvicca suve suve
          acchiddavuttiṃ medhāviṃ     paññāsīlasamāhitaṃ,
          nikkhaṃ jambonadasseva     ko taṃ ninditumarahati,
          devāpi naṃ pasaṃsanti,     brahmunāpi pasaṃsitoti.
      Tattha "porāṇametanti: purāṇakaṃ etaṃ. Atulāti taṃ upāsakaṃ
ālapati. Netaṃ ajjatanāmivāti: idaṃ nindanaṃ vā pasaṃsanaṃ vā ajjatanaṃ
Adhunā uppannaṃ viya na hoti. Tuṇhīmāsīnampi hi "kiṃ eso
mūgo viya badhiro viya kiñci ajānanto viya tuṇhī hutvā
nisinnoti nindanti, bahubhāṇinaṃpi "kiṃ esa vātāhatatālapaṇṇaṃ
viya kaṭakaṭāyati, imassa kathāya pariyantoyeva natthīti nindanti,
mitabhāṇīnaṃpi "kiṃ esa suvaṇṇahiraññaṃ viya attano vacanaṃ maññamāno
ekaṃ vā dve vā vatvā tuṇhī hotīti nindanti: evaṃ sabbathāpi
imasmiṃ loke anindito nāma natthīti attho. Na cāhūti;
atītepi nāhosi, anāgatepi na bhavissati. Yañce viññūti:
bālānaṃ nindā vā pasaṃsā vā appamāṇaṃ, yaṃ pana paṇḍitā
divase divase anuvicca nindākāraṇaṃ vā pasaṃsākāraṇaṃ vā jānitvā
[pasaṃsanti] acchiddāya vā sikkhāya acchiddāya vā jīvitavuttiyā
samannāgatattā acchiddavuttiṃ dhammojappaññāya samannāgatattā
medhāviṃ lokiyalokuttarappaññāya ceva catuppārisuddhisīlena ca
samannāgatattā paññāsīlasamāhitaṃ pasaṃsanti, taṃ suvaṇṇadosavirahitaṃ
ghaṭṭanamajjanakkhamaṃ jambūnadanikkhaṃ viya ko ninditumarahatīti attho.
Devāpīti: devāpi paṇḍitamanussāpi taṃ bhikkhuṃ uṭṭhāya thomenti
pasaṃsanti. Brahmunāpīti: na kevalaṃ devamanussā, dasasahassacakkavāḷe
mahābrahmehipi esa pasaṃsitoyevāti attho.
      Desanāvasāne pañcasatāpi te upāsakā sotāpattiphale
patiṭṭhahiṃsūti.
                     Atulaupāsakavatthu.
                      -----------
                8. Chabbaggiyabhikkhuvatthu. (181)
      "kāyappakopanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
chabbaggiye bhikkhū ārabbha kathesi.
      Ekadivasaṃ hi satthā tesaṃ ubhohi hatthehi yaṭṭhiyo gahetvā
kaṭṭhapādukaṃ āruyha piṭṭhipāsāṇe caṅkamantānaṃ "khaṭakhaṭāti
saddaṃ sutvā "ānanda kiṃsaddo nāmesoti pucchitvā "../../bdpicture/chabbaggiyānaṃ
kaṭṭhapādukaṃ āruyha caṅkamantānaṃ khaṭakhaṭasaddoti sutvā sikkhāpadaṃ
paññāpetvā "bhikkhunā nāma kāyādīni rakkhituṃ vaṭṭatīti vatvā
dhammaṃ desento imā gāthā abhāsi
        "kāyappakopaṃ rakkheyya,     kāyena saṃvuto siyā,
         kāyaduccaritaṃ hitvā        kāyena sucaritaṃ care;
         vacīpakopaṃ rakkheyya,       vācāya saṃvuto siyā,
         vacīduccaritaṃ hitvā         vācāya sucaritaṃ care;
         manopakopaṃ rakkheyya,      manasā saṃvuto siyā,
         manoduccaritaṃ hitvā        manasā sucaritaṃ care;
         kāyena saṃvutā dhīrā,      atho vācāya saṃvutā,
         manasā saṃvutā dhīrā,       te ve suparisaṃvutāti.
      Tattha "kāyappakopanti: tividhaṃ kāyaduccaritaṃ rakkheyya. Kāyena
saṃvutoti: kāyadvāre duccaritappavesanaṃ nivāretvā saṃvuto pihitadvāro
siyā; yasmā pana kāyaduccaritaṃ hitvā kāyasucaritaṃ caranto ubhayaṃpetaṃ
Karoti; tasmā "kāyaduccaritaṃ hitvā kāyena sucaritaṃ careti vuttaṃ.
Anantaragāthāsupi eseva nayo. Kāyena saṃvutā dhīrāti: ye paṇḍitā
pāṇātipātādīni akarontā kāyena saṃvutā nāma, musāvādādīni
akarontā vācāya saṃvutā nāma, abhijjhādīni asamuṭṭhāpentā
manasā saṃvutā nāma; te idha lokasmiṃ suparisaṃvutā surakkhitā
sugopitā supihitadvārāti attho.
       Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                     Chabbaggiyabhikkhuvatthu.
                  Kodhavaggavaṇṇanā niṭṭhitā.
                     Sattarasamo vaggo


             The Pali Atthakatha in Roman Book 23 page 159-189. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=23&A=3173&w=Evaṃ_tÄ«su_vayesu_asakkonto_aññatarasmiṃpi_vaye_paṇá¸itapuriso              ÍÃö¡¶ÒºÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=23&A=3173              ÍèÒ¹ÍÃö¡¶Òá»Åä·Â :- http://84000.org/tipitaka/attha/attha.php?b=25&i=27              à¹×éͤÇÒÁ¾ÃÐäµÃ»Ô®¡©ºÑºËÅǧ :- http://84000.org/tipitaka/read/r.php?B=25&A=862              ¾ÃÐäµÃ»Ô®¡©ºÑººÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=851              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=851              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

ºÑ¹·Ö¡ ö ¡ØÁÀҾѹ¸ì ¾.È. òõöñ. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡÍÃö¡¶Ò©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]