ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

          tiṇṇamaññataraṃ yāmaṃ        paṭijaggeyya paṇḍitoti.
      Tattha "yāmanti: satthā attano dhammissaratāya ceva
desanākusalatāya ca idha tiṇṇaṃ vayānaṃ aññataraṃ vayaṃ yāmanti katvā
dasseti. Tasmā evamettha attho veditabbo "sace attānaṃ
piyaṃ jāneyya, rakkheyya naṃ surakkhitaṃ; yathā so surakkhito hoti,
evantaṃ rakkheyya. Tattha, sace gihī samāno `attānaṃ rakkhissāmīti
upari pāsādatale susaṃvutaṃ gabbhaṃ pavisitvā sampannarakkho hutvā

--------------------------------------------------------------------------------------------- page5.

Vasantopi; pabbajito hutvā susaṃvute pidahitadvāravātapāne leṇe viharantopi attānaṃ na rakkhatiyeva. Gihī samāno pana yathābalaṃ dānasīlādīni puññāni karonto, pabbajito vā pana vattappaṭivattapariyattimanasikāresu ussukkaṃ āpajjanto attānaṃ rakkhati nāma. Evaṃ tīsu vayesu asakkonto aññatarasmiṃpi vaye paṇḍitapuriso attānaṃ paṭijaggatiyeva. Sace hi gihibhūto paṭhamavaye khiḍḍāpasutatāya kusalaṃ kātuṃ na sakkoti. Majjhimavaye appamattena hutvā kusalaṃ kātabbaṃ. Sace majjhimavaye puttadāraṃ posento kusalaṃ kātuṃ na sakkoti, pacchimavaye kātabbameva. Evaṃpi tena attā paṭijaggito va hoti. Evaṃ akarontassa pana attā piyo nāma na hoti, apāyaparāyanameva naṃ karoti. Sace pana pabbajito paṭhamavaye sajjhāyaṃ karonto dhārento vācento vattappaṭivattaṃ karonto pamādaṃ āpajjati, majjhimavaye appamattena samaṇadhammo kātabbo. Sace pana paṭhamavaye uggahitapariyattiyā aṭṭhakathāvinicchayaṃ kāraṇañca pucchanto majjhimavaye pamādaṃ āpajjati, pacchimavaye appamattena samaṇadhammo kātabbo. Evaṃpi tena attā paṭijaggitova hoti. Evaṃ akarontassa pana attā piyo nāma na hoti, pacchānutāpeneva naṃ tāpetīti. Desanāvasāne bodhirājakumāro sotāpattiphale patiṭṭhahi. Sampattaparisāyapi sātthikā dhammadesanā ahosīti. Bodhirājakumāravatthu. -----------

--------------------------------------------------------------------------------------------- page6.

2. Upanandasakyaputtavatthu. (128) "attānameva paṭhamanti imaṃ dhammadesanaṃ satthā jetavane viharanto upanandaṃ sakyaputtaṃ ārabbha kathesi. So kira thero dhammakathaṃ kathetuṃ cheko. Tassa appicchatādip- paṭisaṃyuttaṃ dhammakathaṃ sutvā bahū bhikkhū taṃ cīvarehi pūjetvā dhūtaṅgāni samādayiṃsu. Tehi vissaṭṭhaparikkhāre soeva gaṇhi. So ekasmiṃ antovasse upakkaṭṭhe janapadaṃ agamāsi. Atha naṃ ekasmiṃ vihāre daharasāmaṇerā dhammakathikappemena "bhante idha vassaṃ upethāti vadiṃsu. "idha kittakaṃ vassāvāsikaṃ labbhatīti pucchitavā, tehi "ekeko sāṭakoti vutte, tattha upāhanā ṭhapetvā aññaṃ vihāraṃ agamāsi, dutiyaṃ vihāraṃ gantvā "idha kiṃ labbhatīti pucchitvā, "dve sāṭakāti vutte, kattarayaṭṭhiṃ ṭhapesi; tatiyaṃ vihāraṃ gantvā "idha kiṃ labbhatīti pucchitvā, "tayo sāṭakāti vutte, udakatumbaṃ ṭhapesi; catutthaṃ vihāraṃ gantvā "idha kiṃ labbhatīti pucchitvā, "cattāro sāṭakāti vutte, "sādhu idha vasissāmīti tattha vassaṃ upagantvā gahaṭṭhānañceva bhikkhūnañca dhammakathaṃ kathesi. Te naṃ bahūhi vatthehi ceva cīvarehi ca pūjesuṃ. So vutthavasso itaresupi vihāresu sāsanaṃ pesetvā "mayā parikkhārassa ṭhapitattā vassāvāsikaṃ laddhabbaṃ, taṃ me pahiṇantūti sabbaṃ āharāpetvā yānakaṃ pūretvā pāyāsi.

--------------------------------------------------------------------------------------------- page7.

Athekasmiṃ vihāre dve daharabhikkhū dve sāṭake ekañca kambalaṃ labhitvā "tuyhaṃ sāṭakā hontu, mayhaṃ kambaloti bhājetuṃ asakkontā maggasamīpe nisīditvā vivadanti. Te taṃ [theraṃ] āgacchantaṃ disvā "bhante tumhe no bhājetvā dethāti vadiṃsu. "tumheyeva bhājethāti. "na sakkoma bhante, tumhe no bhājetvā dethāti. "mama vacane ṭhassathāti. "āma ṭhassāmāti. "tenahi sādhūti so tesaṃ dve sāṭake datvā "ayaṃ dhammakathaṃ kathentānaṃ amhākaṃ pārupanaṃ hotūti 1- mahagghakambalaṃ 2- ādāya pakkāmi. Daharabhikkhū vippaṭisārino hutvā satthu santikaṃ gantvā tamatthaṃ ārocesuṃ. Satthā "na bhikkhave idānevesa tumhākaṃ santakaṃ gahetvā tumhe vippaṭisārino karoti, pubbepi akāsiyevāti vatvā atītaṃ āhari: "atītasmiṃ hi "anutīracārī ca gambhīracārī cāti dve uddā mahantaṃ rohitamacchaṃ labhitvā "mayhaṃ sīsaṃ hotu, tava naṅguṭṭhanti vivādāpannā bhājetuṃ asakkontā ekaṃ sigālaṃ disvā āhaṃsu "mātula imaṃ no bhājetvā dehīti. "ahaṃ raññā vinicchayaṭṭhāne ṭhapito, tattha ciraṃ nisīditvā jaṅghavihāratthāya āgatomhi, idāni me okāso natthīti. "mātula mā evaṃ karotha, bhājetvāeva no dethāti. "mama vacane ṭhassathāti. "ṭhassāma mātulāti. "tenahi sādhūti so sīsaṃ chinditvā ekamante akāsi, naṅguṭṭhaṃ ekamante; katvā ca pana "tātā yena vo anutīre caritaṃ, so @Footnote: 1. Sī. Yu. pārupaṇāraho' ti. Ma. pārupanāraho' ti. @2. Ma. mahagghaṃ kambalaṃ.

--------------------------------------------------------------------------------------------- page8.

Naṅguṭṭhaṃ gaṇhātu; yena gambhīre caritaṃ, tassa sīsaṃ hotu; ayaṃ pana majjhimo khaṇḍo mama vinicchayadhamme ṭhitassa bhavissatīti te saññāpento "anutīracārino naṅguṭṭhaṃ, sīsaṃ gambhīracārino, athāyaṃ majjhimo khaṇḍo dhammaṭṭhassa bhavissatīti 1- imaṃ gāthaṃ vatvā majjhimakhaṇḍaṃ ādāya pakkāmi. Tepi vippaṭisārino taṃ oloketvā aṭṭhaṃsu. Satthā imaṃ atītaṃ dassetvā "evamesa atītepi tumhe vippaṭisārino akāsiyevāti te bhikkhū saññāpetvā upanandaṃ garahanto "bhikkhave paraṃ ovadantena nāma paṭhamameva attā paṭirūpe patiṭṭhāpetabboti vatvā imaṃ gāthamāha "attānameva paṭhamaṃ paṭirūpe nivesaye, athaññamanusāseyya, na kilisseyya paṇḍitoti. Tattha "paṭirūpe nivesayeti: anucchavike guṇe patiṭṭhāpeyya. Idaṃ vuttaṃ hoti "yo appicchatādiguṇehi vā ariyavaṃsappaṭipadādīhi vā paraṃ anusāsitukāmo, so attānameva paṭhamaṃ tasmiṃ guṇe patiṭṭhāpeyya; evaṃ patiṭṭhāpetvā athaññaṃ tehi guṇehi anusāseyya. Attānaṃ hi tattha anivesetvā kevalaṃ parameva anusāsamāno parato nindaṃ labhitvā kilissati nāma. Tattha attānaṃ nivesetvā anusāsamāno parato pasaṃsaṃ labhati; tasmā na kilissati nāma. Evaṃ karonto @Footnote: 1. khu. jā. sattaka. 27/216 tadaṭṭhakathā. 5/137.

--------------------------------------------------------------------------------------------- page9.

Paṇḍito na kilisseyyāti. Desanāvasāne te dve bhikkhū sotāpattiphale patiṭṭhahiṃsu. Mahājanassāpi sātthikā desanā ahosīti. Upanandasakyaputtavatthu. ------------ 3. Padhānikatissattheravatthu. (129) "attānañceti imaṃ dhammadesanaṃ satthā jetavane viharanto padhānikatissattheraṃ ārabbha kathesi. So kira satthu santike kammaṭṭhānaṃ gahetvā pañcasate bhikkhū ādāya araññe vassaṃ upagantvā "āvuso dharamānakabuddhassa vo santike kammaṭṭhānaṃ gahitaṃ, appamattā samaṇadhammaṃ karothāti ovaditvā sayaṃ gantvā nipajjitvā supati. Te bhikkhū paṭhamayāme caṅkamitvā majjhimayāme vihāraṃ pavisanti. So niddāyitvā pabuddhakāle tesaṃ santikaṃ gantvā "kiṃ tumhe `nipajjitvā niddāyissāmāti āgatā? sīghaṃ nikkhamitvā samaṇadhammaṃ karothāti vatvā sayaṃ gantvā tatheva supati. Itare majjhimayāme bahi caṅkamitvā pacchimayāme vihāraṃ pavisanti. So punapi pabujjhitvā tesaṃ santikaṃ gantvā te vihārā nīharitvā sayaṃ puna gantvā supateva. Tasmiṃ niccakālaṃ evaṃ karonte, te bhikkhū sajjhāyaṃ vā

--------------------------------------------------------------------------------------------- page10.

Kammaṭṭhānaṃ vā manasikātuṃ nāsakkhiṃsu. Cittaṃ aññathattaṃ agamāsi. Te "amhākaṃ ācariyo ativiya āraddhaviriyo, pariggaṇhissāma nanti pariggaṇhantā tassa kiriyaṃ disvā "naṭṭhamhāvuso, ācariyo no tuccharavaṃ ravatīti vadiṃsu. Tesaṃ ativiya kilamantānaṃ ekabhikkhupi visesaṃ nibbattetuṃ nāsakkhi. Te vutthavassā satthu santikaṃ gantvā satthārā katappaṭisanthārā "kiṃ bhikkhave appamattā hutvā samaṇadhammaṃ karitthāti pucchitā tamatthaṃ ārocesuṃ. Satthā "na bhikkhave idāneva, pubbepesa tumhākaṃ antarāyamakāsiyevāti vatvā tehi yācito "amātāpitusaṃvaḍḍho anācariyakule vasaṃ nāyaṃ kālamakālaṃ vā abhijānāti kukkuṭoti imaṃ akālaravakukkuṭajātakaṃ 1- vitthāretvā "bhikkhave paraṃ ovadantena nāma attā sudanto kātabbo, evaṃ ovadanto hi sudanto hutvā dameti nāmāti vatvā imaṃ gāthamāha "attānañce tathā kayirā, yathaññamanusāsati, sudanto vata dametha, attā hi kira duddamoti. Tassattho "yathā bhikkhu `paṭhamayāmādīsu caṅkamitabbantivatvā paraṃ ovadati, sayaṃ caṅkamanādīni adhiṭṭhahanto attānañce tathā kayirā, yathaññamanusāsati. Evaṃ sante sudanto vata damethāti: yena guṇena paraṃ anusāsati tena attanā sudanto hutvā dameyya. @Footnote: 1. khu. jā. eka. 27/38. tadaṭṭhakathā. 2/302.

--------------------------------------------------------------------------------------------- page11.

Attā hi kira duddamoti; ayaṃ hi attā nāma duddamo. Tasmā yathā so sudanto hoti, tathā dametabboti. Desanāvasāne pañcasatāpi te bhikkhū arahattaṃ pāpuṇiṃsūti. Padhānikatissattheravatthu. --------------- 4. Kumārakassapattheramātuvatthu. (130) "attā hi attano nāthoti imaṃ dhammadesanaṃ satthā jetavane viharanto kumārakassapattherassa mātaraṃ ārabbha kathesi. Sā kira rājagahanagare seṭṭhidhītā viññutaṃ pattakālato paṭṭhāya pabbajjaṃ yāci, punappunaṃ yācamānāpi mātāpitūnaṃ santikā pabbajjaṃ alabhitvā vayappattā patikulaṃ gantvā patidevatā hutvā agāraṃ ajjhāvasi. Athassā na cirasseva kucchismiṃ gabbho patiṭṭhahi. Sā panassa patiṭṭhitabhāvaṃ ajānitvāva sāmikaṃ ārādhetvā pabbajjaṃ yāci. Atha naṃ so mahantena sakkārena bhikkhunīupassayaṃ netvā ajānanto devadattapakkhikānaṃ bhikkhunīnaṃ santike pabbājesi. Aparena samayena tassā gabbhinībhāvaṃ ñatvā tāhi "kiṃ idanti puṭṭhā 1- "nāhaṃ ayye jānāmi `kimetaṃ,' sīlaṃ pana me arogamevāti [āha]. Bhikkhuniyo taṃ devadattassa santikaṃ netvā "ayaṃ bhikkhunī @Footnote: 1. Sī. Ma. Yu. vuttā.

--------------------------------------------------------------------------------------------- page12.

Saddhāya pabbajitā, imissā mayaṃ gabbhassa patiṭṭhitakālaṃ na jānāma; kiṃdāni karomāti pucchiṃsu. Devadatto "mā mayhaṃ ovādakārikānaṃ bhikkhunīnaṃ ayaso uppajjatūti ettakameva cintetvā "uppabbājetha nanti āha. Taṃ sutvā sā daharā "mā maṃ ayye nāsetha, nāhaṃ devadattaṃ uddissa pabbajitā, etha maṃ satthu santikaṃ jetavanaṃ nethāti. Tā taṃ ādāya jetavanaṃ gantvā satthu ārocesuṃ. Satthā "tassā gihikāle gabbho patiṭṭhitoti jānantopi paravādamocanatthaṃ rājānaṃ pasenadikosalaṃ mahāanāthapiṇḍikaṃ cullaanāthapiṇḍikaṃ visākhaṃ upāsikaṃ aññāni ca mahākulāni pakkosāpetvā upālittheraṃ āṇāpesi "gaccha, imissā daharāya [bhikkhuniyā] catupparisamajjhe kammaṃ sodhehīti. Thero rañño purato visākhaṃ pakkosāpetvā taṃ adhikaraṇaṃ paṭicchāpesi. Sā sāṇippākāraṃ parikkhipāpetvā antosāṇiyaṃ tassā hatthapādanābhiudarapariyosānāni oloketvā māsadivase mānetvā "gihibhāve 1- imāya gabbho laddhoti ñatvā therassa tamatthaṃ ārocesi. Athassā thero parisamajjhe parisuddhabhāvaṃ patiṭṭhāpesi. Sā aparena samayena padumuttarabuddhapādamūle patiṭṭhitappatthanaṃ 2- mahānubhāvaṃ puttaṃ vijāyi. Athekadivasaṃ rājā bhikkhunīupassayasamīpe gacchanto dārakasaddaṃ sutvā "kiṃ idanti pucchitvā, "deva etissā bhikkhuniyā putto jāto, tassesa saddoti vutte, taṃ kumāraṃ attano gharaṃ netvā @Footnote: 1. "gihikāleti bhavitabbaṃ. 2. Sī. Ma. Yu. patthitapatthanaṃ.

--------------------------------------------------------------------------------------------- page13.

Dhātīnaṃ adāsi. Nāmaggahaṇadivase cassa "kassapoti nāmaṃ katvā kumāraparihārena vaḍḍhitattā "kumārakassapoti sañjāniṃsu. So kīḷāmaṇḍale dārake paharitvā, "nimmātāpitikenamhā pahaṭāti vutte, rājānaṃ upasaṅkamitvā "deva maṃ `nimmātāpitikoti vadanti, mātaraṃ me ācikkhathāti pucchitvā, raññā dhātiyo dassetvā "imā te mātaroti vutte, "na ettakā mama mātaro, ekāya me mātarā bhavitabbaṃ, taṃ me ācikkhathāti āha. Rājā "na sakkā imaṃ vañcetunti cintetvā "tāta tava mātā bhikkhunī, tvaṃ mayā bhikkhunīupassayā ānītoti. So tāvatakeneva samuppannasaṃvego hutvā "tāta pabbājetha manti āha. Rājā "sādhu tātāti taṃ mahantena sakkārena satthu santike pabbājesi. So laddhūpasampado "kumārakassapattheroti paññāyi. So satthu santike kammaṭṭhānaṃ gahetvā araññaṃ pavisitvā vāyamitvā visesaṃ nibbattetuṃ asakkonto "puna kammaṭṭhānaṃ visesetvā gahessāmīti satthu santikaṃ āgantvā andhavane vihāsi. Atha naṃ kassapabuddhakāle ekato samaṇadhammaṃ katvā anāgāmiphalaṃ patvā brahmaloke nibbattabhikkhu brahmalokato āgantvā paṇṇarasa pañhe pucchitvā "ime pañhe ṭhapetvā satthāraṃ añño byākātuṃ samattho natthi, gaccha, satthu santike imesaṃ atthaṃ uggaṇhāti uyyojesi. So tathā katvā pañhavissajjanāvasāne arahattaṃ pāpuṇi.

--------------------------------------------------------------------------------------------- page14.

Tassa pana nikkhantadivasato paṭṭhāya dvādasa vassāni mātu bhikkhuniyā akkhīhi assūni pavattayiṃsu. Sā puttaviyogadukkhitā assutinteneva mukhena bhikkhāya caramānā antaravīthiyaṃ theraṃ disvāva "putta puttāti viravantī taṃ gaṇhituṃ upadhāvamānā pavattitvā pati. Sā thanehi khīraṃ muñcantehi uṭṭhahitvā allacīvarā gantvā theraṃ gaṇhi. So cintesi "sacāyaṃ mama santikā madhuravacanaṃ labhissati, vinassissati; thaddhameva katvā imāya saddhiṃ sallapissāmīti. Atha naṃ āha "kiṃ karontī vicarasi? sinehamattaṃpi chindituṃ na Sakkosīti. Sā "aho kakkhaḷā 1- therassa kathāti cintetvā "kiṃ vadesi tātāti vatvā punapi tatheva vuttā cintesi "ahaṃ imassa kāraṇā dvādasa vassāni assūni nivāretuṃ 2- na sakkomi, ayaṃ pana me thaddhahadayo, kiṃ me imināti puttasinehaṃ chinditvā taṃdivasameva arahattaṃ pāpuṇi. Aparena samayena dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso devadattena evaṃ upanissayasampanno kumārakassapo ca therī ca nāsitā, satthā pana tesaṃ patiṭṭhā jāto: aho buddhā nāma lokānukampakāti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "na bhikkhave idāneva ahaṃ imesaṃ paccayo ca patiṭṭhā ca jāto, pubbepi tesaṃ ahaṃ patiṭṭhā ahosiṃyevāti vatvā @Footnote: 1. Sī. Yu. `kakkhaḷāti natthi. 2. Sī. Yu. dhāretuṃ. Ma. sandhāretuṃ.

--------------------------------------------------------------------------------------------- page15.

"nigrodhameva seveyya na sākhamupasaṃvase; nigrodhasmiṃ mataṃ seyyo, yañce sākhasmi jīvitanti imaṃ nigrodhajātakaṃ 1- vitthārena kathetvā "tadā sākhamigo devadatto ahosi, parisāpissa devadattaparisāva, vārappattā migadhenu therī ahosi, putto kumārakassapo, gabbhinīmigiyā jīvitaṃ pariccajitvā gato nigrodhamigarājā pana ahamevāti jātakaṃ samodhānetvā puttasinehaṃ chinditvā theriyā attanāva attano patiṭṭhānakatabhāvaṃ pakāsento "bhikkhave yasmā parassa attani ṭhitena saggaparāyanena vā maggaparāyanena vā bhavituṃ na sakkā, tasmā attāva attano nātho, kiṃ paro karissatīti vatvā imaṃ gāthamāha "attā hi attano nātho, ko hi nātho paro siyā; attanā hi sudantena nāthaṃ labhati dullabhanti. Tattha "nāthoti: patiṭṭhā. Idaṃ vuttaṃ hoti "yasmā attani ṭhitena attanā sampannena kusalaṃ katvā saggaṃ vā pāpuṇituṃ maggaṃ vā bhāvetuṃ phalaṃ vā sacchikātuṃ sakkā, tasmā hi attā va attano patiṭṭhā siyā. Paro ko nāma kassa patiṭṭhā siyā? attanāeva hi sudantena nibbisevanena arahattaphalasaṅkhātaṃ dullabhaṃ nāthaṃ labhati. Arahattaṃ hi sandhāya "nāthaṃ labhati dullabhanti vuttaṃ. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Kumārakassapattheramātuvatthu. @Footnote: 1. khu. jā. eka. 27/5. tadaṭṭhakathā. 1/232.

--------------------------------------------------------------------------------------------- page16.

5. Mahākālaupāsakavatthu. (131) "attanā hi kataṃ pāpanti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ mahākālaṃ nāma sotāpannaṃ upāsakaṃ ārabbha kathesi. So kira māsassa aṭṭha divase uposathiko hutvā vihāre sabbarattiṃ dhammakathaṃ suṇāti. Atha rattiṃ corā ekasmiṃ gehe sandhiṃ chinditvā bhaṇḍakaṃ gahetvā lohabhājanasaddena pabuddhehi sāmikehi anubaddhā gahitabhaṇḍaṃ chaḍḍetvā palāyiṃsu. Sāmikāpi te anubandhiṃsuyeva. Te disā pakkhandiṃsu. Eko pana vihāramaggaṃ gahetvā mahākālassa sabbarattiṃ dhammakathaṃ sutvā pātova pokkharaṇītīre mukhaṃ dhovantassa purato bhaṇḍakaṃ chaḍḍetvā palāyi. Core anubandhitvā āgatamanussā bhaṇḍakaṃ disvā "tvaṃ no gehe sandhiṃ chinditvā bhaṇḍakaṃ haritvā dhammaṃ suṇanto viya vicarasīti taṃ gahetvā pothetvā māretvā chaḍḍetvā agamaṃsu. Atha naṃ pāto va pānīyaghaṭaṃ ādāya gatā daharasāmaṇerā disvā "vihāre dhammakathaṃ sutvā vasitaupāsako ayuttaṃ maraṇaṃ labhatīti gantvā satthu ārocesuṃ. Satthā "āma bhikkhave imasmiṃ attabhāve kālena appaṭirūpaṃ maraṇaṃ laddhaṃ, pubbe katakammassa pana tena yuttameva laddhanti vatvā tehi yācito tassa pubbakammaṃ kathesi "atīte kira bārāṇasīrañño vijite ekassa paccantagāmassa

--------------------------------------------------------------------------------------------- page17.

Aṭavīmukhe corā viharanti. 1- Rājā aṭavīmukhe ekaṃ rājabhaṭaṃ ṭhapeti. 2- So bhatiṃ gahetvā manusse orato pāraṃ neti, pārato oraṃ āneti. Atheko manusso abhirūpaṃ attano bhariyaṃ cullayānakaṃ āropetvā taṃ ṭhānaṃ agamāsi. Rājabhaṭo taṃ itthiṃ disvāva sañjātasineho, tena "aṭaviṃ no sāmi atikkāmehīti vuttepi, "idāni vikālo jāto, pātova atikkāmessāmīti āha. "sakālo sāmi, idāneva no nehīti. "nivatta bho, amhākaṃyeva gehe āhāro ca nivāso ca bhavissatīti. So neva nivattituṃ icchi. Itaro purisānaṃ saññaṃ datvā yānakaṃ nivattāpetvā anicchantasseva dvārakoṭṭhake nivāsaṃ datvā āhāraṃ paṭiyādāpesi. Tassa pana gehe ekaṃ maṇiratanaṃ atthi. So taṃ tassa yānakantare pakkhipāpetvā paccūsakāle corānaṃ paviṭṭhasaddaṃ kāresi. Athassa purisā "maṇiratanaṃ sāmi corehi gahitanti ārocesuṃ. So "gāmadvāresu ārakkhaṃ ṭhapetvā antogāmato nikkhamante vicināthāti āha. Itaropi pātova yānakaṃ yojetvā pāyāsi. Athassa yānakaṃ sodhentā attanā ṭhapitaṃ maṇiratanaṃ disvā santajjetvā "tvaṃ maṇiṃ gahetvā palāyasīti pothetvā "gahito no sāmi coroti gāmabhojakassa dassesuṃ. So "bhaṭakassa vata me gehe nivāsaṃ datvā bhattaṃ dinnaṃ, maṇiṃ gahetvā gato, gaṇhatha naṃ pāpapurisanti @Footnote: 1. Sī. Yu. aṭavīmukhaṃ corā paharanti. Ma. aṭavīmukhe corā paharanti. @2. Sī. Ma. Yu. porāṇa. ṭhapesi.

--------------------------------------------------------------------------------------------- page18.

Pothāpetvā māretvā chaḍḍāpesi. Idantassa pubbakammaṃ. So tato cuto avīcimhi nibbattitvā tattha dīgharattaṃ pacitvā vipākāvasesena attabhāvasate tatheva pothito maraṇaṃ pāpuṇi. Evaṃ satthā mahākālassa pubbakammaṃ dassetvā "bhikkhave evaṃ ime satte attanā katapāpakammameva catūsu apāyesu abhimatthatīti vatvā imaṃ gāthamāha "attanā hi kataṃ pāpaṃ atrajaṃ attasambhavaṃ abhimatthati dummedhaṃ vajiraṃ vamhayaṃ maṇinti. Tattha "vajiraṃ vamhayaṃ maṇinti: vajiraṃ va amhamayaṃ maṇiṃ. Idaṃ vuttaṃ hoti "yathā pāsāṇamayaṃ pāsāṇasambhavaṃ vajiraṃ, tameva amhamayaṃ maṇiṃ attano uṭṭhānaṭṭhānasaṅkhātaṃ pāsāṇamaṇiṃ khāditvā chiddāchiddaṃ khaṇḍākhaṇḍaṃ katvā aparibhogaṃ karoti; evameva attanā kataṃ attani jātaṃ attasambhavaṃ pāpaṃ dummedhaṃ nippaññaṃ puggalaṃ catūsu apāyesu abhimatthati viddhaṃsetīti. Desanāvasāne sampattabhikkhū sotāpattiphalādīni pāpuṇiṃsūti. Mahākālaupāsakavatthu. ------------

--------------------------------------------------------------------------------------------- page19.

6. Devadattavatthu. (132) "yassa accantadussīlyanti imaṃ dhammadesanaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekasmiṃ hi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso devadatto dussīlo pāpadhammo dussīlyakāraṇeneva vaḍḍhitāya taṇhāya ajātasattuṃ saṅgaṇhitvā mahantaṃ lābhasakkāraṃ nibbattetvā ajātasattuṃ pitu vadhe samādapetvā tena saddhiṃ ekato hutvā nānappakārena tathāgatassa vadhāya parisakkīti. Satthā āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "na bhikkhave idāneva, pubbepi devadatto nānappakāreneva mayhaṃ vadhāya parisakkīti vatvā kuruṅgajātakādīni kathetvā "bhikkhave accantadussīlapuggalaṃ nāma dussīlyakāraṇā uppannā taṇhā māluvā viya sālaṃ pariyonaddhitvā sambhañjamānā nirayādīsu pakkhipatīti vatvā imaṃ gāthamāha "yassa accantadussīlyaṃ māluvā sālamivotthataṃ, karoti so tathattānaṃ yathā naṃ icchatī disoti. Tattha "accantadussīlyanti: ekantadussīlabhāvo. Gihī vā jātito paṭṭhāya dasa akusalakammapathe karonto, pabbajito vā upasampannadivasato paṭṭhāya garukāpattiṃ āpajjamāno accantadussīlo nāma. Idha pana yo dvīsu tīsu attabhāvesu dussīlo,

--------------------------------------------------------------------------------------------- page20.

Etassa gatiyā āgataṃ dussīlabhāvaṃ sandhāyetaṃ vuttaṃ. Dussīlabhāvoti cettha dussīlassa cha dvārāni nissāya uppannā taṇhā veditabbā. Māluvā sālamivotthatanti: yassa puggalassa taṇhāsaṅkhātaṃ dussīlyaṃ, yathā nāma māluvā sālaṃ otthataṃ 1- deve vassante pattehi udakaṃ paṭicchitvā sambhañjanavasena sabbatthakameva pariyonaddhati; evaṃ attabhāvaṃ 2- otthataṃ pariyonaddhitvā ṭhitaṃ. So māluvāya sambhañjitvā bhūmiyaṃ pātiyamāno rukkho viya tāya dussīlyasaṅkhātāya taṇhāya sambhañjitvā apāyesu pātiyamāno, yathā naṃ anatthakāmo diso icchati; tathā attānaṃ karoti nāmāti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Devadattavatthu. -------------- 7. Saṅghabhedaparisakkanavatthu. (133) "sukarānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto saṅghabhedaparisakkanaṃ ārabbha kathesi. Ekadivasaṃ hi devadatto saṅghabhedāya parisakkanto āyasmantaṃ ānandaṃ piṇḍāya carantaṃ disvā attano adhippāyaṃ ārocesi. Taṃ sutvā thero satthu santikaṃ gantvā bhagavantaṃ etadavoca "idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ @Footnote: 1. Sī. Ma. Yu. otarantī. 2. Yu. "attabhāvanti natthi.

--------------------------------------------------------------------------------------------- page21.

Piṇḍāya pāvisiṃ; addasā kho maṃ bhante devadatto rājagahe piṇḍāya carantaṃ, disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ etadavoca `ajjataggedānāhaṃ āvuso ānanda aññatreva bhagavatā aññatra bhikkhusaṅghena 1- uposathaṃ karissāmi saṅghakammāni cāti; ajja bhagavā devadatto saṅghaṃ bhindissati, uposathañca karissati saṅghakammāni cāti. Evaṃ vutte satthā "sukaraṃ sādhunā sādhu, sādhu pāpena dukkaraṃ, pāpaṃ pāpena sukaraṃ, pāpamariyehi dukkaranti imaṃ udānaṃ 2- udānetvā "ānanda attano ahitakammaṃ nāma sukaraṃ hitakammameva dukkaranti vatvā imaṃ gāthamāha "sukarāni asādhūni attano ahitāni ca, yaṃ ve hitañca sādhuñca, taṃ ve paramadukkaranti. Tassattho "yāni kammāni asādhūni sāvajjāni ca apāyasaṃvattanikāni katattāyeva attano ahitāni ca honti, tāni sukarāni. Yaṃ pana katattā attano hitañca anavajjatthena sādhuñca sugatisaṃvattanikañceva nibbānasaṃvattanikañca kammaṃ, taṃ pācīnaninnāya gaṅgāya ubbattetvā pacchāmukhakaraṇaṃ viya atidukkaranti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Saṅghabhedaparisakkanavatthu. ------------- @Footnote: 1. Sī. Yu. bhikkhusaṅghā. 2. khu. u. 25/167.

--------------------------------------------------------------------------------------------- page22.

8. Kālattheravatthu. (134) "yo sāsananti imaṃ dhammadesanaṃ satthā jetavane viharanto kālattheraṃ ārabbha kathesi. Sāvatthiyaṃ kirekā itthī mātuṭṭhāne ṭhatvā taṃ theraṃ upaṭṭhahati. Tassā paṭivissakagehe manussā satthu santike dhammaṃ sutvā gehaṃ āgantvā "aho buddhā nāma acchariyā, aho dhammadesanā madhurāti pasaṃsanti. Sā [itthī] tesaṃ kathaṃ sutvā "bhante ahaṃpi satthu dhammadesanaṃ sotukāmāti tassa ārocesi. So "mā tattha gacchīti taṃ nivāresi. Sā punadivasepi yācamānā yāvatatiyaṃ tena nivāriyamānāpi sotukāmāva ahosi. "kasmā pana so taṃ nivāresīti. "evaṃ kirassa ahosi `satthu santike dhammaṃ sutvā mayi bhijjissatīti. Sā ekadivasaṃ pātova bhuttapātarāsā uposathaṃ samādayitvā "amma sādhukaṃ ayyaṃ pariviseyyāsīti dhītaraṃ āṇāpetvā vihāraṃ agamāsi. Dhītāpissā taṃ [bhikkhuṃ] āgatakāle sammā parivisitvā "kahaṃ mahāupāsikāti vuttā "dhammassavanāya vihāraṃ gatāti āha. So taṃ sutvāva kucchiyaṃ uṭṭhitena ḍāhena santappamāno "idāni sā mayi bhinnāti vegena gantvā satthu santike dhammaṃ suṇamānaṃ disvā satthāraṃ āha "bhante ayaṃ itthī dandhā sukhumaṃ dhammakathaṃ na jānāti, imissā khandhādippaṭisaṃyuttaṃ sukhumaṃ dhammakathaṃ akathetvā dānakathaṃ vā sīlakathaṃ vā kathetuṃ vaṭṭatīti.

--------------------------------------------------------------------------------------------- page23.

Satthā tassa ajjhāsayaṃ viditvā "tvaṃ duppañño pāpikaṃ diṭṭhiṃ nissāya buddhānaṃ sāsanaṃ paṭikkosasi, attaghātāyeva vāyamasīti vatvā imaṃ gāthamāha "yo sāsanaṃ arahataṃ ariyānaṃ dhammajīvinaṃ paṭikkosati dummedho diṭṭhiṃ nissāya pāpikaṃ, phalāni kaṇṭakasseva attaghaññāya phallatīti. Tassattho "yo dummedho puggalo attano sakkārahānibhayena pāpikaṃ diṭṭhiṃ nissāya `dhammaṃ vā sossāma, dānaṃ vā dassāmāti vadante paṭikkosanto arahataṃ ariyānaṃ dhammajīvinaṃ buddhānaṃ sāsanaṃ paṭikkosati. Tassa taṃ paṭikkosanaṃ sā ca pāpikā diṭṭhi veḷusaṅkhātassa kaṇṭakassa phalāni viya hoti, tasmā yathā kaṇṭako phalāni gaṇhanto attaghaññāya phallati attano ghātatthameva phallati; evaṃ sopi attano ghātāya phallatīti. Vuttaṃpi cetaṃ "phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ, phalaṃ naḷaṃ, sakkāro kāpurisaṃ hanti, gabbho assatariṃ yathāti. Desanāvasāne upāsikā sotāpattiphale patiṭṭhahi. Sampattaparisāyapi sātthikā desanā ahosīti. Kālattheravatthu. ------------

--------------------------------------------------------------------------------------------- page24.

9. Cullakālaupāsakavatthu. (135) "attanā va kataṃ pāpanti imaṃ dhammadesanaṃ satthā jetavane viharanto cullakālaupāsakaṃ ārabbha kathesi. Ekadivasaṃ hi mahākālavatthusmiṃ vuttanayeneva ummaṅgacorā sāmikehi anubaddhā rattiṃ vihāre dhammakathaṃ sutvā pātova vihārā nikkhamitvā sāvatthiṃ āgacchantassa upāsakassa purato bhaṇḍakaṃ chaḍḍetvā palāyiṃsu. Manussā taṃ disvā "ayaṃ rattiṃ corakammaṃ katvā dhammaṃ suṇanto viya carati, gaṇhatha nanti taṃ pothayiṃsu. Kumbhadāsiyo udakatitthaṃ gacchamānā taṃ disvā "apetha sāmi, nāyaṃ evarūpaṃ karotīti taṃ mocesuṃ. So vihāraṃ gantvā "bhante ahamhi manussehi nāsito, kumbhadāsiyo me nissāya jīvitaṃ laddhanti bhikkhūnaṃ ārocesi. Bhikkhū tathāgatassa tamatthaṃ ārocesuṃ. Satthā tesaṃ kathaṃ sutvā "bhikkhave cullakālaupāsako kumbhadāsiyo ceva nissāya attano ca akārakabhāvena jīvitaṃ labhi; ime hi nāma sattā attanā pāpakammaṃ katvā nirayādīsu attanā va kilissanti, kusalaṃ katvā pana sugatiñceva nibbānañca gacchantā attanāva visujjhantīti vatvā imaṃ gāthamāha "attanā va kataṃ pāpaṃ, attanā saṅkilissati; attanā akataṃ pāpaṃ, attanā va visujjhati; suddhi asuddhi paccattaṃ nāñño aññaṃ visodhayeti.

--------------------------------------------------------------------------------------------- page25.

Tassattho "yena attanā akusalakammaṃ kataṃ hoti, so catūsu apāyesu dukkhaṃ anubhavanto attanāva saṅkilissati; yena pana attanā akataṃ pāpaṃ, so sugatiñceva nibbānañca gacchanto attanāva visujjhati. Kusalakammasaṅkhātā suddhi akusalakammasaṅkhātā ca asuddhi paccattaṃ kārakasattānaṃ attaniyeva vipaccati. Añño puggalo aññaṃ puggalaṃ na visodhaye neva visodheti na kilesetīti [vuttaṃ hoti.] desanāvasāne cullakālo sotāpattiphale patiṭṭhahi. Sampattaparisāyapi sātthikā dhammadesanā ahosīti. Cullakālaupāsakavatthu. ----------- 10. Attadatthattheravatthu. (136) "attadatthaṃ paratthenāti imaṃ dhammadesanaṃ satthā jetavane viharanto attadatthattheraṃ ārabbha kathesi. Satthārā hi parinibbānakāle "bhikkhave ahaṃ cātummāsaccayena parinibbāyissāmīti vutte, uppannasaṃvegā sattasatā puthujjanā bhikkhū satthu santikaṃ avijahitvāva "kinnu kho āvuso karissāmāti mantayamānā vicaranti. Attadatthatthero pana cintesi "satthā kira cātummāsaccayena parinibbāyissati, ahañcamhi

--------------------------------------------------------------------------------------------- page26.

Avītarāgo, satthari dharamāneyeva arahattatthāya vāyamissāmīti. So bhikkhūnaṃ santikaṃ na gacchati. Atha naṃ bhikkhū "kasmā āvuso tvaṃ neva amhākaṃ santikaṃ āgacchasi, na kiñci mantesīti vatvā satthu santikaṃ netvā "ayaṃ bhante evannāma karotīti ārocayiṃsu. So satthārāpi "kasmā evaṃ karosīti vutto 1- "tumhe kira bhante cātummāsaccayena parinibbāyissatha, ahaṃ tumhesu dharantesuyeva arahattappattiyā vāyamāmīti. Satthā tassa sādhukāraṃ datvā "bhikkhave yassa mayi sineho atthi, tena attadatthattherena 2- viya bhavituṃ vaṭṭati; na hi gandhādīhi pūjentā maṃ pūjenti, dhammānudhammappaṭipattiyā pana maṃ pūjenti; tasmā aññenapi attadatthasadisena bhavitabbanti vatvā imaṃ gāthamāha "attadatthaṃ paratthena bahunāpi na hāpaye, attadatthamabhiññāya sadatthappasuto siyāti. Tassattho "gihibhūto tāva kākaṇikamattaṃpi attano atthaṃ sahassamattenāpi parassa atthena na hāpaye. Kākaṇikamattopi hissa attadatthova khādanīyaṃ vā bhojanīyaṃ vā nipphādeti, na parattho. Idaṃ pana evaṃ akathetvā kammaṭṭhānasīsena kathitaṃ. Tasmā "attadatthaṃ na hāpemīti bhikkhunā saṅghassa uppannaṃ cetiyappaṭisaṅkharaṇādikiccaṃ vā upajjhāyādivattaṃ vā na hāpetabbaṃ, abhisamācārikavattaṃ hi pūrentoyeva ariyaphalādīni sacchikaroti. Tasmā @Footnote: 1. Sī. Ma. Yu. vutte. 2. "attadatthenāti yuttataraṃ.

--------------------------------------------------------------------------------------------- page27.

Ayaṃpi attadatthova. Yo pana accāraddhavipassako `ajja ajjevāti paṭivedhaṃ patthayamāno vicarati, tena upajjhāyādivattānipi hāpetvā 1- attano kiccameva kātabbaṃ. Evarūpaṃ hi attadatthamabhiññāya `ayaṃ me attano atthoti sallakkhetvā [sadatthappasuto siyāti:] tasmiṃ sake atthe uyyuttappayutto bhaveyyāti. Desanāvasāne so thero arahatte patiṭṭhahi. Sampattabhikkhūnaṃpi sātthikā desanā ahosīti. Attadatthattheravatthu. Attavaggavaṇṇanā niṭṭhitā. Dvādasamo vaggo. ----------- @Footnote: 1. Yu. bhāvetvā.


             The Pali Atthakatha in Roman Book 23 page 4-27. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=23&A=77&w=Evaแนƒ_tฤซsu_vayesu_asakkonto_aรฑรฑatarasmiแนƒpi_vaye_paแน‡แธitapuriso&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=23&A=77&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=686              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=686              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]