ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

page118.

Tattha "ekāsanaṃ ekaseyyanti: bhikkhusahassamajjhepi mūlakammaṭṭhānaṃ avijahitvā teneva manasikārena nisinnassa āsanaṃ ekāsanaṃ nāma. Lohapāsādasadisepi ca pāsāde bhikkhusahassamajjhepi paññatte vicitrapaccattharaṇūpadhāne mahārahe sayane satiṃ upaṭṭhapetvā dakkhiṇena passena mūlakammaṭṭhānamanasikārena nipannassa bhikkhuno seyyā ekaseyyā nāma. Evarūpaṃ ekāsanañca ekaseyyañca bhajethāti attho. Atanditoti: jaṅghabalaṃ nissāya jīvitakappanena akusīto hutvā sabbiriyāpathesu ekova carantoti attho. Eko damayamattānanti: rattiṭṭhānādīsu kammaṭṭhānaṃ anuyuñjitvā maggaphalādhigamanavasena ekakova hutvā attānaṃ damentoti attho. Vanante ramito siyāti: evamattānaṃ damento itthīpurisasaddādīhi vivittavanasaṇḍeyeva abhirato bhaveyya. Na hi sakkā ākiṇṇavihārinā evaṃ attānaṃ dametunti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu. Tato paṭṭhāya mahājano ekavihārameva patthetīti. Ekavihārittheravatthu. Pakiṇṇakavaggavaṇṇanā niṭṭhitā. Ekavīsatimo vaggo. ---------


             The Pali Atthakatha in Roman Book 24 page 118. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=24&A=2352&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=24&A=2352&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1035              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1035              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1035              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]