¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

          tiṇṇamaññataraṃ yāmaṃ        paṭijaggeyya paṇḍitoti.
      Tattha "yāmanti: satthā attano dhammissaratāya ceva
desanākusalatāya ca idha tiṇṇaṃ vayānaṃ aññataraṃ vayaṃ yāmanti katvā
dasseti. Tasmā evamettha attho veditabbo "sace attānaṃ
piyaṃ jāneyya, rakkheyya naṃ surakkhitaṃ; yathā so surakkhito hoti,
evantaṃ rakkheyya. Tattha, sace gihī samāno `attānaṃ rakkhissāmīti
upari pāsādatale susaṃvutaṃ gabbhaṃ pavisitvā sampannarakkho hutvā
Vasantopi; pabbajito hutvā susaṃvute pidahitadvāravātapāne leṇe
viharantopi attānaṃ na rakkhatiyeva. Gihī samāno pana yathābalaṃ
dānasīlādīni puññāni karonto, pabbajito vā pana
vattappaṭivattapariyattimanasikāresu ussukkaṃ āpajjanto attānaṃ rakkhati
nāma. Evaṃ tīsu vayesu asakkonto aññatarasmiṃpi vaye paṇḍitapuriso
attānaṃ paṭijaggatiyeva. Sace hi gihibhūto paṭhamavaye khiḍḍāpasutatāya
kusalaṃ kātuṃ na sakkoti. Majjhimavaye appamattena hutvā kusalaṃ
kātabbaṃ. Sace majjhimavaye puttadāraṃ posento kusalaṃ kātuṃ na
sakkoti, pacchimavaye kātabbameva. Evaṃpi tena attā paṭijaggito va
hoti. Evaṃ akarontassa pana attā piyo nāma na hoti,
apāyaparāyanameva naṃ karoti. Sace pana pabbajito paṭhamavaye
sajjhāyaṃ karonto dhārento vācento vattappaṭivattaṃ karonto
pamādaṃ āpajjati, majjhimavaye appamattena samaṇadhammo kātabbo.
Sace pana paṭhamavaye uggahitapariyattiyā aṭṭhakathāvinicchayaṃ kāraṇañca
pucchanto majjhimavaye pamādaṃ āpajjati, pacchimavaye appamattena
samaṇadhammo kātabbo. Evaṃpi tena attā paṭijaggitova hoti.
Evaṃ akarontassa pana attā piyo nāma na hoti, pacchānutāpeneva
naṃ tāpetīti.
      Desanāvasāne bodhirājakumāro sotāpattiphale patiṭṭhahi.
Sampattaparisāyapi sātthikā dhammadesanā ahosīti.
                    Bodhirājakumāravatthu.
                      -----------
               2. Upanandasakyaputtavatthu. (128)
      "attānameva paṭhamanti imaṃ dhammadesanaṃ satthā jetavane
viharanto upanandaṃ sakyaputtaṃ ārabbha kathesi.
      So kira thero dhammakathaṃ kathetuṃ cheko. Tassa appicchatādip-
paṭisaṃyuttaṃ dhammakathaṃ sutvā bahū bhikkhū taṃ cīvarehi pūjetvā
dhūtaṅgāni samādayiṃsu. Tehi vissaṭṭhaparikkhāre soeva gaṇhi.
So ekasmiṃ antovasse upakkaṭṭhe janapadaṃ agamāsi. Atha naṃ
ekasmiṃ vihāre daharasāmaṇerā dhammakathikappemena "bhante idha
vassaṃ upethāti vadiṃsu. "idha kittakaṃ vassāvāsikaṃ labbhatīti
pucchitavā, tehi "ekeko sāṭakoti vutte, tattha upāhanā
ṭhapetvā aññaṃ vihāraṃ agamāsi, dutiyaṃ vihāraṃ gantvā "idha
kiṃ labbhatīti pucchitvā, "dve sāṭakāti vutte, kattarayaṭṭhiṃ
ṭhapesi; tatiyaṃ vihāraṃ gantvā "idha kiṃ labbhatīti pucchitvā,
"tayo sāṭakāti vutte, udakatumbaṃ ṭhapesi; catutthaṃ vihāraṃ
gantvā "idha kiṃ labbhatīti pucchitvā, "cattāro sāṭakāti
vutte, "sādhu idha vasissāmīti tattha vassaṃ upagantvā
gahaṭṭhānañceva bhikkhūnañca dhammakathaṃ kathesi. Te naṃ bahūhi vatthehi
ceva cīvarehi ca pūjesuṃ. So vutthavasso itaresupi vihāresu sāsanaṃ
pesetvā "mayā parikkhārassa ṭhapitattā vassāvāsikaṃ laddhabbaṃ,
taṃ me pahiṇantūti sabbaṃ āharāpetvā yānakaṃ pūretvā pāyāsi.
Athekasmiṃ vihāre dve daharabhikkhū dve sāṭake ekañca kambalaṃ
labhitvā "tuyhaṃ sāṭakā hontu, mayhaṃ kambaloti bhājetuṃ
asakkontā maggasamīpe nisīditvā vivadanti. Te taṃ [theraṃ]
āgacchantaṃ disvā "bhante tumhe no bhājetvā dethāti vadiṃsu.
"tumheyeva bhājethāti. "na sakkoma bhante, tumhe no bhājetvā
dethāti. "mama vacane ṭhassathāti. "āma ṭhassāmāti. "tenahi sādhūti
so tesaṃ dve sāṭake datvā "ayaṃ dhammakathaṃ kathentānaṃ amhākaṃ
pārupanaṃ hotūti 1- mahagghakambalaṃ 2- ādāya pakkāmi. Daharabhikkhū
vippaṭisārino hutvā satthu santikaṃ gantvā tamatthaṃ ārocesuṃ.
Satthā "na bhikkhave idānevesa tumhākaṃ santakaṃ gahetvā tumhe
vippaṭisārino karoti, pubbepi akāsiyevāti vatvā atītaṃ āhari:
      "atītasmiṃ hi "anutīracārī ca gambhīracārī cāti dve uddā
mahantaṃ rohitamacchaṃ labhitvā "mayhaṃ sīsaṃ hotu, tava naṅguṭṭhanti
vivādāpannā bhājetuṃ asakkontā ekaṃ sigālaṃ disvā āhaṃsu
"mātula imaṃ no bhājetvā dehīti. "ahaṃ raññā vinicchayaṭṭhāne
ṭhapito, tattha ciraṃ nisīditvā jaṅghavihāratthāya āgatomhi,
idāni me okāso natthīti. "mātula mā evaṃ karotha, bhājetvāeva
no dethāti. "mama vacane ṭhassathāti. "ṭhassāma mātulāti.
"tenahi sādhūti so sīsaṃ chinditvā ekamante akāsi, naṅguṭṭhaṃ
ekamante; katvā ca pana "tātā yena vo anutīre caritaṃ, so
@Footnote: 1. Sī. Yu. pārupaṇāraho' ti. Ma. pārupanāraho' ti.
@2. Ma. mahagghaṃ kambalaṃ.
Naṅguṭṭhaṃ gaṇhātu; yena gambhīre caritaṃ, tassa sīsaṃ hotu; ayaṃ
pana majjhimo khaṇḍo mama vinicchayadhamme ṭhitassa bhavissatīti te
saññāpento
          "anutīracārino naṅguṭṭhaṃ,    sīsaṃ gambhīracārino,
           athāyaṃ majjhimo khaṇḍo     dhammaṭṭhassa bhavissatīti 1-
imaṃ gāthaṃ vatvā majjhimakhaṇḍaṃ ādāya pakkāmi. Tepi vippaṭisārino
taṃ oloketvā aṭṭhaṃsu.
      Satthā imaṃ atītaṃ dassetvā "evamesa atītepi tumhe
vippaṭisārino akāsiyevāti te bhikkhū saññāpetvā upanandaṃ
garahanto "bhikkhave paraṃ ovadantena nāma paṭhamameva attā
paṭirūpe patiṭṭhāpetabboti vatvā imaṃ gāthamāha
          "attānameva paṭhamaṃ       paṭirūpe nivesaye,
           athaññamanusāseyya,      na kilisseyya paṇḍitoti.
      Tattha "paṭirūpe nivesayeti: anucchavike guṇe patiṭṭhāpeyya.
Idaṃ vuttaṃ hoti "yo appicchatādiguṇehi vā ariyavaṃsappaṭipadādīhi
vā paraṃ anusāsitukāmo, so attānameva paṭhamaṃ tasmiṃ guṇe
patiṭṭhāpeyya; evaṃ patiṭṭhāpetvā athaññaṃ tehi guṇehi anusāseyya.
Attānaṃ hi tattha anivesetvā kevalaṃ parameva anusāsamāno parato
nindaṃ labhitvā kilissati nāma. Tattha attānaṃ nivesetvā anusāsamāno
parato pasaṃsaṃ labhati; tasmā na kilissati nāma. Evaṃ karonto
@Footnote: 1. khu. jā. sattaka. 27/216 tadaṭṭhakathā. 5/137.
Paṇḍito na kilisseyyāti.
      Desanāvasāne te dve bhikkhū sotāpattiphale patiṭṭhahiṃsu.
Mahājanassāpi sātthikā desanā ahosīti.
                    Upanandasakyaputtavatthu.
                     ------------
               3. Padhānikatissattheravatthu. (129)
      "attānañceti imaṃ dhammadesanaṃ satthā jetavane viharanto
padhānikatissattheraṃ ārabbha kathesi.
      So kira satthu santike kammaṭṭhānaṃ gahetvā pañcasate bhikkhū
ādāya araññe vassaṃ upagantvā "āvuso dharamānakabuddhassa
vo santike kammaṭṭhānaṃ gahitaṃ, appamattā samaṇadhammaṃ karothāti
ovaditvā sayaṃ gantvā nipajjitvā supati. Te bhikkhū paṭhamayāme
caṅkamitvā majjhimayāme vihāraṃ pavisanti. So niddāyitvā
pabuddhakāle tesaṃ santikaṃ gantvā "kiṃ tumhe `nipajjitvā
niddāyissāmāti āgatā? sīghaṃ nikkhamitvā samaṇadhammaṃ karothāti
vatvā sayaṃ gantvā tatheva supati. Itare majjhimayāme bahi
caṅkamitvā pacchimayāme vihāraṃ pavisanti. So punapi pabujjhitvā
tesaṃ santikaṃ gantvā te vihārā nīharitvā sayaṃ puna gantvā
supateva. Tasmiṃ niccakālaṃ evaṃ karonte, te bhikkhū sajjhāyaṃ vā
Kammaṭṭhānaṃ vā manasikātuṃ nāsakkhiṃsu. Cittaṃ aññathattaṃ agamāsi.
Te "amhākaṃ ācariyo ativiya āraddhaviriyo, pariggaṇhissāma
nanti pariggaṇhantā tassa kiriyaṃ disvā "naṭṭhamhāvuso, ācariyo
no tuccharavaṃ ravatīti vadiṃsu. Tesaṃ ativiya kilamantānaṃ ekabhikkhupi
visesaṃ nibbattetuṃ nāsakkhi. Te vutthavassā satthu santikaṃ gantvā
satthārā katappaṭisanthārā "kiṃ bhikkhave appamattā hutvā
samaṇadhammaṃ karitthāti pucchitā tamatthaṃ ārocesuṃ. Satthā "na
bhikkhave idāneva, pubbepesa tumhākaṃ antarāyamakāsiyevāti vatvā
tehi yācito
          "amātāpitusaṃvaḍḍho    anācariyakule vasaṃ
           nāyaṃ kālamakālaṃ vā  abhijānāti kukkuṭoti
imaṃ akālaravakukkuṭajātakaṃ 1- vitthāretvā "bhikkhave paraṃ ovadantena
nāma attā sudanto kātabbo, evaṃ ovadanto hi sudanto
hutvā dameti nāmāti vatvā imaṃ gāthamāha
          "attānañce tathā kayirā,   yathaññamanusāsati,
           sudanto vata dametha,       attā hi kira duddamoti.
      Tassattho "yathā bhikkhu `paṭhamayāmādīsu caṅkamitabbantivatvā
paraṃ ovadati, sayaṃ caṅkamanādīni adhiṭṭhahanto attānañce tathā
kayirā, yathaññamanusāsati. Evaṃ sante sudanto vata damethāti:
yena guṇena paraṃ anusāsati tena attanā sudanto hutvā dameyya.
@Footnote: 1. khu. jā. eka. 27/38. tadaṭṭhakathā. 2/302.
Attā hi kira duddamoti; ayaṃ hi attā nāma duddamo. Tasmā
yathā so sudanto hoti, tathā dametabboti.
        Desanāvasāne pañcasatāpi te bhikkhū arahattaṃ pāpuṇiṃsūti.
                   Padhānikatissattheravatthu.
                    ---------------
             4. Kumārakassapattheramātuvatthu. (130)
      "attā hi attano nāthoti imaṃ dhammadesanaṃ satthā
jetavane viharanto kumārakassapattherassa mātaraṃ ārabbha kathesi.
      Sā kira rājagahanagare seṭṭhidhītā viññutaṃ pattakālato
paṭṭhāya pabbajjaṃ yāci, punappunaṃ yācamānāpi mātāpitūnaṃ santikā
pabbajjaṃ alabhitvā vayappattā patikulaṃ gantvā patidevatā hutvā
agāraṃ ajjhāvasi. Athassā na cirasseva kucchismiṃ gabbho patiṭṭhahi.
Sā panassa patiṭṭhitabhāvaṃ ajānitvāva sāmikaṃ ārādhetvā
pabbajjaṃ yāci. Atha naṃ so mahantena sakkārena bhikkhunīupassayaṃ
netvā ajānanto devadattapakkhikānaṃ bhikkhunīnaṃ santike pabbājesi.
Aparena samayena tassā gabbhinībhāvaṃ ñatvā tāhi "kiṃ idanti
puṭṭhā 1- "nāhaṃ ayye jānāmi `kimetaṃ,' sīlaṃ pana me arogamevāti
[āha]. Bhikkhuniyo taṃ devadattassa santikaṃ netvā "ayaṃ bhikkhunī
@Footnote: 1. Sī. Ma. Yu. vuttā.
Saddhāya pabbajitā, imissā mayaṃ gabbhassa patiṭṭhitakālaṃ na jānāma;
kiṃdāni karomāti pucchiṃsu. Devadatto "mā mayhaṃ ovādakārikānaṃ
bhikkhunīnaṃ ayaso uppajjatūti ettakameva cintetvā "uppabbājetha
nanti āha. Taṃ sutvā sā daharā "mā maṃ ayye nāsetha,
nāhaṃ devadattaṃ uddissa pabbajitā, etha maṃ satthu santikaṃ
jetavanaṃ nethāti. Tā taṃ ādāya jetavanaṃ gantvā satthu
ārocesuṃ. Satthā "tassā gihikāle gabbho patiṭṭhitoti jānantopi
paravādamocanatthaṃ rājānaṃ pasenadikosalaṃ mahāanāthapiṇḍikaṃ
cullaanāthapiṇḍikaṃ visākhaṃ upāsikaṃ aññāni ca mahākulāni pakkosāpetvā
upālittheraṃ āṇāpesi "gaccha, imissā daharāya [bhikkhuniyā]
catupparisamajjhe kammaṃ sodhehīti. Thero rañño purato visākhaṃ
pakkosāpetvā taṃ adhikaraṇaṃ paṭicchāpesi. Sā sāṇippākāraṃ
parikkhipāpetvā antosāṇiyaṃ tassā hatthapādanābhiudarapariyosānāni
oloketvā māsadivase mānetvā "gihibhāve 1- imāya
gabbho laddhoti ñatvā therassa tamatthaṃ ārocesi. Athassā
thero parisamajjhe parisuddhabhāvaṃ patiṭṭhāpesi. Sā aparena samayena
padumuttarabuddhapādamūle patiṭṭhitappatthanaṃ 2- mahānubhāvaṃ puttaṃ vijāyi.
      Athekadivasaṃ rājā bhikkhunīupassayasamīpe gacchanto dārakasaddaṃ
sutvā "kiṃ idanti pucchitvā, "deva etissā bhikkhuniyā putto
jāto, tassesa saddoti vutte, taṃ kumāraṃ attano gharaṃ netvā
@Footnote: 1. "gihikāleti bhavitabbaṃ.     2. Sī. Ma. Yu. patthitapatthanaṃ.
Dhātīnaṃ adāsi. Nāmaggahaṇadivase cassa "kassapoti nāmaṃ katvā
kumāraparihārena vaḍḍhitattā "kumārakassapoti sañjāniṃsu. So
kīḷāmaṇḍale dārake paharitvā, "nimmātāpitikenamhā pahaṭāti
vutte, rājānaṃ upasaṅkamitvā "deva maṃ `nimmātāpitikoti vadanti,
mātaraṃ me ācikkhathāti pucchitvā, raññā dhātiyo dassetvā
"imā te mātaroti vutte, "na ettakā mama mātaro, ekāya
me mātarā bhavitabbaṃ, taṃ me ācikkhathāti āha. Rājā "na
sakkā imaṃ vañcetunti cintetvā "tāta tava mātā bhikkhunī, tvaṃ
mayā bhikkhunīupassayā ānītoti. So tāvatakeneva samuppannasaṃvego
hutvā "tāta pabbājetha manti āha. Rājā "sādhu tātāti taṃ
mahantena sakkārena satthu santike pabbājesi.
      So laddhūpasampado "kumārakassapattheroti paññāyi. So
satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamitvā
visesaṃ nibbattetuṃ asakkonto "puna kammaṭṭhānaṃ visesetvā
gahessāmīti satthu santikaṃ āgantvā andhavane vihāsi. Atha naṃ
kassapabuddhakāle ekato samaṇadhammaṃ katvā anāgāmiphalaṃ patvā
brahmaloke nibbattabhikkhu brahmalokato āgantvā paṇṇarasa
pañhe pucchitvā "ime pañhe ṭhapetvā satthāraṃ añño
byākātuṃ samattho natthi, gaccha, satthu santike imesaṃ atthaṃ
uggaṇhāti uyyojesi. So tathā katvā pañhavissajjanāvasāne
arahattaṃ pāpuṇi.
      Tassa pana nikkhantadivasato paṭṭhāya dvādasa vassāni mātu
bhikkhuniyā akkhīhi assūni pavattayiṃsu. Sā puttaviyogadukkhitā
assutinteneva mukhena bhikkhāya caramānā antaravīthiyaṃ theraṃ disvāva
"putta puttāti viravantī taṃ gaṇhituṃ upadhāvamānā pavattitvā
pati. Sā thanehi khīraṃ muñcantehi uṭṭhahitvā allacīvarā gantvā
theraṃ gaṇhi. So cintesi "sacāyaṃ mama santikā madhuravacanaṃ
labhissati, vinassissati; thaddhameva katvā imāya saddhiṃ sallapissāmīti.
Atha naṃ āha "kiṃ karontī vicarasi? sinehamattaṃpi chindituṃ na
Sakkosīti. Sā "aho kakkhaḷā 1- therassa kathāti cintetvā "kiṃ
vadesi tātāti vatvā punapi tatheva vuttā cintesi "ahaṃ imassa
kāraṇā dvādasa vassāni assūni nivāretuṃ 2- na sakkomi, ayaṃ
pana me thaddhahadayo, kiṃ me imināti puttasinehaṃ chinditvā
taṃdivasameva arahattaṃ pāpuṇi.
      Aparena samayena dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso
devadattena evaṃ upanissayasampanno kumārakassapo ca therī ca
nāsitā, satthā pana tesaṃ patiṭṭhā jāto: aho buddhā nāma
lokānukampakāti. Satthā āgantvā "kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "na
bhikkhave idāneva ahaṃ imesaṃ paccayo ca patiṭṭhā ca jāto,
pubbepi tesaṃ ahaṃ patiṭṭhā ahosiṃyevāti vatvā
@Footnote: 1. Sī. Yu. `kakkhaḷāti natthi.    2. Sī. Yu. dhāretuṃ. Ma. sandhāretuṃ.
          "nigrodhameva seveyya     na sākhamupasaṃvase;
           nigrodhasmiṃ mataṃ seyyo,   yañce sākhasmi jīvitanti
imaṃ nigrodhajātakaṃ 1- vitthārena kathetvā "tadā sākhamigo devadatto
ahosi, parisāpissa devadattaparisāva, vārappattā migadhenu therī
ahosi, putto kumārakassapo, gabbhinīmigiyā jīvitaṃ pariccajitvā
gato nigrodhamigarājā pana ahamevāti jātakaṃ samodhānetvā
puttasinehaṃ chinditvā theriyā attanāva attano patiṭṭhānakatabhāvaṃ
pakāsento "bhikkhave yasmā parassa attani ṭhitena saggaparāyanena
vā maggaparāyanena vā bhavituṃ na sakkā, tasmā attāva attano
nātho, kiṃ paro karissatīti vatvā imaṃ gāthamāha
          "attā hi attano nātho,  ko hi nātho paro siyā;
           attanā hi sudantena      nāthaṃ labhati dullabhanti.
      Tattha "nāthoti: patiṭṭhā. Idaṃ vuttaṃ hoti "yasmā attani
ṭhitena attanā sampannena kusalaṃ katvā saggaṃ vā pāpuṇituṃ
maggaṃ vā bhāvetuṃ phalaṃ vā sacchikātuṃ sakkā, tasmā hi attā va
attano patiṭṭhā siyā. Paro ko nāma kassa patiṭṭhā siyā?
attanāeva hi sudantena nibbisevanena arahattaphalasaṅkhātaṃ dullabhaṃ
nāthaṃ labhati. Arahattaṃ hi sandhāya "nāthaṃ labhati dullabhanti vuttaṃ.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Kumārakassapattheramātuvatthu.
@Footnote: 1. khu. jā. eka. 27/5. tadaṭṭhakathā. 1/232.
               5. Mahākālaupāsakavatthu. (131)
      "attanā hi kataṃ pāpanti imaṃ dhammadesanaṃ satthā jetavane
viharanto ekaṃ mahākālaṃ nāma sotāpannaṃ upāsakaṃ ārabbha
kathesi.
      So kira māsassa aṭṭha divase uposathiko hutvā vihāre
sabbarattiṃ dhammakathaṃ suṇāti. Atha rattiṃ corā ekasmiṃ gehe
sandhiṃ chinditvā bhaṇḍakaṃ gahetvā lohabhājanasaddena pabuddhehi
sāmikehi anubaddhā gahitabhaṇḍaṃ chaḍḍetvā palāyiṃsu. Sāmikāpi
te anubandhiṃsuyeva. Te disā pakkhandiṃsu. Eko pana vihāramaggaṃ
gahetvā mahākālassa sabbarattiṃ dhammakathaṃ sutvā pātova
pokkharaṇītīre mukhaṃ dhovantassa purato bhaṇḍakaṃ chaḍḍetvā palāyi.
Core anubandhitvā āgatamanussā bhaṇḍakaṃ disvā "tvaṃ no
gehe sandhiṃ chinditvā bhaṇḍakaṃ haritvā dhammaṃ suṇanto viya
vicarasīti taṃ gahetvā pothetvā māretvā chaḍḍetvā agamaṃsu.
Atha naṃ pāto va pānīyaghaṭaṃ ādāya gatā daharasāmaṇerā disvā
"vihāre dhammakathaṃ sutvā vasitaupāsako ayuttaṃ maraṇaṃ labhatīti
gantvā satthu ārocesuṃ. Satthā "āma bhikkhave imasmiṃ attabhāve
kālena appaṭirūpaṃ maraṇaṃ laddhaṃ, pubbe katakammassa pana tena
yuttameva laddhanti vatvā tehi yācito tassa pubbakammaṃ kathesi
      "atīte kira bārāṇasīrañño vijite ekassa paccantagāmassa
Aṭavīmukhe corā viharanti. 1- Rājā aṭavīmukhe ekaṃ rājabhaṭaṃ ṭhapeti. 2-
So bhatiṃ gahetvā manusse orato pāraṃ neti, pārato oraṃ āneti.
Atheko manusso abhirūpaṃ attano bhariyaṃ cullayānakaṃ āropetvā
taṃ ṭhānaṃ agamāsi. Rājabhaṭo taṃ itthiṃ disvāva sañjātasineho,
tena "aṭaviṃ no sāmi atikkāmehīti vuttepi, "idāni vikālo
jāto, pātova atikkāmessāmīti āha. "sakālo sāmi,
idāneva no nehīti. "nivatta bho, amhākaṃyeva gehe āhāro
ca nivāso ca bhavissatīti. So neva nivattituṃ icchi. Itaro
purisānaṃ saññaṃ datvā yānakaṃ nivattāpetvā anicchantasseva
dvārakoṭṭhake nivāsaṃ datvā āhāraṃ paṭiyādāpesi. Tassa pana
gehe ekaṃ maṇiratanaṃ atthi. So taṃ tassa yānakantare pakkhipāpetvā
paccūsakāle corānaṃ paviṭṭhasaddaṃ kāresi. Athassa purisā "maṇiratanaṃ
sāmi corehi gahitanti ārocesuṃ. So "gāmadvāresu ārakkhaṃ
ṭhapetvā antogāmato nikkhamante vicināthāti āha. Itaropi
pātova yānakaṃ yojetvā pāyāsi. Athassa yānakaṃ sodhentā
attanā ṭhapitaṃ maṇiratanaṃ disvā santajjetvā "tvaṃ maṇiṃ
gahetvā palāyasīti pothetvā "gahito no sāmi coroti
gāmabhojakassa dassesuṃ. So "bhaṭakassa vata me gehe nivāsaṃ
datvā bhattaṃ dinnaṃ, maṇiṃ gahetvā gato, gaṇhatha naṃ pāpapurisanti
@Footnote: 1. Sī. Yu. aṭavīmukhaṃ corā paharanti. Ma. aṭavīmukhe corā paharanti.
@2. Sī. Ma. Yu. porāṇa. ṭhapesi.
Pothāpetvā māretvā chaḍḍāpesi. Idantassa pubbakammaṃ. So tato
cuto avīcimhi nibbattitvā tattha dīgharattaṃ pacitvā vipākāvasesena
attabhāvasate tatheva pothito maraṇaṃ pāpuṇi.
      Evaṃ satthā mahākālassa pubbakammaṃ dassetvā "bhikkhave
evaṃ ime satte attanā katapāpakammameva catūsu apāyesu
abhimatthatīti vatvā imaṃ gāthamāha
          "attanā hi kataṃ pāpaṃ     atrajaṃ attasambhavaṃ
           abhimatthati dummedhaṃ       vajiraṃ vamhayaṃ maṇinti.
      Tattha "vajiraṃ vamhayaṃ maṇinti: vajiraṃ va amhamayaṃ maṇiṃ. Idaṃ
vuttaṃ hoti "yathā pāsāṇamayaṃ pāsāṇasambhavaṃ vajiraṃ, tameva
amhamayaṃ maṇiṃ attano uṭṭhānaṭṭhānasaṅkhātaṃ pāsāṇamaṇiṃ khāditvā
chiddāchiddaṃ khaṇḍākhaṇḍaṃ katvā aparibhogaṃ karoti; evameva attanā
kataṃ attani jātaṃ attasambhavaṃ pāpaṃ dummedhaṃ nippaññaṃ puggalaṃ
catūsu apāyesu abhimatthati viddhaṃsetīti.
       Desanāvasāne sampattabhikkhū sotāpattiphalādīni pāpuṇiṃsūti.
                    Mahākālaupāsakavatthu.
                     ------------
                  6. Devadattavatthu. (132)
      "yassa accantadussīlyanti imaṃ dhammadesanaṃ satthā veḷuvane
viharanto devadattaṃ ārabbha kathesi.
      Ekasmiṃ hi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
"āvuso devadatto dussīlo pāpadhammo dussīlyakāraṇeneva
vaḍḍhitāya taṇhāya ajātasattuṃ saṅgaṇhitvā mahantaṃ lābhasakkāraṃ
nibbattetvā ajātasattuṃ pitu vadhe samādapetvā tena saddhiṃ
ekato hutvā nānappakārena tathāgatassa vadhāya parisakkīti. Satthā
āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā, "imāya nāmāti vutte, "na bhikkhave idāneva, pubbepi
devadatto nānappakāreneva mayhaṃ vadhāya parisakkīti vatvā
kuruṅgajātakādīni kathetvā "bhikkhave accantadussīlapuggalaṃ nāma
dussīlyakāraṇā uppannā taṇhā māluvā viya sālaṃ pariyonaddhitvā
sambhañjamānā nirayādīsu pakkhipatīti vatvā imaṃ gāthamāha
          "yassa accantadussīlyaṃ   māluvā sālamivotthataṃ,
           karoti so tathattānaṃ   yathā naṃ icchatī disoti.
      Tattha "accantadussīlyanti: ekantadussīlabhāvo. Gihī vā
jātito paṭṭhāya dasa akusalakammapathe karonto, pabbajito vā
upasampannadivasato paṭṭhāya garukāpattiṃ āpajjamāno
accantadussīlo nāma. Idha pana yo dvīsu tīsu attabhāvesu dussīlo,
Etassa gatiyā āgataṃ dussīlabhāvaṃ sandhāyetaṃ vuttaṃ. Dussīlabhāvoti
cettha dussīlassa cha dvārāni nissāya uppannā taṇhā veditabbā.
Māluvā sālamivotthatanti: yassa puggalassa taṇhāsaṅkhātaṃ dussīlyaṃ,
yathā nāma māluvā sālaṃ otthataṃ 1- deve vassante pattehi
udakaṃ paṭicchitvā sambhañjanavasena sabbatthakameva pariyonaddhati;
evaṃ attabhāvaṃ 2- otthataṃ pariyonaddhitvā ṭhitaṃ. So māluvāya
sambhañjitvā bhūmiyaṃ pātiyamāno rukkho viya tāya dussīlyasaṅkhātāya
taṇhāya sambhañjitvā apāyesu pātiyamāno, yathā naṃ anatthakāmo
diso icchati; tathā attānaṃ karoti nāmāti attho.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                      Devadattavatthu.
                    --------------
               7. Saṅghabhedaparisakkanavatthu. (133)
      "sukarānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto
saṅghabhedaparisakkanaṃ ārabbha kathesi.
      Ekadivasaṃ hi devadatto saṅghabhedāya parisakkanto āyasmantaṃ
ānandaṃ piṇḍāya carantaṃ disvā attano adhippāyaṃ ārocesi.
Taṃ sutvā thero satthu santikaṃ gantvā bhagavantaṃ etadavoca
"idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ
@Footnote: 1. Sī. Ma. Yu. otarantī.       2. Yu. "attabhāvanti natthi.
Piṇḍāya pāvisiṃ; addasā kho maṃ bhante devadatto rājagahe
piṇḍāya carantaṃ, disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā
maṃ etadavoca `ajjataggedānāhaṃ āvuso ānanda aññatreva
bhagavatā aññatra bhikkhusaṅghena 1- uposathaṃ karissāmi saṅghakammāni
cāti; ajja bhagavā devadatto saṅghaṃ bhindissati, uposathañca
karissati saṅghakammāni cāti. Evaṃ vutte satthā
          "sukaraṃ sādhunā sādhu,    sādhu pāpena dukkaraṃ,
           pāpaṃ pāpena sukaraṃ,    pāpamariyehi dukkaranti
imaṃ udānaṃ 2- udānetvā "ānanda attano ahitakammaṃ nāma sukaraṃ
hitakammameva dukkaranti vatvā imaṃ gāthamāha
          "sukarāni asādhūni       attano ahitāni ca,
           yaṃ ve hitañca sādhuñca,  taṃ ve paramadukkaranti.
      Tassattho "yāni kammāni asādhūni sāvajjāni ca
apāyasaṃvattanikāni katattāyeva attano ahitāni ca honti, tāni
sukarāni. Yaṃ pana katattā attano hitañca anavajjatthena sādhuñca
sugatisaṃvattanikañceva nibbānasaṃvattanikañca kammaṃ, taṃ pācīnaninnāya
gaṅgāya ubbattetvā pacchāmukhakaraṇaṃ viya atidukkaranti.
          Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                   Saṅghabhedaparisakkanavatthu.
                     -------------
@Footnote: 1. Sī. Yu. bhikkhusaṅghā.  2. khu. u. 25/167.
                 8. Kālattheravatthu. (134)
      "yo sāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto
kālattheraṃ ārabbha kathesi.
      Sāvatthiyaṃ kirekā itthī mātuṭṭhāne ṭhatvā taṃ theraṃ upaṭṭhahati.
Tassā paṭivissakagehe manussā satthu santike dhammaṃ sutvā gehaṃ
āgantvā "aho buddhā nāma acchariyā, aho dhammadesanā madhurāti
pasaṃsanti. Sā [itthī] tesaṃ kathaṃ sutvā "bhante ahaṃpi satthu
dhammadesanaṃ sotukāmāti tassa ārocesi. So "mā tattha gacchīti taṃ
nivāresi. Sā punadivasepi yācamānā yāvatatiyaṃ tena nivāriyamānāpi
sotukāmāva ahosi. "kasmā pana so taṃ nivāresīti. "evaṃ
kirassa ahosi `satthu santike dhammaṃ sutvā mayi bhijjissatīti.
Sā ekadivasaṃ pātova bhuttapātarāsā uposathaṃ samādayitvā
"amma sādhukaṃ ayyaṃ pariviseyyāsīti dhītaraṃ āṇāpetvā vihāraṃ
agamāsi. Dhītāpissā taṃ [bhikkhuṃ] āgatakāle sammā parivisitvā
"kahaṃ mahāupāsikāti vuttā "dhammassavanāya vihāraṃ gatāti
āha. So taṃ sutvāva kucchiyaṃ uṭṭhitena ḍāhena santappamāno
"idāni sā mayi bhinnāti vegena gantvā satthu santike dhammaṃ
suṇamānaṃ disvā satthāraṃ āha "bhante ayaṃ itthī dandhā
sukhumaṃ dhammakathaṃ na jānāti, imissā khandhādippaṭisaṃyuttaṃ sukhumaṃ
dhammakathaṃ akathetvā dānakathaṃ vā sīlakathaṃ vā kathetuṃ vaṭṭatīti.
Satthā tassa ajjhāsayaṃ viditvā "tvaṃ duppañño pāpikaṃ diṭṭhiṃ
nissāya buddhānaṃ sāsanaṃ paṭikkosasi, attaghātāyeva vāyamasīti
vatvā imaṃ gāthamāha
       "yo sāsanaṃ arahataṃ    ariyānaṃ dhammajīvinaṃ
        paṭikkosati dummedho  diṭṭhiṃ nissāya pāpikaṃ,
        phalāni kaṇṭakasseva   attaghaññāya phallatīti.
      Tassattho "yo dummedho puggalo attano sakkārahānibhayena
pāpikaṃ diṭṭhiṃ nissāya `dhammaṃ vā sossāma, dānaṃ vā dassāmāti
vadante paṭikkosanto arahataṃ ariyānaṃ dhammajīvinaṃ buddhānaṃ sāsanaṃ
paṭikkosati. Tassa taṃ paṭikkosanaṃ sā ca pāpikā diṭṭhi
veḷusaṅkhātassa kaṇṭakassa phalāni viya hoti, tasmā yathā kaṇṭako
phalāni gaṇhanto attaghaññāya phallati attano ghātatthameva
phallati; evaṃ sopi attano ghātāya phallatīti. Vuttaṃpi cetaṃ
          "phalaṃ ve kadaliṃ hanti      phalaṃ veḷuṃ, phalaṃ naḷaṃ,
           sakkāro kāpurisaṃ hanti,  gabbho assatariṃ yathāti.
      Desanāvasāne upāsikā sotāpattiphale patiṭṭhahi.
Sampattaparisāyapi sātthikā desanā ahosīti.
                      Kālattheravatthu.
                     ------------
               9. Cullakālaupāsakavatthu. (135)
      "attanā va kataṃ pāpanti imaṃ dhammadesanaṃ satthā jetavane
viharanto cullakālaupāsakaṃ ārabbha kathesi.
      Ekadivasaṃ hi mahākālavatthusmiṃ vuttanayeneva ummaṅgacorā
sāmikehi anubaddhā rattiṃ vihāre dhammakathaṃ sutvā pātova
vihārā nikkhamitvā sāvatthiṃ āgacchantassa upāsakassa purato
bhaṇḍakaṃ chaḍḍetvā palāyiṃsu. Manussā taṃ disvā "ayaṃ rattiṃ
corakammaṃ katvā dhammaṃ suṇanto viya carati, gaṇhatha nanti taṃ
pothayiṃsu. Kumbhadāsiyo udakatitthaṃ gacchamānā taṃ disvā "apetha
sāmi, nāyaṃ evarūpaṃ karotīti taṃ mocesuṃ. So vihāraṃ gantvā
"bhante ahamhi manussehi nāsito, kumbhadāsiyo me nissāya
jīvitaṃ laddhanti bhikkhūnaṃ ārocesi. Bhikkhū tathāgatassa tamatthaṃ
ārocesuṃ. Satthā tesaṃ kathaṃ sutvā "bhikkhave cullakālaupāsako
kumbhadāsiyo ceva nissāya attano ca akārakabhāvena jīvitaṃ labhi;
ime hi nāma sattā attanā pāpakammaṃ katvā nirayādīsu attanā va
kilissanti, kusalaṃ katvā pana sugatiñceva nibbānañca gacchantā
attanāva visujjhantīti vatvā imaṃ gāthamāha
        "attanā va kataṃ pāpaṃ,    attanā saṅkilissati;
         attanā akataṃ pāpaṃ,     attanā va visujjhati;
         suddhi asuddhi paccattaṃ     nāñño aññaṃ visodhayeti.
      Tassattho "yena attanā akusalakammaṃ kataṃ hoti, so catūsu
apāyesu dukkhaṃ anubhavanto attanāva saṅkilissati; yena pana
attanā akataṃ pāpaṃ, so sugatiñceva nibbānañca gacchanto
attanāva visujjhati. Kusalakammasaṅkhātā suddhi akusalakammasaṅkhātā
ca asuddhi paccattaṃ kārakasattānaṃ attaniyeva vipaccati. Añño
puggalo aññaṃ puggalaṃ na visodhaye neva visodheti na kilesetīti
[vuttaṃ hoti.]
      desanāvasāne cullakālo sotāpattiphale patiṭṭhahi.
Sampattaparisāyapi sātthikā dhammadesanā ahosīti.
                    Cullakālaupāsakavatthu.
                      -----------
               10. Attadatthattheravatthu. (136)
      "attadatthaṃ paratthenāti imaṃ dhammadesanaṃ satthā jetavane
viharanto attadatthattheraṃ ārabbha kathesi.
      Satthārā hi parinibbānakāle "bhikkhave ahaṃ cātummāsaccayena
parinibbāyissāmīti vutte, uppannasaṃvegā sattasatā
puthujjanā bhikkhū satthu santikaṃ avijahitvāva "kinnu kho āvuso
karissāmāti mantayamānā vicaranti. Attadatthatthero pana cintesi
"satthā kira cātummāsaccayena parinibbāyissati, ahañcamhi
Avītarāgo, satthari dharamāneyeva arahattatthāya vāyamissāmīti. So
bhikkhūnaṃ santikaṃ na gacchati. Atha naṃ bhikkhū "kasmā āvuso tvaṃ
neva amhākaṃ santikaṃ āgacchasi, na kiñci mantesīti vatvā
satthu santikaṃ netvā "ayaṃ bhante evannāma karotīti ārocayiṃsu.
So satthārāpi "kasmā evaṃ karosīti vutto 1- "tumhe kira bhante
cātummāsaccayena parinibbāyissatha, ahaṃ tumhesu dharantesuyeva
arahattappattiyā vāyamāmīti. Satthā tassa sādhukāraṃ datvā
"bhikkhave yassa mayi sineho atthi, tena attadatthattherena 2-
viya bhavituṃ vaṭṭati; na hi gandhādīhi pūjentā maṃ pūjenti,
dhammānudhammappaṭipattiyā pana maṃ pūjenti; tasmā aññenapi
attadatthasadisena bhavitabbanti vatvā imaṃ gāthamāha
          "attadatthaṃ paratthena   bahunāpi na hāpaye,
           attadatthamabhiññāya    sadatthappasuto siyāti.
      Tassattho "gihibhūto tāva kākaṇikamattaṃpi attano atthaṃ
sahassamattenāpi parassa atthena na hāpaye. Kākaṇikamattopi
hissa attadatthova khādanīyaṃ vā bhojanīyaṃ vā nipphādeti, na
parattho. Idaṃ pana evaṃ akathetvā kammaṭṭhānasīsena kathitaṃ. Tasmā
"attadatthaṃ na hāpemīti bhikkhunā saṅghassa uppannaṃ
cetiyappaṭisaṅkharaṇādikiccaṃ vā upajjhāyādivattaṃ vā na hāpetabbaṃ,
abhisamācārikavattaṃ hi pūrentoyeva ariyaphalādīni sacchikaroti. Tasmā
@Footnote: 1. Sī. Ma. Yu. vutte.  2. "attadatthenāti yuttataraṃ.
Ayaṃpi attadatthova. Yo pana accāraddhavipassako `ajja ajjevāti
paṭivedhaṃ patthayamāno vicarati, tena upajjhāyādivattānipi hāpetvā 1-
attano kiccameva kātabbaṃ. Evarūpaṃ hi attadatthamabhiññāya `ayaṃ
me attano atthoti sallakkhetvā [sadatthappasuto siyāti:]
tasmiṃ sake atthe uyyuttappayutto bhaveyyāti.
      Desanāvasāne so thero arahatte patiṭṭhahi. Sampattabhikkhūnaṃpi
sātthikā desanā ahosīti.
                    Attadatthattheravatthu.
                  Attavaggavaṇṇanā niṭṭhitā.
                     Dvādasamo vaggo.
                      -----------
@Footnote: 1. Yu. bhāvetvā.



             The Pali Atthakatha in Roman Book 23 page 4-27. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=23&A=77&w=Evaṃ_tÄ«su_vayesu_asakkonto_aññatarasmiṃpi_vaye_paṇá¸itapuriso              ÍÃö¡¶ÒºÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=23&A=77              ÍèÒ¹ÍÃö¡¶Òá»Åä·Â :- http://84000.org/tipitaka/attha/attha.php?b=25&i=22              à¹×éͤÇÒÁ¾ÃÐäµÃ»Ô®¡©ºÑºËÅǧ :- http://84000.org/tipitaka/read/r.php?B=25&A=692              ¾ÃÐäµÃ»Ô®¡©ºÑººÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=686              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=686              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

ºÑ¹·Ö¡ ö ¡ØÁÀҾѹ¸ì ¾.È. òõöñ. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡÍÃö¡¶Ò©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]