ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page454.

Bhagavāpi "ayaṃ tena maggena gato corehi bādhito maṃ pariyesitvā idāneva āgamissatī"ti ñatvā thokaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Āyasmāpi kho nāgasamālo paccāgantvā satthārā gatamaggameva gahetvā gacchanto tasmiṃ rukkhamūle bhagavantaṃ passitvā upasaṅkamitvā vanditvā taṃ pavattiṃ sabbaṃ ārocesi. Tena vuttaṃ "atha kho āyasmā nāgasamālo .pe. Saṅghāṭiñca vipphālesun"ti. Etamatthaṃ viditvāti etaṃ āyasmato nāgasamālassa attano vacanaṃ anādiyitvā akhemantamaggagamanaṃ, attano ca khemantamaggagamanaṃ viditvā tadatthadīpanaṃ imaṃ udānaṃ udānesi. Tattha saddhiṃ caranti saha caranto. Ekato vasanti idaṃ tasseva vevacanaṃ, saha vasantoti attho. Misso aññajanena vedagūti veditabbaṭṭhena vedasaṅkhātena catusaccaariyamaggañāṇena gatattā adhigatattā, vedassa vā sakalassa ñeyyassa pāraṃ gatattā vedagū. Attano hitāhitaṃ na jānātīti añño, avidvā bāloti attho. Tena aññena janena misso saha caraṇamattena misso. Vidvā pajahāti pāpakanti tena vedagūbhāvena vidvā jānanto pāpakaṃ abhaddakaṃ attano dukkhāvahaṃ pajahāti, pāpakaṃ vā akalyāṇapuggalaṃ pajāhāti. Yathā kiṃ? koñco khīrapakova ninnaganti yathā koñcasakuṇo udakamissite khīre upanīte vinā toyaṃ khīramattasseva pivanato khīrapako ninnaṭṭhānagamanena ninnagasaṅkhātaṃ udakaṃ pajahāti vajjeti, evaṃ paṇḍito kira duppaññapuggalehi ṭhānanisajjādīsu sahabhūtopi ācārena te pajahāti, na kadācipi sammisso hoti. Sattamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 26 page 454. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=10159&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=10159&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4280              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4588              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4588              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]